2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, जिनान, १४ अगस्त (ली मिंगरुई) नूतनानां अन्तरक्रियाशीलानाम् अनुभवदृश्यानां निर्माणार्थं ध्वनिः, प्रकाशः, विद्युत्, चित्रकला इत्यादीनां उपयोगं कुर्वन्तु स्थानीयसंस्कृतिः अन्ये च तत्त्वानि; प्रदर्शनकलाउत्पादानाम् अन्वेषणं च "पर्यटन +" "प्रदर्शनकला" नूतनप्रतिरूपस्य अन्वेषणं, "अतिथिं शाण्डोङ्गं प्रति आकर्षयन्" नगरस्य आईपी प्रज्वलितुं।
जिनन डेमिंग्-सरोवरेण दूरतः चओरान्-गोपुरस्य प्रतिध्वनिं कृत्वा प्रकाश-फव्वारा-प्रदर्शनं कृतम्, यत् चित्र-पुस्तकम् इव सुन्दरम् आसीत् । फोटो वांग कैयी द्वारा
"पूर्वं बालकाः ये पात्राणि टीवी-मध्ये दृष्टवन्तः ते अत्र समीपे एव भवितुम् अर्हन्ति। एषः एव बालकानां कृते संस्कृतिं ज्ञातुं सर्वोत्तमः उपायः अस्ति।" वेस्ट्" मम बालकैः सह। "वाङ्ग गुआङ्गजिन् नामकः प्रदर्शनस्य आगन्तुकः अवदत्।
मूल "अत्र भ्रमणस्य" तुलने, अन्तिमेषु वर्षेषु, यिमेङ्ग युन्पु डोङ्गटियन पर्यटनक्षेत्रं पर्यटनस्य प्रदर्शनकला-उत्पादानाम् विविधतां, प्राकृतिक-दृश्ये अनेकाः प्रदर्शनात्मकाः लोकसंस्कृतयः एकीकृत्य, पर्यटकानां कृते "दर्शन + दर्शन-नाट्यगृहस्य" निर्माणं च केन्द्रीकृतम् अस्ति एकः विसर्जनशीलः अनुभवः। दृश्यस्थलस्य प्रभारी लियू लिपिङ्ग् इत्यनेन उक्तं यत्, अस्मिन् दृश्यस्थले खाद्यमार्गस्य समीपे लोकप्रदर्शनक्षेत्रम् अपि अस्ति, यत्र प्रतिदिनं द्वौ प्रदर्शनौ भवति, यत्र वानराः द्विचक्रिकायाः सवारीः इत्यादयः प्रियाः रोचकाः च पशुप्रदर्शनानि अपि भवन्ति तथा कुक्कुराः पङ्क्तिबद्धाः। “एतानि कार्याणि आगन्तुकानां कृते अतीव लोकप्रियाः सन्ति।”