समाचारं

अद्य डालियान-फुटबॉल-इतिहासस्य मध्ये : १९९९ तमे वर्षे एकः उन्मत्तः आक्रमणः असफलः अभवत्, ततः डालियान् वाण्डा इतिहासे प्रथमवारं शाण्डोङ्ग ताइशान्-इत्यनेन सह पराजितः (१५ अगस्त) ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य डालियान-फुटबॉल-इतिहासस्य मध्ये : १९९९ तमे वर्षे एकः उन्मत्तः आक्रमणः असफलः अभवत्, ततः डालियान् वाण्डा इतिहासे प्रथमवारं शाण्डोङ्ग ताइशान्-इत्यनेन सह पराजितः (१५ अगस्त) ।

१९९९ तमे वर्षे अगस्तमासस्य १५ दिनाङ्के अपराह्णे १५:३५ वादने ए-लीगस्य (वान्ची नोट्: चीनीयसुपरलीगस्य पूर्ववर्ती) १९ तमे दौरस्य मेलनं गोल्डन् स्टेट्-क्रीडाङ्गणे रक्षकविजेता डालियान् वाण्डा शिडे-क्रीडाङ्गणे अभवत् (Shide इत्यस्य पृष्ठतः तदा नाम आसीत्) ) गृहे उपविश्य सहचरदलस्य Shandong Luneng Taishan इत्यस्य सम्मुखीभवति।

तस्मिन् वर्षे डालियान् वाण्डा इत्यस्य वर्षं दुष्टं जातम्, विदेशीयक्रीडकानां नियुक्तिः कठिना आसीत्, क्रीडायाः दुर्बलप्रारम्भस्य कारणेन शङ्घाई-प्रशिक्षकस्य जू गेन्बाओ-इत्यस्य निष्कासनं जातम् ली यिंगफा कार्यभारं स्वीकृतवान्, अभिलेखः केवलं किञ्चित् उत्तमः आसीत्, परन्तु तदपि अवरोहणार्थं युद्धं कुर्वन् आसीत् । अस्य क्रीडायाः पूर्वं द्वयोः दलयोः क्रमशः द्वौ सममूल्यता अभवत्, परन्तु सन्त्राचि इत्यनेन प्रशिक्षितः शाण्डोङ्ग लुनेङ्गः क्रमशः द्वयोः सममूल्ययोः पूर्वं क्रमशः पञ्च क्रीडाः जित्वा चॅम्पियनशिप-विजयस्य आशां दृष्टवान्

उभयदलेन स्वस्य अर्ध-सशक्ततम-पङ्क्तिः स्थापिताः सन्ति, प्रारम्भिक-पङ्क्तिं, विकल्प-क्रीडकाः, अप्रयुक्ताः विकल्प-क्रीडकाः च अवलोकयन्तु ।

डालियान् वाण्डा शिडे : १-हान वेनहाई, २-झाङ्ग एनहुआ, १६-जी मिंगयी, २८-वू जून (६१ तमे मिनिट्, ५-जू हाङ्ग); ) , १५-नेमेचेक्, ८-वाङ्ग पेङ्ग, १४-पीटर १०-ओर्लाण्डो, २०-जियाओ वाङ्ग ताओ (४६ तमे मिनिट्, ११-यान सोङ्ग)।