समाचारं

सीसीटीवी एक्सपोजर ! न पुनः एतादृशं गद्दा, तकिया वा उपयुज्यते, एतत् भवतः निद्रां नाशयति, कर्करोगं च जनयति ।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गद्दा, तकियाः च प्रत्येकस्मिन् गृहे प्रयुक्ताः वस्तूनि यद्यपि ते अतीव सामान्याः सन्ति तथापि तेषां प्रतिस्थापनं बहुधा न भवति । केचन परिवाराः बहुवर्षपर्यन्तं गद्दा-तकिया-उपयोगं कुर्वन्ति अस्मिन् समये विशेषतया महत्त्वपूर्णं यत् किं प्रकारस्य गद्दा-तकिया-सामग्रीणां उपयोगः करणीयः ।

अन्तिमेषु वर्षेषु लेटेक्स-गद्दा, तकिया च अतीव लोकप्रियाः अभवन्, अनेके परिवाराः एतत् सामग्रीं चिन्वन्ति यदि भवतः गृहम् अपि लेटेक्स-निर्मितं भवति तर्हि अहं भवन्तं सावधानं कर्तुं सल्लाहं ददामि!

सीसीटीवी-संपर्कः : एतादृशाः गद्दाः तकियाः च न केवलं महत् भवन्ति अपितु कार्सिनोजेन् अपि भवितुम् अर्हन्ति!

बहुकालपूर्वं सीसीटीवी-वार्तायां लेटेक्स-शय्या-धोखाधड़ी-समस्या उजागरिता, सम्पूर्णं प्रतिवेदनं पठित्वा अहं केवलं स्तब्धः इति वर्णयितुं शक्नोमि।

सीसीटीवी-सञ्चारकर्तृभिः अन्वेषणद्वारा ज्ञातं यत् ई-वाणिज्य-मञ्चेषु, लाइव-प्रसारण-कक्षेषु, भ्रमण-मार्गदर्शकाः तान् दर्शनीयस्थानेषु शॉपिंग-भण्डारं प्रति नेतुम् च कदा च क्रीतस्य लेटेक्स-शय्यायाः विषये अधिकाः शिकायतां सन्ति



शिकायतां संख्या एतावता अधिका इति कारणं यत् उपभोक्तृभिः क्रीताः लेटेक्स-शय्या-उत्पादाः न केवलं महत् अपितु दुर्गुणाः अपि सन्ति यथा, केचन लेटेक्स-गद्दा, तकिया च ९०% वा १००% अपि अधिकं लेटेक्स-सामग्री इति दावान् कुर्वन्ति तथापि ते उपयोगानन्तरं भग्नाः पतन्ति च ।

वस्तुतः शतप्रतिशतम् शुद्धं लेटेक्स-उत्पादं सर्वथा नास्ति, तेषु अधिकांशः उत्पादनकाले एव निर्मितः भवति ।फेनकारकं, आक्सीडेण्ट् च इत्यादीनि योजकाः योजिताः ।व्ययस्य न्यूनीकरणार्थं केचन व्यवसायाः अपि सम्मिलिताः भवन्तिबहु तालकम्

तदतिरिक्तं केचन नीचाः कृत्रिमः लेटेक्सः उत्पादनकाले स्टायरीन-ब्यूटाडाईन् लेटेक्सं योजयति एकवारं अनुचितरूपेण संचालितः चेत् विषाक्ताः हानिकारकाः च पदार्थाः उत्सर्जिताः भविष्यन्ति ।स्टायरीन. अमेरिकीपर्यावरणसंरक्षणसंस्था स्टायरीनं "शङ्कितं कार्सिनोजेन्" इति वर्णयति, जठरान्त्रमार्गस्य, वृक्कस्य, श्वसनतन्त्रस्य च हानिकारकत्वेन शङ्कितं विषं च



तत्सह वल्कनीकरणप्रक्रियायाः समये अपि भवितुं शक्नोतिप्रबलाः कर्करोगजनकाः नाइट्रोसामाइनानि, प्रबलं कर्करोगजनकत्वेन दीर्घकालं यावत् संसर्गस्य परिणामाः कल्पयितुं शक्यन्ते ।

अघोषितभ्रमणकाले संवाददातृभिः एतदपि ज्ञातं यत् बहवः व्यापारिणः दावान् कुर्वन्ति यत् तेषां लेटेक्स-गद्दा, तकिया च निद्रायाः सहायार्थं ग्राफीन-अथवा लवण्डर-सहितं योजितम् अस्ति वस्तुतः तथाकथितं ग्राफीनं लवण्डरं च केवलं रञ्जितं भवति, रञ्जनप्रक्रियायां च महतीं गन्धं योजितं भवति ।यथा - यदि भवन्तः ग्राफीनं कृष्णवर्णं रञ्जितं इति वदन्ति तर्हि लवण्डरं दावान् कुर्वन्ति तर्हि बैंगनीवर्णेन रञ्जितं भविष्यति ।

एवं मूल्यानि अधिकं वर्धितानि, स्वास्थ्यं च पदे पदे अदृश्यरूपेण क्षीणं जातम् । अधिकांशः लेटेक्स-उत्पादाः कणिकारहिताः इति दावान् कुर्वन्ति, परन्तु दुर्गुणवत्तायुक्ताः लेटेक्स-उत्पादाः कणिकानां प्रजननं अपि वर्धयितुं शक्नुवन्ति ।



एतेषां गद्दानां तकियानां च विषये अपि सावधानाः भवन्तु!

1चुम्बकीय चिकित्सा तकिया तथा चुम्बकीय चिकित्सा गद्दा

स्वास्थ्यसेवायाः चुम्बकीयचिकित्सा अन्तिमेषु वर्षेषु अधिकाधिकं लोकप्रियतां प्राप्तवती अस्ति अनेकेषां जनानां गृहे चुम्बकीयचिकित्सा तकियाः अथवा चुम्बकीयचिकित्सागद्दा इत्यादीनि उत्पादनानि सन्ति, ते स्वास्थ्यसेवाप्रयोजनानि प्राप्तुं मानवशरीरस्य चुम्बकीयक्षेत्रं उत्तेजितुं एतेषां उत्पादानाम् उपयोगं कर्तुं प्रयतन्ते

वस्तुतः चुम्बकीयचिकित्सा उत्पादाः चिकित्सायन्त्राणि सन्ति, सर्वेषां कृते उपयुक्ताः न सन्ति अन्धप्रयोगेन मानवशरीरस्य हानिः भवितुम् अर्हति । किं च, अद्यतनस्य केचन चुम्बकीयचिकित्सा-उत्पादाः सुरक्षिताः न सन्ति ।

२०१७ तमे वर्षे शाण्डोङ्ग-प्रान्ते प्रासंगिकविभागाः मानकात् अधिकं गम्भीर-रेडियोएक्टिविटी-युक्तानां चुम्बकीय-चिकित्सा-स्वास्थ्य-गद्दानां समूहं अवरुद्धवन्तः, यत्र विकिरणस्य मात्रा २०० मिलीसिएवेर्ट्-पर्यन्तं अधिका आसीत् प्रायः क्ष-किरणपरीक्षायाः कृते वयं यत् विकिरणं प्राप्नुमः तत् केवलं प्रायः ०.१ मिलीसिएवेर्ट् एव भवति । एकवर्षपर्यन्तं एतस्य गद्दायाः उपयोगः इति अर्थः,एतत् प्रायः २००० एक्स-रे-ग्रहणस्य बराबरम् अस्ति!



संयोगवशं अद्यैव सीमाशुल्केन आयातितानां लेटेक्स-उत्पादानाम् एकं समूहम् अपि जप्तम् । एतेषु लेटेक्स-गद्दासु, तकियासु च रेडियोधर्मिता मानकात् त्रिगुणाधिकं भवति इति ज्ञातम्, यत् आयोडीन-१३१ इत्यस्य अत्यधिकस्तरस्य कारणेन अभवत् कृत्रिम रेडियोन्यूक्लाइडरूपेण, २.WHO इत्यनेन प्रथमश्रेणीयाः कार्सिनोजेन् इति वर्गीकरणं कृतम् अस्ति!

२ फार्माल्डीहाइड विषयुक्त गद्दा

पूर्वं गद्दा-कटनस्य प्रवृत्तिः अचानकं कस्मिंश्चित् लघु-वीडियो-मञ्चे लोकप्रियः अभवत् ।



एषा वार्ता न पुष्टा यतः अत्र बहु ​​मीडिया कवरेजः न अभवत्। परन्तु अन्तिमेषु वर्षेषु फॉर्मेल्डीहाइड्-गद्दानां विषये बहु नकारात्मकवार्ताः अभवन् ।

२०१७ तमे वर्षे सीसीटीवी इत्यनेन प्रासंगिकवार्ताः ज्ञापिताः तदा तस्मिन् समये गद्दानां यादृच्छिकनिरीक्षणस्य समये ज्ञातं यत् फॉर्मेल्डीहाइड् ७ गुणाधिकं मानकं अतिक्रान्तवान् ।



"१८१८ गोल्डन् आई" इत्यनेन अपि ज्ञापितं यत् तस्मिन् समये हाङ्गझौ-नगरस्य शेन्-महोदयः विशेषतया स्वस्य आगामि-बालकस्य कृते "शून्य-फॉर्मेल्डीहाइड्" इति गद्दाम् अचिनोत्मानकं पूर्णतया १०५ गुणान् अतिक्रम्य!



सम्प्रति विपण्यां विद्यमानाः भूरेण चटकाः मुख्यतया द्वयोः प्रकारयोः विभक्ताः सन्ति : हस्तनिर्मिताः भूरेण चटकाः, गोंदयुक्ताः भूरेण चटकाः च, अत्र वयं मुख्यतया गोंदयुक्ताः भूरेण चटकाः इति निर्दिशामः गोंदभूरेण चटका भूरेण रेशमेन यूरिया-फॉर्मेल्डीहाइड् गोंदेन च निर्मिताः भवन्ति एकदा असैय्यव्यापारिणः निर्माणप्रक्रियायाः सख्यं नियन्त्रणं न कुर्वन्ति तदा अत्यधिकं फॉर्मेल्डीहाइड्-विमोचनं सुलभं भवति

परन्तु अत्र स्पष्टीकरणीयं वस्तु अस्ति यत् नियमितरूपेण ब्राण्ड् गोंद-आधारित-भूरेण गद्दासु कोऽपि समस्या नास्ति ये राष्ट्रिय-फॉर्मेल्डीहाइड्-विमोचन-मानकान् पूरयन्ति यदि भवान् वास्तवमेव चिन्तितः अस्ति तर्हि एतादृशं गद्दा न क्रेतुं प्रयतस्वपर्यावरणस्य अनुकूलाः भूरेण चटकाः हस्तनिर्मिताः भूरेण चटकाः च।

गद्दा कथं चिनोति ?

प्रथमं प्रत्येकस्य प्रकारस्य गद्दायां पक्षपातं पश्यामः ।

वसन्तगद्दा: उत्तमवायुपारगम्यता, उत्तमलोचना, उत्तमं समर्थनं, स्थायित्वं च तथापि, व्यक्तिगतस्प्रिंगाः स्वस्य लोचं नष्टं करिष्यन्ति तथा च उपयोगकाले डेंटिताः भविष्यन्ति, येन तेषां सेवाजीवनं प्रभावितं भविष्यति

ताडगद्दा : कठोरबनावटः, उत्तमवायुपारगम्यता, सस्ता मूल्यं, परन्तु विकृतं कर्तुं सुलभं, दुर्बलसमर्थनं, उच्चरक्षणस्य आवश्यकता।

फेनगद्दा : लघुः, आरामदायकः, मृदुः च

लेटेक्स-गद्दा: लोबान-गद्दा, उत्तम-श्वास-क्षमता, उत्तम-लचीलता च भवति, परन्तु केचन जनाः लेटेक्स-विषये एलर्जी-युक्ताः भवन्ति तथा च उत्पादाः भिन्नाः भवन्ति, केचन च अतीव महत् भवन्ति

लाभहानिः पठित्वा सर्वैः ज्ञातव्यं यत् कः गद्दा चिन्वितव्यः इति विस्तरेण वदामः ।

एकवारं पश्यन्तु : १.प्राकृतिकं लेटेक्सं प्रायः क्रीमवर्णं वा हस्तिदन्तं वा भवति, कृत्रिमं वा कृत्रिमं वा लेटेक्सं प्रायः शुद्धं श्वेतवर्णीयं भवति ।

एकं श्वसनं गृह्यताम् : १.उत्तमगुणवत्तायुक्ताः लेटेक्स-उत्पादाः सामान्यतया हल्कं रबर-गन्धं उत्सर्जयन्ति, परन्तु यदि प्रबल-गन्धः अथवा तीक्ष्ण-गन्धः अस्ति तर्हि भवन्तः सावधानाः भवितुम् अर्हन्ति ।



तत् कर्षतु : १.प्राकृतिक-लेटेक्सस्य नमनीयता अधिका भवति, सः सहजतया न भग्नः भवति, यदा तु कृत्रिम-अथवा कृत्रिम-लेटेक्सस्य विपरीतम् ।

तत् नुदन्तु : १.प्राकृतिक-लेटेक्सस्य कृत्रिम-लेटेक्सस्य च मध्ये अपि एषः एव बृहत्तमः अन्तरः यतः प्राकृतिक-लेटेक्सस्य घनत्वं, लेटेक्सस्य शुद्धता च उच्चा भवति, अतः भवन्तः निपीडितस्य उत्तमं लोचं समर्थनं च अनुभविष्यन्ति, यदा तु कृत्रिम-लेटेक्सस्य स्पष्टतया अपर्याप्त-लोचना भवति, निपीडितस्य सति तत्क्षणं प्रतिक्रिया अपि न दास्यति प्रत्यावर्तनम् ।

अन्यत् स्मर्तव्यं यत् विपण्यां अधिकांशस्य लेटेक्स-उत्पादानाम् लेटेक्स-सामग्री ८०-९०% मध्ये भवति ।यदि भवान् एतादृशं उत्पादं प्राप्नोति यत् शतप्रतिशतम् प्राकृतिकं लेटेक्सः इति दावान् करोति तर्हि तस्मिन् किमपि दोषः भवितुम् अर्हति ।

लेटेक्स-तकियायाः विकल्पः वस्तुतः उपरिष्टाद् गद्दा-चयनस्य सदृशः अस्ति ।

पृष्ठे शयने तकियायाः संपीडनानन्तरं ऊर्ध्वता यथाशक्ति अधिका भवेत् यथा कर्णस्कन्धयोः समानरेखायां भवति, पार्श्वे शयनकाले हनुमत्पादः च समाने ऋजुरेखायां भवति तकियायाः संपीडनानन्तरं ऊर्ध्वता एकस्य स्कन्धस्य विस्तारेण सह सङ्गता भवेत् ।