वित्तीय प्रतिवेदन |.हैम सॉसेजः अपि विक्रेतुं सुलभाः न सन्ति वर्षस्य प्रथमार्धे शुआङ्गुई विकासस्य राजस्वं शुद्धलाभं च द्वयोः अपि न्यूनता अभवत्, विज्ञापनव्ययः २३१ मिलियन युआन् यावत् अभवत् ।
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राजस्वं शुद्धलाभं च द्वयोः अपि न्यूनता अभवत् मूलकम्पनीयाः कारणं २.२९६ अरब युआन् आसीत्, यत् वर्षे वर्षे १९.०५% न्यूनता अभवत् । कम्पनीयाः कथनमस्ति यत् राजस्वस्य न्यूनता मुख्यतया पैकेज्ड्-मांस-उत्पादानाम्, ताजानां शूकर-उत्पादानाम् विक्रयणस्य न्यूनतायाः, तथैव कुक्कुट-उत्पादानाम् अल्पमूल्यानां च कारणेन अभवत् लाभस्य न्यूनता मुख्यतया ताजानां विपण्यमूल्यानां मन्दतायाः कारणेन अभवत् शूकर-उत्पादाः कुक्कुट-उत्पादाः च, उत्पादस्य सकललाभस्य च न्यूनता च ।
शुआङ्गहुई विकासस्य स्थापना १९९८ तमे वर्षे अभवत्, १९९८ तमे वर्षे शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये सूचीकृतम् ।कम्पनीयाः मुख्यालयः हेनान्-प्रान्तस्य लुओहे-नगरे अस्ति, तस्याः उद्योगः मांस-उत्पादः अस्ति कम्पनी कृषि औद्योगिकीकरणे एकः राष्ट्रियः प्रमुखः उद्यमः अस्ति इयं मुख्यतया वध-उद्योगे तथा मांस-उत्पाद-प्रक्रिया-उद्योगे संलग्नः अस्ति अस्याः मुख्याः उत्पादाः ताजाः उत्पादाः, पैकेज्ड्-मांस-उत्पादाः च सन्ति उत्पादाः, ताजाः शूकर-उत्पादाः तथा ताजाः कुक्कुट-उत्पादाः मुख्य-उत्पाद-समूहः। कम्पनीयाः सम्प्रति ३० तः अधिकाः आधुनिकमांसप्रसंस्करणस्य आधाराः सन्ति तथा च हेनान्, हेलोङ्गजियाङ्ग, हेबेई, शाण्डोङ्ग्, अनहुई, हुबेई, जियाङ्गक्सी, शङ्घाई, शान्क्सी, सिचुआन्, गुआङ्गक्सी इत्यादिषु १८ प्रान्तेषु सहायकउद्योगाः सन्ति, तथा च दशलाखाधिकं घरेलुमांसप्रक्रियाकरणं वर्तते आधारेषु विक्रयस्थानेषु, उत्पादाः मूलतः अधिकांशप्रान्तेषु उपलभ्यन्ते ।
कम्पनीयाः मुख्योत्पादानाम् आधारेण वर्षस्य प्रथमार्धे हैमसॉसेजसहितस्य पैकेज्ड्-मांस-उत्पादानाम् कुल-बाह्यविक्रयः १५.१ मिलियन-टनः आसीत्, वर्षे वर्षे ७.७४% न्यूनता, राजस्वं च १२.३७३ अरब-युआन्, ए वर्षे वर्षे ९.६४% न्यूनता ताजाः उत्पादाः १३३.२५ अरबं राजस्वं प्राप्तवन्तः, वर्षे वर्षे १६.१४% न्यूनता । सकललाभमार्जिनस्य दृष्ट्या पैकेज्ड् मांसपदार्थानाम् सकललाभमार्जिनं ३५.४९% आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ५% वृद्धिः अभवत्, ताजानां उत्पादानाम् सकललाभमार्जिनं केवलं ५.१७% आसीत्, वर्षे वर्षे १.१४% न्यूनता अभवत् ।
अस्मिन् वर्षे प्रथमार्धे शुआङ्गहुई विकासस्य ताजानां शूकरपदार्थानाम् उत्पादनं ५६१,८०० टन आसीत्, यत् वर्षे वर्षे ३२.४०% न्यूनता अभवत् तस्य मुख्यकारणं मांसस्य सेवनं अपेक्षितापेक्षया न्यूनम् आसीत्, येन वर्षे वर्षे प्रभावः अभवत् उत्पादनस्य न्यूनता । ताजानां शूकरस्य उत्पादानाम् सूची १०१,४०० टन अस्ति, यत् वर्षे वर्षे ४१.३२% न्यूनता अस्ति यत् प्रथमं शूकरस्य मूल्यं न्यूनीकृत्य ततः वर्षस्य प्रथमार्धे वर्धमानस्य विपण्यस्य लाभं गृहीतवती मालवाहनानि वर्धयति, तस्मिन् एव काले न्यूनमूल्यकालस्य लाभं गृहीत्वा जमेन उत्पादानाम् समुचितरूपेण आरक्षणं कृतवान् । ताजा कुक्कुट-उत्पादानाम् विक्रय-मात्रायां वर्षे वर्षे ३४.६५% वृद्धिः अभवत्, मुख्यतया समूहस्य कुक्कुट-उद्योगे उत्पादन-क्षमतायाः निरन्तर-विमोचनस्य तथा च विपण्य-जाल-विकासस्य त्वरिततायाः कारणतः उत्पादनस्य विक्रयस्य च वर्षे वर्षे वृद्धिः अभवत् . ताजानां कुक्कुट-उत्पादानाम् विक्रय-मात्रा उत्पादन-मात्रायाः अपेक्षया न्यूनं भवति, मुख्यतया यतोहि समूहेन उत्पादितानां केचन कुक्कुट-उत्पादाः मांस-उत्पाद-उद्योगाय आन्तरिकरूपेण विक्रीयन्ते तदतिरिक्तं पैकेज्ड्-मांस-उत्पादानाम् उत्पादनं, विक्रयणं, इन्वेण्ट्री च सर्वेषु न्यूनता अभवत् ।
ज्ञातव्यं यत् वर्षस्य प्रथमार्धे कम्पनीयाः विक्रेतृणां संख्यायां न्यूनता अभवत् । २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते यावत् कम्पनीयाः कुलम् १७,३०५ व्यापारिणः आसन्, यत् वर्षस्य आरम्भस्य तुलने ४५५ व्यापारिणः अथवा २.५६% शुद्धह्रासः अभवत्, येषु याङ्गत्से-नद्याः दक्षिणदिशि ५,७५९ व्यापारिणः सन्ति, यत् ४.५३% न्यूनता अभवत् वर्षस्य आरम्भे, तथा याङ्गत्से-नद्याः उत्तरदिशि ११,५४६ व्यापारिणः, वर्षस्य आरम्भस्य तुलने १.५५% न्यूनता ।
वर्षस्य प्रथमार्धे कम्पनीयाः विक्रयव्ययः ९२५ मिलियन युआन्, वर्षे वर्षे २.६४% न्यूनता, प्रशासनिकव्ययः च ६३१ मिलियन युआन्, वर्षे वर्षे १०.०८% वृद्धिः अभवत् विक्रयव्ययस्य दृष्ट्या विज्ञापनव्ययस्य प्रचारस्य च व्ययः २३१ मिलियन युआन् यावत् अभवत्, यस्य भागः २५% अस्ति । कम्पनीयाः विज्ञापनविधिषु मुख्यतया टीवीविज्ञापनं, बहिः विज्ञापनं, डिजिटलमीडियास्थापनम् इत्यादयः सन्ति, यत्र ११८.०७ मिलियनयुआन् टीवीविज्ञापनं, २०.२४ मिलियन युआन् विज्ञापनसमर्थनं विज्ञापननिर्माणं च, १६.३७ मिलियन युआन् डिजिटलमीडियानिवेशः, ऑनलाइन-अफलाइन-विपणनम् च सन्ति तथा संचारः 7.69 मिलियन युआन , विपणन योजना 7.49 मिलियन युआन।
अन्तिमेषु वर्षेषु कृतस्य प्रदर्शनस्य आधारेण शुआङ्गहुई विकासस्य प्रदर्शने निरन्तरं न्यूनता अभवत् । २०२१ तः २०२३ पर्यन्तं कम्पनीयाः राजस्वं क्रमशः ९.७२%, ६.१६%, ४.२९% च न्यूनीकृतम् । मूलकम्पन्योः कारणीभूतस्य शुद्धलाभस्य दृष्ट्या विगतत्रयवर्षेषु द्वयोः वर्षयोः न्यूनता अभवत्, यत्र २०२१ तः २०२३ पर्यन्तं क्रमशः २२.२१% न्यूनता, १५.५१% वृद्धिः, १०.११% न्यूनता च अभवत्
तदतिरिक्तं लाभांशस्य विषये कम्पनी कंजूसः नास्ति । कम्पनी युगपत् स्वस्य अर्धवार्षिकलाभवितरणयोजनां प्रकटितवती तथा च प्रत्येकं १० भागेषु ६.६० युआन् (करसहितं) दरेन सर्वेभ्यः भागधारकेभ्यः लाभं वितरितुं योजनां कृतवती, यत्र कुललाभवितरणं २.२८७ अरब युआन्, लाभांशदरेण च प्रायः ९९.६ भवति % । कम्पनीयाः कथनमस्ति यत् यदि कम्पनी परिपक्वविकासपदे अस्ति तथा च प्रमुखा पूंजीव्ययव्यवस्था नास्ति तर्हि लाभवितरणकाले अस्मिन् लाभवितरणे नकदलाभांशस्य अनुपातः न्यूनातिन्यूनं ८०% भवितुमर्हति
गौणविपण्ये शुआङ्गहुई विकासस्य शेयरमूल्यं अपि अधःप्रवृत्तौ अस्ति । अस्मिन् वर्षे फरवरीमासस्य अन्ते मार्चमासस्य आरम्भपर्यन्तं शुआङ्गहुई विकासस्य शेयरमूल्यं उच्चतमं स्तरं प्राप्तवान्, ततः परं शेयरमूल्ये उतार-चढावः पतितः च। अगस्तमासस्य १४ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं कम्पनीयाः शेयरमूल्यं प्रतिशेयरं २२.४१ युआन् आसीत्, यत् वर्षस्य आरम्भे उच्चबिन्दुतः २३% अधिकं न्यूनम् आसीत् कम्पनीयाः वर्तमानं कुलविपण्यमूल्यं ७७.६४३ अरब युआन् अस्ति ।
(दाझोंग समाचारपत्र·फेंगकोउ वित्त संवाददाता लियू जियान)
(अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः कृपया विपण्यां प्रवेशे सावधानाः भवन्तु!)