समाचारं

अहं "सत्यं गोपयितुम्" इच्छामि स्म, परन्तु अप्रत्याशितरूपेण यातायातपुलिसस्य "अग्निनेत्राणि" आसन् ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कार बंधकऋणः एकः सामान्यः वित्तीयक्रियाकलापः अस्ति, ततः परं कारस्वामिना मोटरवाहनबन्धकविमोचनस्य पञ्जीकरणं सम्पादयितुं प्रासंगिकसूचनाभिः सह यातायातनियन्त्रणविभागं गन्तुं शक्नोति स्वस्य मोटरवाहनं पुनः प्राप्नुयात् तथा च कारस्य नियन्त्रणं पुनः प्राप्नुयात्।
परन्तु केचन अपराधिनः सन्ति ये कारऋणस्य परिशोधनं विना मिथ्याऋणनिपटानसामग्रीद्वारा मोटरवाहनबन्धकरद्दीकरणस्य पञ्जीकरणं सम्भालितुं प्रयतन्ते
अद्यैव उरुमकी यातायातपुलिसः क
बंधकरद्दीकरणपञ्जीकरणप्रकरणानाम् निवारणाय मिथ्यासूचनायाः उपयोगः
वास्तविक प्रकरण समीक्षा
२०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के १३:४० वादने यदा उरुमकी नगरीयजनसुरक्षा ब्यूरो इत्यस्य यातायातपुलिसदलस्य नवीननगरीयब्रिगेडस्य वाहनप्रबन्धनकार्यालयस्य पुलिसाः मोटरवाहनविमोचनव्यापारं सम्पादयन्ति स्म तदा तेषां ज्ञातं यत् तत्र सम्बद्धाः पक्षाः ( वाहनस्य स्वामी वित्तीयकम्पनी एजेण्टः च) सामान्यनिपटनाय अद्यापि न आगताः आसन् यदि भवान् ऋणकालस्य कालखण्डे बंधकस्य परिशोधनार्थं आवेदनं कर्तुं आगच्छति तर्हि भवान् मिथ्यासामग्रीः प्रदातुं शक्नोति। पुलिसैः तत्क्षणमेव सत्यापनस्य अनन्तरं २२०,००० युआन् ऋणं कृतम् आसीत् यत् तया प्रदत्तं ऋणनिपटानप्रमाणपत्रं मिथ्या आसीत् सम्बन्धितदस्तावेजान् निश्चयितवान् साक्ष्यं दत्त्वा निबन्धनार्थं पुलिस स्टेशनेन सह सम्पर्कं कुर्वन्तु।
"भवतः कठोरकार्यवृत्तेः कारणात् वयं अस्माकं ऋणस्य सुरक्षां सुनिश्चितवन्तः, द्विलक्षयुआनाधिकस्य हानिः अपि परिहृतवन्तः।" वित्तीयकम्पनी नवीननगरीयवाहनप्रबन्धनकार्यालयस्य पुलिसकर्मचारिणां प्रति बहुवारं कृतज्ञतां प्रकटितवती, तेषां गम्भीरस्य उत्तरदायीकार्यदृष्टिकोणस्य च अत्यन्तं प्रशंसाम् अकरोत्। सम्प्रति प्रकरणं अग्रे प्रक्रियायै पुलिस-स्थानकं प्रति स्थानान्तरितम् अस्ति ।
कानून लोकप्रियीकरण समय : १.
"चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूनस्य" अनुच्छेद ५२ मध्ये निर्धारितं यत् यः कोऽपि निम्नलिखितकार्यं करोति सः दशदिनात् न्यूनं न किन्तु पञ्चदशदिनात् अधिकं न निरुद्धः भविष्यति, अपि च अधिकं न दण्डः अपि दातुं शक्यते एकसहस्रं युआनतः अधिकं यदि परिस्थितयः तुल्यकालिकरूपेण लघुः भवति तर्हि पञ्चदिनानां दण्डः दशदिनाधिकं निरोधः किन्तु दशदिनाधिकं न भवति चेत् पञ्चशतयुआनाधिकं न दण्डः अपि भवितुम् अर्हति:
(1) राज्य एजेन्सीनां, जनसङ्गठनानां, उद्यमानाम्, संस्थानां वा अन्यसङ्गठनानां आधिकारिकदस्तावेजानां, प्रमाणपत्राणां, प्रमाणीकरणदस्तावेजानां, मुद्राणां च जाली, परिवर्तनं वा क्रयविक्रयणं वा
(2) राज्य एजेन्सीनां, जनसङ्गठनानां, उद्यमानाम्, संस्थानां वा अन्यसङ्गठनानां जालसाजी वा परिवर्तितानां आधिकारिकदस्तावेजानां, प्रमाणपत्राणां प्रमाणीकरणदस्तावेजानां च क्रयणं, विक्रयणं वा उपयोगः।
तदतिरिक्तं "मोटरवाहनपञ्जीकरणविनियमानाम्" अनुच्छेदस्य ८० (लोकसुरक्षामन्त्रालयस्य आदेशसंख्या १६४) अनुसारं यदि भवान् मोटरवाहनपञ्जीकरणार्थं आवेदनार्थं प्रासंगिकसूचनाः गोपयति वा मिथ्यासामग्रीः प्रदाति तर्हि यातायातप्रबन्धनविभागः... सार्वजनिकसुरक्षाअङ्गः आवेदनं न स्वीकुर्यात् अथवा पञ्जीकरणं न करिष्यति, तथा च भवतः 500 दण्डः भविष्यति आवेदकः एकवर्षस्य अन्तः पुनः मोटरवाहनपञ्जीकरणार्थं आवेदनं न करिष्यति।
उरुमकी यातायात पुलिस
सामान्यजनं स्मारयन्तु
जालसाजी, परिवर्तन, व्यापार
राज्य एजेन्सीनां आधिकारिकदस्तावेजाः, प्रमाणपत्राणि, मुद्राः च
अवैधं अपराधिकं च कार्यम् अस्ति
लोकसुरक्षाअङ्गाः कानूनानुसारं तस्य अन्वेषणं करिष्यन्ति, तस्य निवारणं च करिष्यन्ति!
अवसरं मा गृहीत्वा स्वयमेव नियमस्य प्रयासं कुर्वन्तु!
स्रोतः उरुमकी यातायात पुलिस
प्रतिवेदन/प्रतिक्रिया