समाचारं

जर्मनीदेशस्य रक्षामन्त्रालयः : जर्मनीदेशे नाटोसैन्यकेन्द्रं शङ्कितानां तोड़फोड़क्रियाणां कारणेन अवरुद्धम् अस्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

△Wahn Military Base, जर्मनी (दत्तांश मानचित्र)

१४ तमे स्थानीयसमये जर्मनीदेशस्य रक्षामन्त्रालयस्य प्रवक्ता अर्ने कोराक इत्यनेन उक्तं यत् उत्तरराइन-वेस्ट्फेलिया-देशस्य गेइलेन्किर्चेन्-नगरे सैन्यकेन्द्रं,नाटो-सैन्यकेन्द्रं विध्वंसस्य शङ्कायाः ​​कारणात् तालाबन्दी-स्थाने स्थापितः अस्ति ।स आह ।अवैधप्रवेशस्य, तोडफोडस्य च प्रयासाः अभवन्, परन्तु सः अधिकविवरणं न प्रकटितवान् ।

परन्तु गेलेन्किर्चेन्-नगरे नाटो-प्रवक्ता वायुसेना अवरुद्धः नास्ति इति उक्तवान्, कोलोन्-वाह्-नगरे जर्मन-सैन्य-अड्डे शङ्कितायाः विध्वंस-घटनायाः अनन्तरं एव सुरक्षा-स्तरः उन्नतः इति च स्पष्टीकरोति

पूर्वं दिवसे ज्ञातं यत् कोलोन् विमानस्थानकस्य समीपे विमानस्थानकं...विध्वंसस्य कारणेन वन् सैन्यकेन्द्रं अवरुद्धम्. आधारे पेयजलस्य स्रोतः दूषितः इति शङ्का अस्ति। वन् आधारप्रबन्धनेन आधारे सैनिकाः, कर्मचारिणः च नलजलं न पिबन्तु इति आह। सैन्यस्थानद्वये कथितानां विध्वंसघटनानां गहनं अन्वेषणं बुण्डेस्वेर्-संस्थां कुर्वन् अस्ति । अन्वेषकाणां प्रारम्भिकनिष्कर्षानुसारं द्वयोः घटनायोः साम्यम् अस्ति ।

युक्रेनदेशाय सैन्यसमर्थनं दातुं जर्मनीदेशस्य कृते वान्न् सैन्यकेन्द्रं महत्त्वपूर्णं केन्द्रम् इति अवगम्यते । जर्मनीदेशे प्रशिक्षिताः युक्रेनदेशस्य सैनिकाः नियमितरूपेण पोलैण्डमार्गेण आधारात् युक्रेनदेशं प्रति आगच्छन्ति । पोलैण्ड्, जर्मनी, यूनाइटेड् किङ्ग्डम्, चेक् गणराज्यं च सर्वेषु विगतमासेषु स्वसैन्यस्य विरुद्धं एतादृशाः विध्वंसकार्यक्रमाः दृष्टाः । (मुख्यालयस्य संवाददाता यु पेङ्गः)