चाङ्गशा जुजिझौ शून्यकार्बन ऊर्जा अनुभवभवनं सम्पन्नं कृत्वा झोउ हैबिंग् समारोहे भागं गृहीतवान्
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाङ्गशा जुजिझौ शून्यकार्बन ऊर्जा अनुभवभवनं सम्पन्नं कृत्वा कार्ये स्थापितं
झोउ हैबिङ्ग् आयुक्तिसमारोहे उपस्थितः आसीत्
चाङ्गशा सायं समाचारः चाङ्गशा, अगस्तमासस्य १४ दिनाङ्कः (सर्वमीडिया रिपोर्टरः हुआङ्ग रुक्सी) १४ दिनाङ्के प्रातःकाले ऑरेन्जद्वीपस्य शून्य-कार्बन-ऊर्जा-अनुभव-भवनस्य समाप्ति-समारोहः, ऑरेन्ज-द्वीपः 1990 तमे वर्षे प्रथमः जियांगदाओ-शून्य-कार्बन-क्षेत्रः अभवत् चीनदेशः । उपराज्यपालः मेयरः च झोउ हैबिङ्ग्, तथा च राज्यग्रिड् हुनान् इलेक्ट्रिक पावर कम्पनी लिमिटेड् इत्यस्य अध्यक्षः दलसचिवः च मिंग्क्सू इत्यनेन कमीशनिंग समारोहे भागः गृहीतः। सः झाओहुई, हुनान क्षियांगजियांग नवीन क्षेत्र (चांगशा उच्च तकनीक क्षेत्र) के प्रबन्धन समिति के निदेशक तथा युएलु जिला के मेयर, तांग जिहोंग, प्रांतीय विकास तथा सुधार आयोग के पार्टी नेतृत्व समूह के सदस्य तथा प्रांतीय ऊर्जा ब्यूरो के निदेशक, तथा नगरपालिकासर्वकारस्य महासचिवः जू फन् इत्ययं सभायां उपस्थिताः आसन्।
अन्तिमेषु वर्षेषु चाङ्गशा इत्यनेन शी जिनपिङ्गस्य पारिस्थितिकसभ्यताचिन्तनं पूर्णतया कार्यान्वितं, हरितविकासस्य न्यूनकार्बनरूपान्तरणस्य च मार्गे अन्वेषणं अभ्यासं च निरन्तरं कृतम्, प्रमुखपरिणामानां श्रृङ्खला च प्राप्ता राज्य ग्रिड् चाङ्गशा विद्युत् आपूर्तिकम्पनीद्वारा निर्मितस्य चाङ्गशा जुजिझौ शून्य-कार्बन-ऊर्जा-अनुभव-भवनस्य निर्माणं कृत्वा कार्ये स्थापयितुं आधा वर्षं यावत् समयः अभवत् हुनान नवीन विद्युत् प्रणाली नवीनता केन्द्रस्य चालूकरणम्। चाङ्गशा-ऑरेन्ज-द्वीपस्य शून्य-कार्बन-ऊर्जा-अनुभव-भवनस्य उपयोगे स्थापनानन्तरं, अयं ऑरेन्ज-द्वीप-दृश्यक्षेत्रे कार्बन-उत्सर्जनस्य प्रबन्धनं करिष्यति । सम्प्रति विद्युत्-कमीकरणं, प्रबन्धन-कार्बन-कमीकरणं, प्राकृतिक-कार्बन-अवरोधनम् इत्यादीनां माध्यमेन ऑरेन्ज-द्वीपः तुल्यकालिकरूपेण शून्य-कार्बन-उत्सर्जनं प्राप्तवान् अस्ति तथा च चीन-देशस्य प्रथमः जियांग्दाओ-शून्य-कार्बन-क्षेत्रः अभवत्
अद्यत्वे चाङ्गशा-नगरस्य प्रतिष्ठित-आकर्षणरूपेण ऑरेन्ज-द्वीपः न केवलं समृद्धं ऐतिहासिकं सांस्कृतिकं च धरोहरं वहति, अपितु नगरीय-हरित-विकासस्य अवधारणायाः महत्त्वपूर्णं प्रदर्शन-जालकं अपि भवति भविष्यस्य सम्मुखीभूय अनुभवभवनं शून्य-कार्बन-ऊर्जा-अवधारणा-प्रवर्धनं, सार्वजनिक-अन्तरक्रियाशील-अनुभवं, लोकप्रिय-विज्ञान-शिक्षां च एकीकृत्य व्यापक-प्रदर्शन-आधाररूपेण कार्यं करिष्यति, येन जीवनस्य सर्वेषां वर्गानां कार्बन-शिखरं तथा कार्बन-तटस्थ-प्रथासु सक्रियरूपेण भागं ग्रहीतुं, ऊर्जा-प्रवर्धनं च भविष्यति परिवर्तनं हरितविकासं च सकारात्मकं योगदानं कुर्वन्तु।
अवगम्यते यत् अग्रिमे चरणे राज्य ग्रिड् हुनान इलेक्ट्रिक पावर कम्पनी लिमिटेड चाङ्गशा जुजिझौ शून्य-कार्बन ऊर्जा अनुभव-भवनस्य उद्घाटनं शून्य-कार्बन-क्षेत्रे अनुसंधान-विकास-निवेशं प्रौद्योगिकी-नवीनीकरणं च वर्धयितुं अवसररूपेण गृह्णीयात् ऊर्जा, तथा च अधिकफलं प्राप्तुं हुनानस्य नूतनविद्युत्प्रणाल्याः निर्माणं प्रवर्तयितुं तथा च चीनीय आधुनिकीकरणस्य अध्यायं लिखितुं हुनानस्य प्रयत्नेषु नूतनं अधिकं च योगदानं दातुं।