2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के सिन्याकियाङ्ग् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकवितरणयोजना प्रकाशिता, यत्र ३ युआन् (करसहितः) १० युआन् वितरितुं योजना अस्ति, नकदवितरणस्य कुलराशिः ९४.७३६ मिलियन युआन् इति अपेक्षा अस्ति शुद्धलाभस्य ११५.९९% भागं नकदवितरणं कृतवान् ।
कम्पनीयाः सूचीकरणात् पूर्ववितरणयोजनानां सूची
सिक्योरिटीज टाइम्स् • डाटाबाओ इत्यस्य आँकडानि दर्शयन्ति यत् कम्पनी अद्य स्वस्य अर्धवार्षिकप्रतिवेदनस्य घोषणां कृतवती, यत्र कुल परिचालन आयं 395 मिलियन युआन प्राप्तवती, यत् वर्षे वर्षे 0.63% वृद्धिः, शुद्धलाभः 81.6733 मिलियन युआन, एक वर्ष- वर्षे १९.९६% न्यूनता, तथा च ०.२६ युआन् प्रतिशेयरस्य मूलभूतं अर्जनं, भारितसरासरी इक्विटी-प्रतिफलनं ३.५७% अस्ति ।
पूंजीविषये अद्यत्वे मुख्यनिधिनां शुद्धप्रवाहः ९८९,७०० युआन् आसीत्, विगतपञ्चदिनेषु मुख्यनिधिनां शुद्धबहिःप्रवाहः ५.१८३६ मिलियनयुआन् आसीत्
शेनवान उद्योगस्य आँकडानुसारं मूलभूतरासायनिक उद्योगे कुलम् ८ कम्पनयः येषां २०२४ तमस्य वर्षस्य अर्धवार्षिकवितरणयोजनायाः घोषणां कृतवन्तः वानहुआ केमिकल इत्यनेन सर्वाधिकं नकदं वितरितम्, यस्य राशिः १.६३३ अरब युआन् अस्ति, तदनन्तरं जियाहुआ ऊर्जाद्वारा शीन् याकियाङ्गस्य नकदवितरणस्य राशिः क्रमशः २७२ मिलियन युआन् तथा ९४.७३६ मिलियन युआन् आसीत् । (दत्तांशनिधिः) २.
२०२४ तमस्य वर्षस्य प्रथमार्धस्य मूलभूतरासायनिक-उद्योगस्य लाभांश-क्रमाङ्कनम्