समाचारं

अमेरिकीमाध्यमाः : रूसदेशः युक्रेनदेशात् केचन सैनिकाः निष्कासयति! युक्रेनदेशः ओकुर्स्क्-प्रान्तस्य १०९७ वर्गकिलोमीटर्-परिमितं नियन्त्रणं कृतवान् इति दावान् करोति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वालस्ट्रीट् जर्नल् पत्रिकायाः ​​जालपुटे अगस्तमासस्य १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-अधिकारिणः अवदन् यत्,रूसीक्षेत्रे युक्रेनदेशस्य आक्रमणस्य प्रतिक्रियारूपेण रूसदेशः युक्रेनदेशात् केचन सैनिकाः निष्कासयति,कीव-नगरस्य सीमापार-आक्रमणानि मास्को-नगरं युक्रेन-विरुद्धं आक्रामक-सैनिकानाम् पुनः परिनियोजनाय बाध्यं करोति इति प्रथमं संकेतम् आसीत् ।

प्रतिवेदनानुसारं अमेरिकी-अधिकारिणः अवदन् यत् अमेरिका-देशः अद्यापि रूस-देशस्य केषाञ्चन सैनिकानाम् निवृत्तेः महत्त्वं निर्धारयितुं प्रयतते, रूस-देशेन कियन्तः सैनिकाः संयोजिताः इति अमेरिकी-अनुमानं न प्रकटितवन्तः परन्तु नूतनं अमेरिकीमूल्यांकनं युक्रेनदेशस्य अधिकारिणां दावानां समर्थनं करोति, ये वदन्ति यत् गतसप्ताहे युक्रेनस्य रूसस्य कुर्स्क्-देशे आकस्मिकं प्रगतेः कारणात् मास्को-नगरस्य जनशक्ति-उपकरणयोः श्रेष्ठतायाः कारणात् रूसीसैनिकाः देशस्य अनेकभागेषु कार्यं कर्तुं शक्नुवन्ति इति कारणेन रूसीसैनिकाः युक्रेन-देशात् निवृत्ताः भवितुम् अर्हन्ति स्म अग्रे धक्कायतु।

चित्रस्य स्रोतः : CCTV News इत्यस्मात् स्क्रीनशॉट्

सीसीटीवी न्यूज इत्यस्य नवीनतमवार्तानुसारं १४ अगस्तदिनाङ्के स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यनेन उक्तं यत्,युक्रेन-सेना रूसस्य कुर्स्क-प्रान्तस्य १०९७ वर्गकिलोमीटर्-भूमिं नियन्त्रितवती अस्ति ।एतस्याः परिस्थितेः प्रतिक्रियारूपेण रूसदेशस्य अद्यापि कोऽपि प्रतिक्रिया नास्ति ।

चित्रस्य स्रोतः : CCTV News इत्यस्मात् स्क्रीनशॉट्

१३ तमे दिनाङ्के युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यनेन युक्रेनदेशस्य राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की इत्यनेन सह वीडियो-कॉलः कृतः । सेल्स्की इत्यनेन ज्ञापितं यत् विगत २४ घण्टेषु युक्रेन-सेना कुर्स्क-ओब्लास्ट्-नगरे निरन्तरं प्रगतिम् अकरोत्, ४० वर्गकिलोमीटर्-अधिकं भूमिं च नियन्त्रयति स्म अगस्तमासस्य ६ दिनाङ्के राज्ये आक्रमणात् आरभ्य युक्रेन-सेना ७४ आवासीयक्षेत्राणि नियन्त्रितवती अस्ति ।

युक्रेनदेशेन १३ दिनाङ्के उक्तं यत्,युक्रेन-सेना रूसस्य कुर्स्क-प्रदेशे आक्रमणं निरन्तरं कुर्वती अस्ति, तत् कथयति चकृष्णःचीनदेशस्य रूसदेशस्य कब्जां कर्तुं कोऽपि अभिप्रायः नास्ति ।

१४ तमे दिनाङ्के रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् युक्रेनदेशेन रूसस्य कुर्स्क्-प्रान्ते आतङ्कवादी-आक्रमणं कृतम्फलतः पक्षद्वयस्य शान्तिवार्ता चिरकालं यावत् स्थगितम् भविष्यति।

अत्यन्तं तनावपूर्णं क्षेत्रीयस्थितिं दृष्ट्वा कुर्स्क-प्रान्तस्य समीपे स्थितः ओबेल्गोरोड्-प्रान्तः राज्ये निवासिनः रक्षणं सुदृढं कर्तुं १४ दिनाङ्के क्षेत्रीय-आपातकालस्य घोषणां कृतवान्

सीसीटीवी न्यूज इत्यस्य अनुसारं १४ तमे स्थानीयसमये प्रातःकालेयुक्रेनदेशेन रूसस्य चतुर्णां सैन्यविमानस्थानकानाम् उपरि आक्रमणं कर्तुं ड्रोन्-यानानां उपयोगः कृतः ।

सूत्रेषु उक्तं यत् १४ दिनाङ्के प्रातःकाले युक्रेनदेशस्य राष्ट्रियसुरक्षासेवा, युक्रेनस्य रक्षामन्त्रालयस्य सामान्यगुप्तचरसेवा, युक्रेनसेनायाः मानवरहितप्रणालीसेना च रूसस्य उपरि आक्रमणार्थं दीर्घदूरपर्यन्तं ड्रोन्-विमानानाम् उपयोगाय संयुक्तं कार्यं कृतवन्तः वोरोनेज्, कुर्स्क्, सावास्लिका, बोरी च सोग्लेब्स्क् सैन्यविमानस्थानके बृहत्प्रमाणेन आक्रमणं कृतम् ।

समाचारानुसारं एतत् विशेषतया योजनाकृतं कार्यम् आसीत् ।उद्देश्यं रूसीसेना एतेषां विमानस्थानकानाम् उपयोगेन अग्रपङ्क्तौ युक्रेननगरेषु च आक्रमणं कर्तुं न शक्नोति ।

सम्प्रति उपर्युक्तवार्तायां रूसदेशः प्रतिक्रियां न दत्तवान् ।

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सन्दर्भ समाचार

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया