2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य लेखस्य लेखकः Xiaowan परिवारस्य अस्ति @鬼故事七 चलचित्रस्य एकमेव कार्यं चलच्चित्रात् जीवनं अधिकं रोचकं कर्तुं भवति
४५ वर्षाणि पूर्वं रिड्ले स्कॉट् इत्यनेन "एलियन" इति कृतिः चलच्चित्रं कृत्वा न केवलं चलच्चित्रस्य इतिहासे, अपितु विज्ञानकथा-इतिहासस्य अपि प्रसिद्धतमानां राक्षस-प्रतिमानां मध्ये एकं निर्मितम्
दशकैः "एलियन्" इत्यनेन असंख्यहास्यकथाः, चलच्चित्राः, क्रीडाः, समग्ररूपेण पॉप् संस्कृतिः अपि प्रभाविताः सन्ति ।
अस्य श्रद्धांजलिम् अयच्छन्ति, तस्मात् प्रभावितानि च असंख्यानि कृतयः सन्ति यद्यपि भवन्तः विज्ञानकथाभिः परिचिताः न सन्ति वा राक्षसानां प्रशंसकाः न सन्ति चेदपि तस्य नाम न ज्ञातुं शक्यते।
"एलियन ४" इत्यस्य विमोचनस्य २७ वर्षाणाम् अनन्तरं, अस्मिन् ग्रीष्मकाले वयं अन्ततः अस्याः श्रृङ्खलायाः नवीनतमस्य उत्तरकथायाः आरम्भं कृतवन्तः "एलियन: डेथ शिप", अपि च "एलियन: कोवेनेण्ट्" इत्यस्य अनन्तरं, एषा श्रृङ्खला पुनः ७ वर्षाणां अनन्तरं चीनेन सह सहकार्यं कृतवती प्रशंसकाः बृहत्पटले मिलन्ति।
अस्य नूतनस्य भयानकस्य/रोमाञ्चकारीकार्यस्य विषये यत् ग्रीष्मकालीनप्रेक्षणाय अतीव उपयुक्तम् अस्ति, Xiaowan भवन्तं 5 प्रश्नैः सह अस्मिन् रोमाञ्चकारी अन्तरिक्षपलायने नेष्यति यस्य विषये सर्वेषां चिन्ता वर्तते।
"एलियन" श्रृङ्खला किं विषये अस्ति ?
"एलियन" श्रृङ्खलायाम् अस्मिन् वर्षे पूर्वं चत्वारि मुख्यानि कृतयः आसन्, यथा "एलियन" (१९७९), "एलियन २" (१९८६), "एलियन ३" (१९९२), "एलियन ४" (१९९७) च
रिड्ले स्कॉट् इत्यनेन एव निर्देशितौ प्रीक्वेलौ अपि सन्ति, "प्रोमेथियस" (२०१२) "एलियन: कोवेनेण्ट्" (२०१७) च ।
श्रृङ्खलायाः प्रथमचतुर्भागेषु मुख्यतया ताराान्तर-अन्वेषणस्य समये मनुष्याणां रहस्यपूर्ण-विदेशीय-जीवानां साक्षात्कारः, ततः पृथिव्यां प्रत्यागत्य परग्रहैः सह यातनाः, संक्रमितः, दीर्घकालीन-सङ्घर्षः च इति कथा कथ्यते
चतुर्णां भागानां सर्वेषां अन्तरिक्षयात्री एलेन रिप्ले, यस्य भूमिका सिगौर्नी वीवर ("अवतार") इत्यनेन कृता अस्ति, सा जीवितस्य परजीवीनां "मातृशरीरस्य" भवितुं गता, मानवसभ्यतायाः संकटस्य साक्षी अभवत्
चतुर्णां भागानां अनन्तरं "एलियन" श्रृङ्खला कालक्रमेण उत्तरकथां न कृतवती महत्त्वपूर्णं कारणं भवितुम् अर्हति यत् मुख्यनटः सिगौर्नी वीवरः वृद्धः भवति, भूमिकायाः अनुकूलतां प्राप्तुं समर्थः नास्ति
यावत् रिड्ले स्कॉट् अस्मिन् श्रृङ्खले पुनः न आगतः तावत् सः अपि प्रीक्वेलस्य शूटिंग् कर्तुं चितवान्, मुख्यपङ्क्तिं च त्यक्तवान् ।
प्रीक्वेल एलियनस्य जन्मविषये केन्द्रितः अस्ति
अस्मिन् वर्षे "एलियन: डेथ शिप" २७ वर्षाणां व्यतीतस्य अनन्तरं मुख्यरेखायां पुनः आगच्छति, अन्ते च अस्य क्लासिकस्य राक्षसस्य मनुष्याणां च मध्ये साक्षात्कारस्य पुनः मञ्चनं कर्तुं अनुमतिं ददाति।
यदि पूर्वं न दृष्टं तर्हि "The Ship" इत्येतत् अवगन्तुं शक्नुवन्ति वा?
ततः द्वितीयः प्रश्नः आगच्छति यदि भवान् पूर्वाणि ६ कृतीनि न दृष्टवान् तर्हि "Alien: Death Ship" इत्येतत् अद्यापि अवगन्तुं शक्नोति वा? वस्तुतः अस्य उत्तरकथायाः कथानकं नूतनदर्शकानां कृते अतीव मैत्रीपूर्णम् अस्ति ।
२१४२ तमे वर्षे युवानां समूहेन स्वजीवनं परिवर्तयितुं अवसरं अन्वेष्टुं एकं भ्रमणं कृत्वा अन्तरिक्षं गन्तुं निश्चयः कृतः, यथार्थतः ते निराशाः आसन्, खतरनाके अन्तरिक्ष-अन्वेषणे बहुमूल्यं संसाधनं अन्वेष्टुं, एकस्मिन् एव स्वस्य भाग्यं विपर्ययितुं च आशां कृतवन्तः पतितः ।
परन्तु परित्यक्ते अन्तरिक्षस्थाने यत् तेषां प्रतीक्षां करोति तत् निधिः नास्ति, अपितु भयंकरः लुब्धकः यः तेषां पुनरागमनं कर्तुं असमर्थः भवेत्...
"एलियन: डेथ शिप" इत्यस्य कथा "एलियन" इत्यस्मिन् २१२२ तमे वर्षे "एलियन २" इत्यस्मिन् २१७९ तमे वर्षे च स्थापिता अस्ति यदा प्रथमे चलच्चित्रे नायिका रिप्ले शीतनिद्रा-कॅप्सूल-मध्ये पृथिव्यां प्रत्यागतवती प्रथमचतुर्णां भागानां साक्षात् न च्छेदन्ते।
अतः "मृत्युपोत" इत्यस्य कथा "एलियन" इत्यस्य मुख्यश्रृङ्खलायाः समानान्तरस्य अन्यस्य सूचकस्य सदृशी अधिका अस्ति यत् मुख्यकथायाः पात्रैः कथानकैः च सह सम्बद्धा भविष्यति वा, यया वयं परिचिताः स्मः, अद्यापि अज्ञातम् अस्ति .
श्रृङ्खलायाः प्रशंसकानां कृते अस्मिन् एकस्मिन् क्लासिकसूचनानि तत्त्वानि च अन्वेष्टुं बहु मजा भविष्यति ये प्रथमवारं "एलियन" श्रृङ्खलायाः सम्पर्कं कुर्वन्ति, तेषां कृते अस्मात् आरभ्य अपि उत्तमम् अस्ति चयनं।
एलियनः कियत् भयङ्करः भविष्यति ?
सम्पूर्णे श्रृङ्खले R-रेटेड् रेटिंग् युक्तः क्लासिकः IP इति नाम्ना "एलियन" श्रृङ्खलायां कदापि रक्तरंजितानां हिंसकानाम् अङ्कानां अभावः न अभवत् नाबालिगः" "चलचित्रं पश्यन्" इति प्रॉम्प्ट्।
फेसहगर् इत्यादीनि प्रसिद्धानि दृश्यानि, एलियन् वक्षःभङ्गदृश्यानि च येषां कृते सर्वे परिचिताः सन्ति, ते नूतने कार्ये पुनः स्थापिताः सन्ति, अतः अपि महत्त्वपूर्णं यत् "एलियन" श्रृङ्खलायां यत् यथार्थतया भयङ्करं वर्तते तत् साहाय्यार्थं कुत्रापि गन्तुं न शक्यते इति निराशा।
तस्मिन् वर्षे "एलियन" इत्यस्य विमोचनस्य नारा आसीत् "अन्तरिक्षे भवतः क्रन्दनं कोऽपि न श्रोष्यति" इति चलच्चित्रं अन्तरिक्षे कथां स्थापयति स्म, यत्र कुत्रापि पलायनं न भवति इति सीमितं स्थानं निर्मितवान्, सर्वेषां पक्षानाम् सम्मुखीभूय एलियन राक्षसाः येषां क्षमता दूरम् अतिक्रान्तवती अस्ति मनुष्याणां, कथायाः नायकाः खलु "०% जीवितस्य दरस्य" निराशाजनकपरिस्थितेः सम्मुखीभवन्ति ।
"एलियन: डेथ शिप" इत्यस्य कथा अपि नायकसमूहं एलियन्स् च एकस्मिन् अन्तरिक्षस्थानके "लॉक" करोति
अन्धकारात् अत्वरितरूपेण उद्भूताः परग्रहीणां मृगयायां मनुष्याणां अनन्तमनोहरस्य स्मरणं कुर्वन्ति इव दृश्यन्ते एषा एड्रेनालिन-इन्धनयुक्ता जीवितस्य यात्रा "एलियन: मृत्युपोतस्य" कृते अस्माकं महती अपेक्षा अस्ति।
नूतननिर्देशकस्य पृष्ठभूमिः का अस्ति ?
"एलियन" श्रृङ्खलायाम् अपि अन्यत् "उपार्जनम्" उल्लेखनीयम् अस्ति, अर्थात् इतिहासे सर्वाधिकं विलासपूर्णं निर्देशकपङ्क्तिं युक्ता चलच्चित्रश्रृङ्खला भवितुम् अर्हति
रिड्ले स्कॉट् इत्यनेन प्रथमस्य चलच्चित्रस्य निर्माणानन्तरं अग्रिमत्रयस्य उत्तरकथानां निर्देशकाः जेम्स् कैमरन् ("अवतार"), डेविड् फिञ्चर् ("फाइट् क्लब्"), जीन्-पियर् जेरेमी जेनेट् ("अमेली") च आसन्
तेषां प्रत्येकं चलच्चित्रस्य इतिहासे प्रसिद्धः "बृहत् मालिकः" इति न वक्तव्यम् चलचित्रप्रशंसकानां मध्ये विषयः।
"एलियन २/३/४" इत्यस्मिन् एलियन ।
अतः अस्मिन् वर्षे "एलियन: डेथ शिप" इत्यस्मिन् कः लाठिं उद्धृतवान्? उत्तरं उरुग्वेदेशस्य उदयमानः निर्देशकः फेडे अल्वारेज् इति ।
फेडे अल्वारेज्
अल्वारेजः प्रारम्भे एव सैम रैमी इत्यनेन प्रशंसितः आसीत् तथा च "द इविल् डेड्" (२०१३) इत्यस्य नूतनं संस्करणं उत्तमं भयानकवातावरणं च चलच्चित्रं कृतवान्;
"भूतक्रीडकः" ।
पश्चात् सर्वाधिकं प्रसिद्धं कार्यं २०१६ तमस्य वर्षस्य "ब्रेथलेस्" इति चलच्चित्रम् अस्ति, यस्मिन् त्रयाणां अभ्यासचोराणां कथा अस्ति, ये अन्धस्य दिग्गजस्य गृहं चोरीं कर्तुं योजनां कुर्वन्तः अप्रत्याशितसंकटानाम् सामनां कुर्वन्ति चलच्चित्रस्य वातावरणस्य निपुणता, अद्भुतं सस्पेन्स् नियन्त्रणं च अल्वारेज् इत्यस्य अधिकं ध्यानं अर्जितवान् अस्ति ।
"निःश्वासं धारयतु"।
२०२१ तमे वर्षे महामारीयाः समये अल्वारेज् इत्यनेन केवलं ध्वनिना सह "द कॉल्" इति भयानकश्रृङ्खला अपि निर्मितवती अस्य अद्वितीयं प्रारूपं ८.७ इति डौबन् स्कोरः च अस्ति ।
तस्य उत्तमस्य जीवनवृत्तस्य कारणेन एव "एलियन" श्रृङ्खलायाः लाठिं स्वीकृत्य अयं नूतनपीढीनिर्देशकः वर्षेषु सञ्चितेषु रोमाञ्चकारीषु स्वस्य अनुभवस्य उपयोगं कर्तुं समर्थः अभवत्, रिड्ले स्कॉट् इत्यस्य मान्यतां समर्थनं च प्राप्तवान्
"एलियन" इत्यस्य भविष्यस्य विषये भवतः काः अपेक्षाः सन्ति?
"एलियन: डेथ शिप" इत्यस्य प्रशंसकानां कृते सर्वाधिकं आश्चर्यं स्वाभाविकतया अस्ति यत् अन्ततः श्रृङ्खला निरन्तरं प्रकटिता अस्ति।
यद्यपि रिप्ले इत्यस्य कथा यस्याः कृते बहवः प्रशंसकाः उत्सुकाः आसन्, सा अग्रे न अभवत् तथापि नूतनस्य कथानकपङ्क्तौ विस्तारः भविष्ये अस्माकं कृते बृहत्तरं विदेशीयजगत् उद्घाटयितुं शक्नोति।
अपरपक्षे २०२५ तमे वर्षे प्रसारितायाः "एलियन" श्रृङ्खलायां "एलियन्: अर्थ्" इति पूर्वगाथाश्रृङ्खला अपि भविष्यति ।कथा "एलियन" इत्यस्मात् ३० वर्षपूर्वं स्थापिता अस्ति तथा च वेराण्डर् डी युतानी इत्यस्य कथां कथयति यः... अन्तरिक्ष जहाज।
यथा प्रीक्वेल बैकग्राउंडस्य सज्जतायाः बहुपङ्क्तिकथानां अन्वेषणस्य च विषये, सम्भवतः रिड्ले स्कॉट् "एलियन" श्रृङ्खलायाः कृते अधिकं सम्पूर्णं कथापारिस्थितिकीं निर्माति यद्यपि तस्य स्वयमेव बहूनां चलच्चित्रस्य कारणात् निर्देशनार्थं समयः नास्ति अनुबन्धं कृत्वा, सः निर्मातृरूपेण अपि कार्यं कर्तुं शक्नोति, नूतननिर्देशकानां प्रचारं कृत्वा श्रृङ्खलायाः रक्षणार्थम्।
अस्मिन् सप्ताहान्ते अन्तरिक्षराक्षसराजस्य पुनः प्रादुर्भावं पश्यामः, अर्धशतकं यावत् स्थापितं गहनं अन्तरिक्षभयं च अनुभवामः ।
टिकटं क्रेतुं क्लिक् कुर्वन्तु
नोटः- अस्मिन् लेखे केचन चित्राणि Douban तथा Internet इत्यस्मात् आगतानि यदि किमपि उल्लङ्घनं भवति तर्हि कृपया अस्माभिः सह सम्पर्कं कुर्वन्तु।
【गुइजियाओकीपूर्वलेखाः】