2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ६ दिनाङ्के मम देशस्य प्रथमः १८ निम्नकक्षीय-अन्तर्जाल-उपग्रहाः अन्तरिक्षे प्रक्षेपिताः, येन मम देशस्य निम्न-कक्षीय-उपग्रह-अन्तर्जाल-नक्षत्रस्य निर्माणस्य आरम्भः अभवत् भविष्ये १२,००० तः अधिकाः उपग्रहाः उपग्रह-नक्षत्रं निर्मास्यन्ति | मोबाईलफोनेषु प्रत्यक्षसम्पर्कः इत्यादीनि संचारसेवाः प्रदास्यन्ति।
इदं उपग्रहनक्षत्रं मस्कस्य स्पेसएक्स् स्टारलिङ्क् इत्यस्य सदृशम् अस्ति, तथा च “स्टारलिङ्क् इत्यस्य चीनीयसंस्करणम्” इति प्रसिद्धम् अस्ति ।
प्रथमवारं सर्वेषां कृते स्टारलिङ्क् इत्यस्य विषये श्रुतम् आसीत् यत् २०१५ तमे वर्षे मस्क स्पेसएक्स् इत्यनेन प्रस्ताविता ब्रॉडबैण्ड् इन्टरनेट् मेगा-नक्षत्रयोजना आसीत्, यस्मिन् उक्तं यत् एतत् न्यूनातिन्यूनं १२,००० न्यूनकक्षायाः उपग्रहान् प्रक्षेपयिष्यति इति १९५७ मानवजातेः प्रथम उपग्रहात् आरभ्य विश्वस्य सर्वैः देशैः प्रक्षेपितानां उपग्रहाणां संख्या केवलं द्विसहस्राधिका एव अस्ति ।
परन्तु अग्रिमे वर्षे स्पेसएक्स् इत्यनेन ६०० उपग्रहाः प्रक्षेपिताः ।
वस्तुतः अवधारणात्मकदृष्ट्या संचारस्य, टोहीस्य, निगरानीयस्य इत्यादीनां अनुप्रयोगानाम् कृते न्यूनकक्षायुक्तानां मेगा-नक्षत्राणां निर्माणं दशकैः पूर्वं प्रस्तावितं नासीत् तथापि तस्मिन् समये न उपग्रहप्रौद्योगिकी, न च रॉकेटप्रौद्योगिकी could support it. उपग्रहस्य महत्त्वं कियत् भवति इति भवन्तः जानन्ति वा ?
परन्तु अद्यतनयुगे इलेक्ट्रॉनिकप्रौद्योगिकी अतीव विकसिता अस्ति, दशकपूर्वस्य उपग्रहाः अद्यत्वे उपग्रहैः सह सर्वथा अतुलनीयाः सन्ति यत् भवान् केवलं मोबाईल-फोनेन उपग्रह-कॉलं कर्तुं शक्नोति इति? एतत् उच्चवेगेन सञ्चिकाः अपि अपलोड् कर्तुं डाउनलोड् कर्तुं च शक्नोति तस्मिन् एव काले रॉकेटप्रक्षेपणप्रौद्योगिकी, व्ययः च बहु न्यूनीकृतः अस्ति विशेषतः पुनः उपयोगयोग्यानां रॉकेटानां उद्भवानन्तरं दर्जनशः उपग्रहाः "क्षिप्ताः" भवितुम् अर्हन्ति । एकस्मिन् समये विशालाः रॉकेटाः अपि उच्चवेगेन सञ्चिकाः अपलोड् कर्तुं डाउनलोड् कर्तुं च समर्थाः भविष्यन्ति ।
यथा वयं सर्वे जानीमः, स्टारलिङ्क् अन्धबिन्दुं विना वैश्विक-ब्रॉडबैण्ड-अन्तर्जाल-सेवाः प्रदातुं शक्नोति यत् स्थलीय-सञ्चार-अन्तर्निर्मित-अन्तर्निर्मित-क्षेत्रेषु, अथवा प्राकृतिक-आपदैः, युद्धैः इत्यादिभिः नष्टेषु क्षेत्रेषु तत्क्षणमेव महत्त्वपूर्णम् अस्ति यथा, रूस-युक्रेनयोः मध्ये संघर्षे युक्रेन-सेनायाः संचारस्य बृहत् भागः स्टारलिङ्क्-उपग्रहेषु अवलम्बते स्म "परिवर्तनम्।"युद्धस्य नियमानाम् कृते उपग्रहप्रौद्योगिकी”।
परन्तु रूसीसेनायाः कृते स्टारलिङ्क् उपग्रहेषु हस्तक्षेपं कर्तुं प्रतिहत्या कर्तुं च अत्यल्पानि साधनानि सन्ति उपायैः क्षेत्रीयहस्तक्षेपः टोही च युक्रेन-सेनायाः वहिताः स्टारलिङ्क्-भू-अन्तस्थानकानि नष्टानि, येषां प्रभावः अतीव सीमितः आसीत् ।
एतेन स्टारलिङ्क् उपग्रहनक्षत्रस्य विशालाः लाभाः पूर्णतया प्रदर्शिताः - तस्य विनाशः प्रायः असम्भवः, परन्तु एतत् सर्वदा सेवां दातुं शक्नोति पारम्परिकं उपग्रहविरोधी प्रौद्योगिक्याः प्रभावः नष्टः अस्ति The US military and intelligence agencies have long since Focusing on स्टारलिङ्क् इत्यस्य एतत् लाभं स्टारशील्ड् नक्षत्रस्य विकासः स्टारलिङ्क् इत्यस्य आधारेण क्रियते । इदं स्टारलिङ्क् उपग्रहेषु विविधानि मिशनमॉड्यूलानि स्थापयितुं भवति, येन तेषु न केवलं संचारकार्यं भवति, अपितु इमेज टोही, इलेक्ट्रॉनिकसंकेतनिरीक्षणं, अन्तरमहाद्वीपीयक्षेपणास्त्रपूर्वचेतावनी इत्यादीनि कार्याणि अपि सन्ति यत् एतत् मूलबृहत्परिमाणस्य टोही उपग्रहाः इति वक्तुं शक्यते of the US military and intelligence agencies क्षेपणास्त्रपूर्वचेतावनी उपग्रहाणां कार्याणि एतेषु दशसहस्रेषु स्टारशील्ड् उपग्रहेषु विभक्ताः सन्ति यतो हि एते उपग्रहाः उपग्रहाणां मध्ये लेजरसञ्चारं कर्तुं शक्नुवन्ति, एते उपग्रहाः न केवलं रिले-परिचयं कर्तुं शक्नुवन्ति, अपितु वास्तविकसमये अपि संचरणं कर्तुं शक्नुवन्ति
यथा, कस्मिंश्चित् क्षेत्रे टोही-कार्यं कुर्वन् उपग्रहानां आगमनात् पूर्वं तेषां छद्मवेणीकरणेन आविष्कृत्य न शक्तवन्तः तथापि उपग्रह-नक्षत्रैः एषा अवधारणा सर्वथा विध्वंसिता, यतः उपग्रहाः सन्ति सर्वदा उपरि . अन्तरमहाद्वीपीयक्षेपणास्त्रस्य पूर्वसूचनायाः विषये तु प्रक्षेपणात् आरभ्य उड्डयनमार्गपर्यन्तं सर्वं एतैः उपग्रहैः निरीक्षितं भवति यत् स्टार शील्ड् आत्मघाती अवरोधक उपग्रहान् विकसितुं शक्नोति वा इति
वर्तमान दृष्ट्या सर्वोत्तमः प्रतिक्रिया अस्ति यत् भवतः समीपे अस्ति मम च अस्ति यदि भवान् संवादं कर्तुं शक्नोति तर्हि अहं शक्नोमि, यदि भवान् टोही कर्तुं शक्नोति तर्हि अहं शक्नोमि, यदि भवान् अनुसरणं कर्तुं निरीक्षणं च कर्तुं शक्नोति तर्हि अहं शक्नोमि देशेषु न्यूनकक्षायुक्तानां उपग्रहनक्षत्राणां निर्माणं प्रस्तावितं अस्ति । परन्तु कक्षायाः संसाधनाः आवृत्तिः च सीमिताः सन्ति इति अन्तर्राष्ट्रीयदूरसञ्चारसङ्घः अवदत् यत् न्यूनकक्षायुक्तानां उपग्रहाणां कुलक्षमता ६०,००० अस्ति , तत् वस्तुतः प्रत्येकस्य देशस्य Launch क्षमतायाः उपरि निर्भरं भवति ।
एकः उक्तिः अस्ति यत् सम्यक् गच्छति। अतः अस्माकं देशे स्वकीया ताराशृङ्खलायाः विकासः करणीयः, अस्माकं देशस्य विमानक्षमतां निरन्तरं सुदृढं कर्तव्यम् ।
वार्ताकारं पश्यन्तु : ली सुनिङ्ग्
सम्पादक : ली सुनिंग
विडियो सम्पादकः : झाओ शीन्, चेन जुनयांग (इण्टर्नशिप)
सम्पादकः : फाङ्ग लिआङ्ग