2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु गुओताई जुनान् आईपीओ प्रायोजकत्वक्षेत्रे पर्याप्तचुनौत्यस्य सामनां कृतवान् अस्ति यत् तया प्रायोजितानाम् आईपीओ परियोजनानां ६०% यावत् सूचीकरणस्य किञ्चित्कालानन्तरं विच्छेदः अभवत् यद्यपि तया प्रायोजिताः केचन आईपीओ परियोजनाः सूचीकरणमानकानां पूर्तिं कुर्वन्ति वा इति विषये मार्केट् संशयस्य सामनां कृतवान् तथापि गुओताई जुनान् इत्यनेन स्वस्य प्रायोजकत्वं न निवृत्तम् इति मार्केट् अपेक्षितवान् यत् तस्य आईपीओ समीक्षा समाप्तं भविष्यति!
२०२१ तः २०२३ पर्यन्तं गुओताई जुनान् इत्यनेन सफलतया सूचीकृत्य कुलम् ६६ कम्पनीनां प्रायोजकत्वं कृतम्, येषु विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य प्रायः ४०% भागः अस्ति, यत् विज्ञान-प्रौद्योगिकी-नवीनीकरण-क्षेत्रे तस्य गतिविधिं दर्शयति परन्तु गुओताई जुनान् इत्यनेन प्राप्ता उच्चा अण्डरराइटिंग-प्रायोजक-आयः तस्य प्रायोजकानाम् आईपीओ-परियोजनानां वास्तविक-प्रदर्शनस्य सङ्गतिं न करोति, येन केषाञ्चन आईपीओ-समीक्षाणां निलम्बनं जातम्
समस्या मुख्यतया द्वयोः पक्षयोः प्रकटिता भवति: प्रथमं, सूचीकरणस्य अनन्तरं प्रथमवर्षे कार्यप्रदर्शने द्रुतगतिना न्यूनतायाः उच्चः अनुपातः, द्वितीयं, सूचीकरणस्य किञ्चित्कालानन्तरं प्रासंगिकानां स्टॉकानां मुद्दामूल्यात् अधः पतनं सामान्यम् अस्ति
1. Xiamen Tungsten New Energy इत्यनेन घोषितं यत् तस्य नवीनतमः उत्पादः उन्नतबाह्य-अन्तरफलक-फाइन-प्रोसेसिंग-प्रौद्योगिकीम् अङ्गीकुर्वति यत् एतत् नवीनता भविष्ये न्यून-उच्चतायां उड्डयन-उपकरणानाम् अधिक-कुशल-ऊर्जा-समाधानं प्रदास्यति इति अपेक्षा अस्ति।