समाचारं

पर्यवेक्षणाय प्रणाम ! एप्पल् इतिहासे प्रथमवारं एनएफसी-भुगतानं उद्घाटयति, इदानीं iPhone-क्लिक्-टू-पे-केक्-इत्यत्र न लप्यते

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीयसङ्घस्य अन्येषु च स्थानेषु नियामकानाम् वर्षाणां दबावस्य सम्मुखे एप्पल् अन्ततः प्रणामं कृत्वा निकटक्षेत्रसञ्चारस्य (NFC) भुगतानस्य क्षेत्रे अभूतपूर्वं रियायतां दत्तवान्, येन एप्पल् पे इत्यस्य प्रतियोगिभ्यः iPhone Tap to Pay इत्यस्य भागं प्राप्तुं अवसरः प्राप्तः पाई ।

बुधवासरे अगस्तमासस्य १४ दिनाङ्के पूर्वसमये एप्पल् इत्यनेन घोषितं यत् iOS 18.1 इत्यस्य नूतनसंस्करणात् आरभ्य विकासकाः Apple Pay तथा Apple The self इत्येतयोः माध्यमेन विना iPhone इत्यस्मिन् Secure Element (SE) इत्यस्य उपयोगं कर्तुं शक्नुवन्ति -विकसितः iPhone अनुप्रयोगः App NFC सम्पर्करहितं आँकडा आदानप्रदानं प्रदाति। एप् मध्ये एतानि नूतनानि कार्याणि उपयोक्तुं उपयोक्तारः प्रत्यक्षतया एप् उद्घाटयितुं शक्नुवन्ति, अथवा iOS सेटिंग्स् मध्ये पूर्वनिर्धारितरूपेण एप् सेट् कर्तुं शक्नुवन्ति, ततः व्यवहारं आरभ्य iPhone पार्श्वबटनं द्विवारं क्लिक् कर्तुं शक्नुवन्ति।

एप्पल् इत्यनेन उक्तं यत् नूतनानां एनएफसी तथा एसई एपिआइ इत्यस्य माध्यमेन विकासकाः एप् इत्यस्य अन्तः सम्पर्करहितदत्तांशविनिमयं प्रदातुं समर्थाः भविष्यन्ति, यस्य उपयोगः बन्द-लूप् सार्वजनिकपरिवहनस्य, निगमस्य आईडी कार्डस्य, छात्रस्य आईडी कार्डस्य, गृहस्य कुञ्जीनां, होटेलस्य कुञ्जीनां, व्यापारिणां च कृते कर्तुं शक्यते अंकाः पुरस्कारपत्राणि च, अपि च टिकटम् इत्यादयः, भविष्ये च परिचयपत्राणि समर्थितानि भविष्यन्ति। एते एपिआइ प्रथमं आगामिनि iOS 18.1 विकासकसंसाधनद्वारा ऑस्ट्रेलिया, ब्राजील, कनाडा, जापान, न्यूजीलैण्ड्, यूनाइटेड् किङ्ग्डम्, अमेरिकादेशेषु च विकासकानां कृते उपलभ्यन्ते, भविष्ये च अधिकेषु क्षेत्रेषु उपलभ्यन्ते

तस्मिन् एव काले एप्पल् इत्यनेन सूचितं यत् यदि भवान् उपर्युक्तं नूतनं सम्पर्करहितं आँकडाविनिमयकार्यं iPhone App इत्यस्मिन् समावेशयितुम् इच्छति तर्हि विकासकानां एप्पल् इत्यनेन सह व्यावसायिकसमझौते हस्ताक्षरं कर्तुं, NFC तथा SE प्राधिकरणार्थं आवेदनं कृत्वा प्राप्तुं, प्रासंगिकं च भुक्तव्यम् शुल्कं भवति। एतेन विकासकाः विशिष्टानि उद्योगस्य नियामक-आवश्यकतानां च पूर्तिं कुर्वन्ति तथा च एप्पल्-संस्थायाः सुरक्षा-गोपनीयता-मानकानां अनुपालनं कुर्वन्ति इति सुनिश्चितं भविष्यति ।


उपरि उल्लिखितायाः एप्पल्-घोषणायाः अर्थः अस्ति यत् एप्पल् तृतीयपक्षेभ्यः लेनदेनस्य प्रक्रियायै iPhone इत्यस्य भुक्तिचिपस्य उपयोगं कर्तुं आरभेत, यत् एप्पल् पे-मञ्चेन सह स्पर्धां कर्तुं बङ्कानां अन्यसेवाप्रदातृणां च अनुमतिं दातुं समकक्षम् अस्ति केचन माध्यमाः वदन्ति यत् एतावता केवलं Apple Pay तथा Apple Wallet इत्यनेन iPhone NFC chip इत्यस्य बहवः कार्याणि उपयोक्तुं शक्यन्ते ।

केचन माध्यमाः उल्लेखितवन्तः यत् एनएफसी-भुगतानस्य उद्घाटनं एप्पल्-सङ्घस्य यूरोपीयसङ्घस्य अन्येषु च स्थानेषु नियामकानाम् वर्षाणां दबावस्य सम्मुखीभवनस्य परिणामः अस्ति वालस्ट्रीट् इन्साइट्स् इत्यनेन उल्लेखितम् यत् एप्पल् इत्यनेन अस्मिन् वर्षे पूर्वं यूरोपीयसङ्घस्य न्यासविरोधी दबावेन रियायतानाम् एकां श्रृङ्खला कृता ।

अस्मिन् वर्षे जनवरीमासे एप्पल्-कम्पनी यूरोपीयसङ्घस्य iOS, Safari, App Store उत्पादेषु ऐतिहासिकसुधारस्य श्रृङ्खलां घोषितवती । एतेषु सुधारणेषु ग्राहकाः प्रथमवारं एप्पल्-कम्पन्योः एप्-स्टोर्-इत्यस्मात् बहिः सॉफ्टवेयरं डाउनलोड् कर्तुं शक्नुवन्ति । जनाः वैकल्पिकभुगतानप्रणालीनां उपयोगं कर्तुं अपि शक्नुवन्ति, नूतनं पूर्वनिर्धारितं जालपुटं च अधिकसुलभतया चिन्वितुं शक्नुवन्ति ।

जुलै ११ तारिख। यूरोपीय आयोगेन घोषितं यत् एप्पल् इत्यनेन सह स्वस्य मोबाईल-भुगतान-विरोधी-अनुसन्धानं कृत्वा एप्पल्-इत्यनेन एप्पल्-पे-एप्-पृष्ठतः प्रौद्योगिक्याः उपयोगं कर्तुं तृतीयपक्षस्य मोबाईल-वॉलेट्-भुगतान-सेवानां अनुमतिः दातुं निर्णयः कृतः, तथा च आधारेण मोबाईल-भुगतान-कार्यं उद्घाटयितुं प्रतिज्ञा कृता एनएफसी प्रौद्योगिकी प्रतियोगिभ्यः निःशुल्कं, तथा च तत्सम्बद्धाः प्रतिबद्धताः दशवर्षपर्यन्तं स्थास्यन्ति तथा च सम्पूर्णे यूरोपीय-आर्थिकक्षेत्रे प्रवर्तते। अस्य अर्थः अस्ति यत् एप्पल् इतिहासे प्रथमवारं तृतीयपक्षेभ्यः भुक्तिं उद्घाटयिष्यति।

गतगुरुवासरे एप्पल् इत्यनेन घोषितं यत् यूरोपीयसङ्घस्य डिजिटल मार्केट्-अधिनियमस्य अनुपालनाय सः स्वस्य एप् स्टोर् नीतेः प्रमुखं अपडेट् करिष्यति, येन यूरोपीय-विकासकाः एप्पल्-पारिस्थितिकीतन्त्रात् बहिः उत्पादानाम् प्रचारं विक्रयं च कर्तुं शक्नुवन्ति, एप्पल्-संस्थायाः एप् स्टोर्-मध्ये एव सीमिताः न भविष्यन्ति . अस्मिन् शरदऋतौ नूतनाः नियमाः प्रभावी भविष्यन्ति।