समाचारं

Dunhuang.com इत्यनेन रसदसेवाप्रमाणीकरणार्थं नूतनाः मानकाः प्रारभ्यन्ते

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने DHgate.com इत्यनेन रसदसेवाप्रदातृभिः सह गोलमेजसमागमः कृतः तथा च सेवाप्रदातृभ्यः आधिकारिकतया नूतनाः रसद-अनुबन्ध-प्रदर्शन-मानकाः प्रकाशिताः, एतत् कदमः वैश्विक-ई-वाणिज्य-रसद-जालस्य अनुकूलनार्थं DHgate.com-द्वारा गृहीतं ठोस-पदं चिह्नयति, तस्य अभिनव-भावना च प्रदर्शयति तथा नेतृत्व पद।
नूतनमानके नियमः अस्ति यत् सम्पूर्णे मञ्चे सर्वे आदेशाः केवलं प्रमाणित-आधिकारिक-रसद-सेवा-प्रदातृणां वा रसद-रेखायाः माध्यमेन एव रसद-आदेशान् निर्मातुं शक्नुवन्ति, ततः पूर्वं तेषां मञ्चे पृष्ठपूरणं कर्तुं शक्यते अस्य उपायस्य कार्यान्वयनानन्तरं रसददक्षतायां महत्त्वपूर्णं सुधारः भविष्यति, अपारदर्शकसूचनायाः कारणेन प्रश्नस्य कष्टं न्यूनीकरिष्यते, लेनदेनस्य पारदर्शिता च सुधारः भविष्यति इति पूर्वानुमानं कर्तुं शक्यते तस्मिन् एव काले Dunhuang.com रसदसेवानां स्थिरतां विश्वसनीयतां च सुनिश्चित्य विविधदत्तांशद्वारा सर्वेषां रसदसेवाप्रदातृणां दैनिकनिरीक्षणं करिष्यति।
Dunhuang Network इत्यस्य अभिनवः कदमः न केवलं रसदलिङ्कस्य अनुकूलनार्थं गहनविन्यासः दृढनिश्चयः च अस्ति, अपितु वैश्विकसीमापार-ई-वाणिज्य-रसद-प्रणाल्याः सक्रियः नवीनता, प्रचारः च अस्ति रसदक्रमसङ्ख्यानियमान् स्पष्टीकृत्य, मार्गस्य समयसापेक्षतां सख्यं नियन्त्रयित्वा, वास्तविकसमये रसदपट्टिकानां अद्यतनीकरणेन च, Dunhuang.com इत्यनेन वैश्विकसीमापार-ई-वाणिज्यविक्रेतृभ्यः क्रेतृभ्यः च अभूतपूर्वं सुविधाजनकं अनुभवं आनयत्।
उल्लेखनीयं यत् डन्हुआङ्ग-जालम् आन्तरिक-बाह्य-संसाधनानाम् अपि सक्रियरूपेण एकीकरणं करोति, अनेकैः अन्तर्राष्ट्रीय-रसद-दिग्गजैः सह निकट-सहकार्यं निर्वाहयति, रसद-जालस्य संसाधनानाञ्च साझेदारी करोति, लघु-मध्यम-आकारस्य उद्यमानाम् कृते रसद-व्ययस्य न्यूनीकरणं करोति, समग्र-रसद-दक्षतायां च सुधारं करोति सर्वतोमुखी, बहुआयामी डिजिटल-मानकीकृत-रसद-सेवा-प्रणाल्याः निर्माणेन रसद-दक्षतायां महती उन्नतिः अभवत्, परिचालन-व्ययस्य न्यूनीकरणं जातम्, वैश्विक-सीमा-पार-ई-वाणिज्य-विक्रेतृणां कृते अन्तर्राष्ट्रीय-विपण्यं प्रति अधिक-सुलभं कुशलं च मार्गं उद्घाटितम्
डन्हुआङ्ग नेटवर्क् द्वारा कृतानां उपायानां श्रृङ्खलायाः आधारेण सीमापार-ई-वाणिज्य-रसद-सेवाः अधिक-मानक-अङ्कीय-मानव-कृत-दिशि विकसिताः सन्ति यथा DHgate पार्सल नोड् मानकीकरणस्य, असामान्यरसदचेतावनी, हानिक्षतिपूर्तिः, निःशुल्कप्रतिफलनम् इत्यादीनां दृष्ट्या प्रबन्धनस्य सेवानां च अनुकूलनं निरन्तरं कुर्वन् अस्ति, अतः वयं अपेक्षां कर्तुं शक्नुमः यत् DHgate भविष्ये अधिकव्यापकं रसदसमाधानं प्रदास्यति येन मालस्य विश्वे भ्रमणं कर्तुं सहायता भवति।
प्रतिवेदन/प्रतिक्रिया