भोजनार्थं अतिव्यस्तः, कदापि वस्त्रधारणं न समाप्तं... बैडमिण्टन-स्ट्रिंगरस्य व्यवसायः वस्तुतः कः?
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बैडमिण्टनस्य लोकप्रियतायाः कारणात् एकः विशिष्टः व्यवसायः - स्ट्रिंगर् - इति जन्म अभवत् । अधुना "एकं तारयन्त्रं वर्षे २,००,००० युआन् अर्जयितुं शक्नोति", "दिने ५ घण्टाः कार्यं कृत्वा मासे १०,००० युआन् सहजतया अतिक्रमितुं शक्नोति" इत्यादीनि कथनानि अन्तर्जालस्य व्यापकं ध्यानं आकर्षितवन्तः
बैडमिण्टन-स्ट्रिंगरः सः व्यक्तिः भवति यः बैडमिण्टन-रैकेट्-इत्यस्य तार-करणस्य उत्तरदायी भवति । बैडमिण्टन-क्रीडायां रैकेटस्य तार-गुणः प्रत्यक्षतया क्रीडकस्य प्रहार-प्रभावं, भावं च प्रभावितं करोति । अतः बैडमिण्टन-जगति व्यावसायिक-स्ट्रिंगर्-क्रीडकानां अनिवार्यं स्थानं वर्तते । अतः वस्तुतः कार्यं कीदृशम् अस्ति ? बैडमिण्टन-क्रीडायाः स्ट्रिंगर् भवितुं किं कौशलप्रशिक्षणं आवश्यकम् ?
एकं शिल्पं यत्र अभ्यासः सिद्धं करोति
जिन् मियाओ 11 वर्षाणि यावत् शाण्डोङ्ग प्रान्तीयक्रीडाकेन्द्रे गुआनहुआ क्रीडाभण्डारे कार्यं कुर्वती अस्ति सा सम्प्रति योनेक्स प्रमाणित एस 2 स्ट्रिंगर अस्ति तथा च प्रमुख घरेलु बैडमिण्टन इवेण्ट् सेवितुं शक्नोति।
"अस्य व्यापारस्य आरम्भात् पूर्वं मया सर्वदा चिन्तितम् आसीत् यत् केवलं तान् गृहीत्वा एव रैकेट्-इत्यस्य उपयोगः कर्तुं शक्यते। सम्पर्कं कृत्वा एव अहं अवगच्छामि यत् एतस्य कृते एतावन्तः उपायाः सन्ति, यः अधुना एव उद्योगे सम्मिलितः आसीत् तस्य कार्यस्य विशिष्टं सामग्रीं न जानाति स्म, , सा पुरातनदुकानसहायकात् सूत्रीकरणं शिक्षितुं आरब्धा, शीघ्रमेव आरब्धा च।
"प्रवृत्तेः अनन्तरं मया आविष्कृतं यत् मम कृते सूत्रीकरणं बहु रोचते। प्रत्येकं रैकेटं सूत्रयति तदा मम हस्ते हस्तशिल्पमिव अनुभूयते, येन मम सिद्धेः भावः भवति, जिन् मियाओ इत्यनेन उक्तं यत् एतत् स्वयमेव शिल्पम् अस्ति, तथा च अभ्यासः सिद्धं करोति।
जिन् मियाओ रैकेट् तारानाम् व्यवस्थां कुर्वन् अस्ति
यथा यथा जिन् मियाओ इत्यस्याः प्रवीणता सुधरति स्म तथा तथा अधिकाधिकाः ग्राहकाः तस्याः समीपं थ्रेडिंग् कर्तुं आगच्छन्ति स्म । सा क्रमेण स्ट्रिंगरस्य महत्त्वं अवगच्छति स्म : उत्तमं तारकरणं रैकेटस्य सेवाजीवनं विस्तारयितुं शक्नोति, ग्राहकानाम् अपि उत्तमं क्रीडाभावः भवितुम् अर्हति
अतः जिन् मियाओ स्वस्य तारकौशलं निरन्तरं सुधारयति स्म, अन्तिमेषु वर्षेषु सा Yonex Certified S2 Stringer Qualification अपि उत्तीर्णवती । सम्प्रति जिनाननगरे केवलं द्वौ बैडमिण्टन-स्ट्रिंगर्-क्रीडकौ स्तः ये एतां योग्यतां उत्तीर्णौ स्तः । "परीक्षायाः समये त्रुटिः न भवितुम् अर्हति। प्रत्येकं समये एकतः द्विशतं यावत् जनाः एकस्मिन् समये परीक्षां ददति, परन्तु १० जनानां प्रमाणपत्राणि न निर्गच्छन्ति।"
जिन् मियाओ इत्यस्य मते अन्तिमेषु वर्षेषु बैडमिण्टन-क्रीडायाः लोकप्रियतायाः कारणात् बैडमिण्टन-क्रीडायाः स्ट्रिंगर्-क्रीडकानां संख्या अपि वर्धिता अस्ति । "मम सुधारं कुर्वन् अस्ति यत् अहं समाप्तः न भवेयम्।" "एषः स्तरः केवलं सिद्धान्तस्य व्यावहारिककौशलस्य च सरलपरीक्षा नास्ति, यतः अस्मिन् विश्वस्य सेवायाः आवश्यकता वर्तते, आङ्ग्लपरीक्षायाः अपि आवश्यकता वर्तते।"
सप्ताहदिवसस्य अपराह्णे शाण्डोङ्ग-प्रान्तीयक्रीडाकेन्द्रे स्थितः गुआन्हुआ-क्रीडा-भण्डारः अद्यापि रैकेट्-क्रयणार्थं, रैकेट्-तारं परिवर्तयितुं च आगच्छन्तिभिः ग्राहकैः परिपूर्णः अस्ति
"आक्रामक-रैकेट्, गति-रैकेट्, आक्रामक-रक्षात्मकौ च रैकेट्-इत्यस्य अनेकाः प्रकाराः सन्ति, "बालिकाः २२ पाउण्ड्-रूप्यकाणां अनुशंसां कुर्वन्ति, बालकाः च २३ पाउण्ड्-रूप्यकाणां उपयोगं कर्तुं शक्नुवन्ति । यदि भवान् रैकेट्-तारस्य पाउण्ड्-भारं न चिनोति correctly, you may get injured." Jin Miao ग्राहकानाम् परिचयं कुरुत ये भण्डारं प्रति फोटोचयनार्थं आगच्छन्ति। यद्यपि सा अधुना व्यावसायिकः स्ट्रिंगर् अस्ति तथापि तस्याः दैनन्दिनं कार्यं केवलं तारस्य विषये एव नास्ति ।
"तारस्य अतिरिक्तं विक्रयकार्यं अपि सम्यक् कर्तव्यम् इति जिन मियाओ इत्यनेन उक्तं यत् यदा बहवः ग्राहकाः रैकेट् क्रेतुं आगच्छन्ति तदा ते कन्दुकक्रीडायै उपयुक्तानि वस्त्राणि जूतानि च क्रीणन्ति तदा भण्डारे अन्यैः उत्पादैः अपि परिचिता भवितुम् आवश्यकम् यथा सा ग्राहकेभ्यः तान् अनुशंसितुं शक्नोति। तथा च प्रत्येकं ब्राण्ड् प्रतिवर्षं नूतनं रैकेटं प्रारभते, नूतनस्य मॉडलस्य काः विशेषताः सन्ति, केषां समूहानां कृते उपयुक्तम् अस्ति, तथा च ब्राण्ड्-मध्ये किं किं भेदाः सन्ति, एतैः सामग्रीभिः सह अतीव परिचिताः भवेयुः।
मध्याह्नभोजनं कर्तुं अतिव्यस्तः
जिन् मियाओ प्रतिदिनं ८:४५ वादने भण्डारं प्राप्नोति, ग्राहकाः च शीघ्रमेव आगच्छन्ति । "अहं प्रातःकाले अधिकांशं समयं सूत्रेण व्यतीतवान्, कदाचित् अपराह्णे २वादनपर्यन्तं मध्याह्नभोजनं न करोमि। मध्याह्नभोजनस्य समयः केवलं अर्धघण्टाः भवति, अतः सूत्रीकरणस्य आरम्भात् पूर्वं मया कतिपयानि दंशानि खादितव्यानि भवन्ति रात्रि ८वादने। परन्तु कदाचित् अहं रात्रौ ८वादने तत् धारयितुं समाप्तुं न शक्नोमि, अतः तत् धारयितुं परदिने द्वारं उद्घाटितं यावत् प्रतीक्षितव्यम् ।
"सामान्यतया नूतनं रैकेट् क्रीणाति चेत् तारीकरणस्य प्राथमिकता दीयते। यदि भवान् विशेषतया तारं परिवर्तयितुं अत्र आगच्छति तर्हि किञ्चित्कालं प्रतीक्षितुम् अर्हति इति जिन् मियाओ अवदत् यत् बहवः पुरातनग्राहकाः चिरकालात् व्यस्ततारीकरणस्य स्थितिः अभ्यस्ताः सन्ति भण्डारे, तेभ्यः च रैकेटं प्रेषयिष्यति कतिपयेषु दिनेषु पुनः उद्धृत्य। जिन् मियाओ अवलोकितवान् यत् इदानीं ये बहवः ग्राहकाः रैकेट् क्रेतुं आगच्छन्ति ते प्रतिव्यक्तिं बहुविधं रैकेट् क्रीणन्ति, अपि च बहवः मित्राणि सन्ति ये प्रत्येकं समये अन्तिमः रैकेट् न जीर्णः अभवत्, पूर्वमेव त्रयः जनाः सन्ति तेषां पृष्ठतः पङ्क्तौ ।
जिन मियाओ नगरस्य कतिपयेषु प्रमाणितेषु तारकर्तृषु अन्यतमः अस्ति, तस्याः प्रतिष्ठायाः कारणात् बहवः ग्राहकाः अत्र आगच्छन्ति, जिन मियाओ इत्यस्मै स्वयमेव तारं तारयितुं याचन्ते, येन तस्याः कार्यभारः बहु वर्धते
"अन्यस्थानेभ्यः केचन ग्राहकाः अपि सन्ति ये मम कौशलं ज्ञात्वा पूर्वमेव अस्माभिः सह सम्पर्कं करिष्यन्ति। यदि तेषां आगमनं सुलभं न भवति तर्हि ते रैकेटं प्रेषयिष्यन्ति वयं च तत् धारयिष्यामः ततः पुनः प्रेषयिष्यामः .
जिन् मियाओ रैकेटं तारयति
यदा सः प्रथमवारं उद्योगे प्रविष्टवान् तदा जिन् मियाओ इत्यस्य एकं शॉट् धारयितुं एकघण्टायाः समयः अभवत् । यथा यथा भेदनानां संख्या वर्धते तथा तथा तन्त्रं अधिकाधिकं प्रवीणतां प्राप्नोति । "अधुना मम कृते रैकेटं स्थापयितुं प्रायः २० निमेषाः भवन्ति। यदि अहं द्विवर्णसूत्राणां सम्मुखीभवति तर्हि किञ्चित् अधिकं समयः भवति, प्रायः २४ निमेषाः यद्यपि जिन् मियाओ इदानीं अतीव कुशलः अस्ति तथापि सा औसतेन ३०-४० निमेषान् धारयति rackets every day in the store सा स्वयं सर्वथा अतिव्यस्तः नास्ति।
जिन् मियाओ इत्यस्य अतिरिक्तं भण्डारे अनेके लिपिकाः सन्ति ये तारं सूत्रयितुं शक्नुवन्ति, परन्तु केवलं २ तारयन्त्राणि सन्ति । "भवता सूत्रीकरणकाले स्थातव्यम्, येन भवन्तः सूत्रं आगत्य आगत्य गच्छन्तीं अधिकतया द्रष्टुं शक्नुवन्ति। एकं स्टेशनं सर्वं दिवसं स्थास्यति। कदाचित् यदा अहं यथार्थतया श्रान्तः अस्मि तदा अहं अन्यैः दुकानसहायकैः सह क्रमेण विरामं गृह्णामि , "अहं कियत् अपि शीघ्रं कार्यं करोमि तथापि एकस्मिन् दिने एव सूत्राणि धारयितुं शक्नोमि।"
बैडमिण्टन-रैकेटस्य अनुकूलनस्य माङ्गल्यं वर्धते
जिन् मियाओ स्पष्टतया अनुभवितुं शक्नोति यत् अधिकाधिकाः बैडमिण्टन-उत्साहिणः सन्ति । "एषा क्रीडा अतीव सामान्या अस्ति। प्रवेशे कोऽपि बाधकः नास्ति। प्रथमवारं क्रीडित्वा अपि कतिपयानि कन्दुकानि ग्रहीतुं शक्नुवन्ति।"
बैडमिण्टन-क्रीडा जनसामान्यस्य जीवने प्रविष्टा अस्ति तथा च चीनस्य क्रीडा-उद्योगस्य अनिवार्यः भागः अभवत् ।
जिन् मियाओ अवलोकयति यत् ये इदानीं रैकेट्-सूचनायाः विषये पृच्छितुं, रैकेट्-तारं चयनं कर्तुं, पाउण्डेजं अनुकूलितुं च भण्डारं आगच्छन्ति ते सर्वे वरिष्ठाः बैडमिण्टन-क्रीडायाः "उत्साहिणः" न सन्ति "यदा अहं प्रथमवारं उद्योगे प्रविष्टवान् तदा अहम् अपि चिन्तितवान् यत् सामान्यजनानाम् कृते बैडमिण्टन-क्रीडायाः कृते साधारण-समाप्त-उत्पाद-युगलं क्रीत्वा रैकेट्-इत्यनेन ताडयितुं साधु भविष्यति। अधुना इदं प्रतीयते यत् बहवः जनाः प्रथमवारं क्रीडन्ति, कृतवन्तः च उपकरणानां कृते अतीव उच्चाः आवश्यकताः सन्ति” इति ।
भण्डारे रैकेट् चयनं कुर्वन् केन्द्रशाफ्टस्य मृदुता कठोरता च, संतुलनबिन्दुस्य ऊर्ध्वता, बैडमिण्टन-रैकेटस्य भारः, हन्डलस्य मोटाई, रैकेटस्य आकारः... एते आँकडा: महत्त्वपूर्णाः अभवन् ग्राहकानाम् कृते विचाराः स्वस्य कृते रैकेटं अनुकूलितुं। यथा यथा उपभोक्तारः व्यक्तिगतीकरणं अद्वितीयानाम् अनुभवानां च अनुसरणं कुर्वन्ति तथा तथा बहिः क्रीडा-उत्पादानाम् क्षेत्रे व्यक्तिगत-अनुकूलनस्य मागः निरन्तरं वर्धते । अधिकाधिकाः उपभोक्तारः विशिष्टक्रीडासाधनानाम् स्वामित्वं प्राप्तुम् इच्छन्ति, तेषां प्राधान्यानुसारं आवश्यकतानुसारं च अनुकूलितं कर्तुम् इच्छन्ति।
"अधुना बहवः नूतनाः ग्राहकाः उपकरणानां कृते अतीव उच्चाः आवश्यकताः सन्ति, तेषां प्रवेशस्तरीयसाधनं चयनं कर्तुं भण्डारं आगच्छन्ति। अधिकांशग्राहकानाम् प्रवेशस्तरीयसाधनं न केवलं अतीव व्यावसायिकं भवति, अपितु वर्णमेलनस्य दृष्ट्या अपि अतीव व्यक्तिगतशैली अस्ति ." जिन मियाओ सः अवदत् यत् भण्डारे मूलतः चयनार्थं रैकेट्-तारस्य भित्तिः आसीत्, परन्तु अधुना एतावन्तः जनाः रैकेट्-तारं क्रेतुं आगच्छन्ति यत् अनेके मॉडल्-समूहाः स्टॉक्-तः समाप्ताः सन्ति, रैकेट्-तारानाम् अनेकाः मॉडल्-आदयः च अधुना उपलब्धाः न सन्ति सर्ववर्णेषु ।
(लोकप्रिय समाचार संवाददाता जिया हन्यु लु ले)