समाचारं

बीजिंग दैनिकग्राहकः बीजिंग-आयोजकसमित्या सह मिलित्वा "२० तमे सीपीसी-केन्द्रीयसमितेः तृतीय-पूर्ण-सत्रस्य भावनायाः विषये कियत् जानाति" इति शीर्षकेण ऑनलाइन-प्रश्न-उत्तर-क्रियाकलापं प्रारब्धवान्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः गहनतया अध्ययनं, प्रचारं, कार्यान्वयनञ्च कर्तुं बीजिंगदैनिकग्राहकः "बीजिंगसङ्गठनेन" नूतनमाध्यममञ्चेन सह मिलित्वा "अध्ययनस्वमूल्यांकन·पक्षस्य द्वितीयपूर्णसत्रस्य आरम्भं कृतवान् सत्रम्" १५ अगस्ततः २५ अगस्त २०२४ पर्यन्तम्। "दशमस्य सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः विषये भवान् कियत् जानाति" इति ऑनलाइन प्रश्नोत्तरक्रियाकलापस्य विषये।
इयं प्रश्न-उत्तर-क्रियाकलापः मुख्यतया "चीन-कम्युनिस्ट-पक्षस्य केन्द्रीय-समितेः निर्णयः, सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणं, चीनी-शैल्याः आधुनिकीकरणस्य प्रवर्धनं च" इत्यस्य परितः कृतम्, यत्र सम्पूर्णे नगरे दलस्य सदस्यान् कार्यकर्तृन् च अन्तरक्रियाशील-प्रश्ने सक्रियरूपेण भागं ग्रहीतुं संयोजितम् आसीत् -उत्तरं दत्त्वा, २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः शिक्षणस्य प्रचारस्य, कार्यान्वयनस्य च उत्थानं प्रवर्तयितुं, तथा च पूर्णसत्रस्य भावनां तृणमूलेषु जनानां हृदयेषु च प्रवेशार्थं प्रभावीरूपेण प्रवर्तयितुं।
प्रश्नोत्तरक्रियाः द्वयोः प्रकारयोः विभक्ताः सन्ति- स्वपरीक्षा उत्तरदायित्वं, आव्हानोत्तरं च । पाठकाः बीजिंग दैनिकग्राहकमुखपृष्ठस्य सेवाविभागस्य माध्यमेन "अहं प्रश्नानाम् उत्तरं दातुम् इच्छामि" इति प्रवेशं ज्ञातुं शक्नुवन्ति, पञ्जीकरणं कृत्वा लॉग इनं कृत्वा प्रश्नानाम् उत्तरं दातुं शक्नुवन्ति तथा च ते "बीजिंग संगठनकार्यम्" WeChat आधिकारिकखातेः माध्यमेन अपि उत्तरप्रवेशं ज्ञातुं शक्नुवन्ति; तत्सह, प्रश्नोत्तर-एप्लेट् "निर्णयस्य" पूर्णपाठस्य अपि च आधिकारिकव्याख्यानां सैद्धान्तिकलेखानां च संग्रहणं करोति यत् नगरस्य दलस्य सदस्येभ्यः कार्यकर्तृभ्यः च पूर्णसत्रस्य भावनायाः अध्ययनं कार्यान्वयनञ्च सुलभं भवति
प्रतिवेदन/प्रतिक्रिया