2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सद्यः
डालियान्-नगरस्य समुद्रतटे लियूमहोदयः
जले पतितौ द्वौ जनौ उद्धारितवान्
जनानां उद्धारस्य क्रियायाः विषये यदा कथ्यते
लियूमहोदयः अवदत्
“यदि भवान् मां धन्यवादं दातुम् इच्छति तर्हि केवलं रेन् क्षियान्की इत्यस्मै धन्यवादं ददातु।”
एषा घटना शीघ्रमेव नेटिजनानाम् मध्ये उष्णचर्चाम् उत्पन्नवती
पूर्वं लियूमहोदयस्य परिवारः रेन् ज़ियान्की इत्यस्य संगीतसङ्गीतं द्रष्टुं शेन्याङ्गतः डालियान्-नगरं प्रति विशेषयात्राम् अकरोत् । यतः वयं १० दिनाङ्के रात्रौ टिकटं क्रीतवन्तः, तस्मिन् अपराह्णे परिवारः डालियान् जिनशीटन हैप्पी कोस्ट् इति स्थानं गतः।
घटनासमये लियूमहोदयः स्वपत्न्या सह पुत्र्या च सह समुद्रतटे क्रीडन् आसीत् तदा सः कस्यचित् साहाय्यार्थं आह्वानं श्रुतवान् । सः उपरि पश्यन् समुद्रे प्लवमानौ शिरःद्वयं दृष्टवान्, येन कश्चन दुःखितः इति सूचयति ।"मया समुद्रे द्वौ शिरः दृष्टौ, एकं उपरि, एकं अधः। अहं तदा किमपि न चिन्तितवान्। मया तानि तारितव्यानि।"
लियूमहोदयः तत्क्षणमेव अशांततरङ्गानाम् विरुद्धं समुद्रं गतः एकनिमेषानन्तरं सः जले पतितौ जनौ उद्धारितवान् । उद्धारस्य विषये कथयन् लियूमहोदयः गर्वितः सन् स्मितेन अवदत् यत् -"यदि भवान् मां धन्यवादं दातुम् इच्छति तर्हि केवलं रेन् क्षियान्की इत्यस्मै धन्यवादं ददातु! यदि रेन् क्षियान्की संगीतसङ्गीतं कर्तुं डालियान् न आगच्छति तर्हि अहमपि न आगमिष्यामि।"
एषा घटना शीघ्रमेव अनेकेषां नेटिजनानां ध्यानं आकर्षितवती, अनेके नेटिजनाः टिप्पणीक्षेत्रे @Ren Xianqi इति लिखितवन्तः,"रेन ज़ियान्की अस्मिन् समये बिग ब्रदरं निःशुल्कं टिकटं अवश्यं दातव्यम्" "आशासे रेन् ज़ियान्की इदं विडियो द्रष्टुं शक्नोति"।。
अगस्तमासस्य १४ दिनाङ्के चोङ्गकिङ्ग् रेडियो तथा दूरदर्शनस्य प्रथमनेत्रसमाचारस्य अनुसारं लियू महोदयः अवदत्: "मम भ्राता Qi (Ren Xianqi) अद्य प्रातःकाले एव स्वस्य संगीतसङ्गीतं द्रष्टुं आधिकारिकतया आमन्त्रितवान् अस्ति।"लियूमहोदयः अपि अवदत् यत् डालियान्-नगरस्य एषा यात्रा महतीं महत्त्वं धारयति, किञ्चित् यत् सः कदापि न विस्मरिष्यति इति ।
१४ दिनाङ्के प्रातःकाले रेन् क्षियान्की इत्यनेन सामाजिकमञ्चे प्रतिक्रिया स्थापिता यत् -"डालियनसमुद्रतटे जनान् उद्धारयितुं यः भ्रातरः धन्यवादः! कृपया मम कर्मचारिभिः सह सम्पर्कं कुर्वन्तु, मम भवतः कृते उपहारः अस्ति!"
लियू महोदयः अपि भिडियोस्य अधः उत्तरं दत्तवान् यत् -"अन्येषां साहाय्यं कृत्वा भवन्तं यथार्थतया सुखी कर्तुं शक्नोति। नेटिजनाः वदन्ति यत् सज्जनाः पुरस्कृताः भवन्ति। एतावता शीघ्रमेव एतत् सत्यं भविष्यति इति मया अपेक्षितं नासीत्! मया चिन्तितम् यत् डालियान्-स्थानकं अन्तिमवारं भवन्तं द्रक्ष्यामि। अहं कदापि न अपेक्षितवान् यत् भवन्तः मां आमन्त्रयिष्यन्ति। धन्यवादः यत् भवन्तः मां आमन्त्रयन्ति अहं संगीतसङ्गीतं पश्यामि अहं अवश्यमेव आगमिष्यामि, शङ्घाई भवतः प्रतीक्षां करोति!
अवगम्यते यत् रेन् ज़ियान्की इत्यस्य "Qiji·2024" इति संगीतसङ्गीतं १०, ११ अगस्तदिनाङ्के डालियान्-नगरे क्रमशः द्विवारं आयोजितम् अस्ति । तदनन्तरं रेन् ज़ियान्की शाङ्घाई, फोशान्, यिचाङ्ग इत्यादिषु स्थानेषु अपि भ्रमणं करिष्यति ।
रेन् ज़ियान्की, चीनदेशस्य पॉप् पुरुषगायकः, चलच्चित्रस्य दूरदर्शनस्य च अभिनेता, गीतकारः, निर्देशकः, रेसिंग् चालकः च । "हार्ट इज टू सॉफ्ट" इति सङ्गीत एल्बमेन सः चीनीभाषायाः अभिलेखानां सर्वाधिकविक्रयस्य अभिलेखं स्थापितवान् ।
स्रोत: हैयी न्यूज व्यापक नौ समाचार, चोंगकिंग रेडियो एवं दूरदर्शन प्रथम नेत्र समाचार, अवलोकन समाचार, जनसूचना, नेटिजन टिप्पणियाँ आदि।