समाचारं

किमर्थं धनिनः स्वस्नानगृहेषु लघुतापकं न स्थापयन्ति ? वृद्धस्य विद्युत्कर्मीणां वचनं श्रुत्वा एव अहं पश्चातापं कृतवान्।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा उक्तं .एकं शरदवृष्टिः एकं शीतं च !

शरदऋतौ नित्यं वर्षा भवति, मौसमः च शीतलः भवति, अतः केषुचित् क्षेत्रेषु सौर ऊर्जायाः उपयोगः नास्ति!


अस्मिन् समये भवद्भिः विद्युत्जलतापकस्य उपयोगः आवश्यकः, परन्तु तदपि दुर्बलाः वृद्धाः बालकाः च स्नानकाले शीतं गृह्णन्ति यतोहि परितः वातावरणं अतिशीतं भवति


अस्य कारणात् अनेके कुटुम्बाः स्नानगृहे लघुतापकं स्थापितवन्तः ।

यथा, गृहे वृद्धाः जमन्ति इति मम भीतिः आसीत्, अतः "शीतं भवति एव तस्य उपयोगं कुर्वन्तु" इति स्मरणार्थं स्नानगृहे लघुतापकं स्थापितवान्!


तथापि धनिकजनानाम् स्नानगृहेषु लघुतापकं दुर्लभतया एव पश्यामः किमर्थम् एतत् भवति ?

एकं वृद्धं विद्युत्कर्तारं पृष्ट्वा अहं ज्ञातवान् यत् -

धनिकजनानाम् कृते स्वस्नानगृहेषु वायु-तापित-स्नानगृह-तापकं स्थापयितुं अधिकं लोकप्रियं भवति अहं खेदं अनुभवामि यत् मया तानि अतीव प्राक् स्थापितानि!


दीपतापनं VS वायुतापनं, किं भेदः ?

हल्के तापनस्नानतापकः : १.उच्चतीव्रप्रकाशस्य माध्यमेन तापनं भवति ।

फेंगनुआन् युबा : १.उष्णवायुप्रयोगेन तापनं भवति ।


द्वयोः तुलने पूर्वेण निर्मितः प्रबलः प्रकाशः स्नानकानां कृते क्रोधजनकः असहजः च भविष्यति, शरीरे विकिरणं स्वास्थ्याय हानिकारकं भविष्यति


परन्तु फेङ्ग नुआन् इत्यनेन प्रवहति वायुः अतीव सौम्यः, अचिड़चिडा च भवति, येन तस्य उपयोगः अधिकं आरामदायकः, सुरक्षितः, स्वस्थः च भवति ।

अपि च, वायु-तापितं स्नानगृह-तापकं स्थापयित्वा भवन्तः स्वतन्त्रतया तापमानं समायोजयितुं शक्नुवन्ति, यत् भवन्तः अत्यधिकं शीतलं वा अतितप्तं वा इति चिन्तां न कुर्वन्ति, येन भिन्न-भिन्न-इन्द्रियाणां प्रौढानां बालकानां च क्रोधः भविष्यति


यथा, नेटिजन @ahquu:

मम गृहे स्थापितः स्मार्ट-वायु-तापन-स्नान-तापकः एतावत् मस्तः अस्ति!


डिजाइन सरलं उच्चस्तरीयं च अस्ति, कान्तिः पर्याप्तः, तथा च 4000k वर्णतापमानं सम्पूर्णगृहेण सह सङ्गतम् अस्ति, येन OCD अत्यन्तं आरामदायकं भवति।

सर्वेषां युगानां कृते उपयुक्तं भवति, मोबाईलफोनेन च नियन्त्रयितुं शक्यते, यत् अतीव सुलभम् अस्ति ।


अन्यत् उदाहरणं नेटिजन @Huihui’s Home अस्ति:

मया स्नानगृहस्य तापकं बीजिंगनगरे भाडेन गृहीतेन सह प्रतिस्थापितम्!

वायुतापकाः वास्तवतः दीपतापकानाम् अपेक्षया बहु अधिकं आरामदायकाः सन्ति दीपकतापकस्य कान्तिः अतीव अधिका, चकचकिता, तापनं च विषमम् अस्ति।


पंखा हीटरस्य स्थापनायाः सह न केवलं स्नानगृहस्य तापमानं आरामदायकं भवति, अपितु अधिकं संतुलितं भवति यत्, भवन्तः बालकानां उज्ज्वलस्थानेषु प्रेक्षमाणानां चिन्ता न कुर्वन्ति, यत् चकाचौंधं जनयति!


परन्तु वायुतापनस्नानगृहस्य तापकं स्थापयित्वा सर्वे सुरक्षितरूपेण अवतरितुं न शक्नुवन्ति यथा नेटिजनाः@ रोमान्क्सियाओ, सर्वेषां गणनानां अनन्तरं वयं अद्यापि बहु मार्गं कृत्वा बहु धनं व्यर्थं व्ययितवन्तः!


अतः, वायु-तापितं स्नानगृह-तापकं स्थापयन् भवता किं विषये ध्यानं दातव्यम्?

1. उष्णस्नानगृहस्य तापकं कथं चयनीयम् ?

1. एकमोटरस्य स्थाने द्वयमोटरं चिनुत

एकमोटरयुक्तः वायुतापितः स्नानगृहतापकः एकस्मिन् समये तापनं वायुप्रवाहं च दातुं न शक्नोति, परन्तु द्वयमोटरयुक्तः उच्चतरं आरामं दातुं शक्नोति


2. धातुतापनस्य स्थाने PTC सिरेमिकतापनं चिनोतु।

पीटीसी सिरेमिकतापनस्य धातुतापनस्य च तुलने पूर्वं शीघ्रं तापयति, अधिकतापदक्षता, दीर्घसेवाजीवनं च भवति ।


3. धातु-चैसिस् इत्यस्य स्थाने सर्व-प्लास्टिक-ज्वाला-निरोधकं चेसिस् चिनुत।

सर्वे प्लास्टिकस्य ज्वालानिरोधकचेसिस् : १.उच्चतापप्रतिरोधः, जलप्रतिरोधः, उत्तमः ज्वालानिरोधः, हल्कं वजनं च

धातु चेसिस् : १.सुलभं आक्सीकरणं, जंगं, रङ्गं, विशालं च


4. गोल-असर-मोटरं वा प्लास्टिक-सील-युक्तं मोटरं वा चिनुत, तैल-युक्तं मोटरं न चिनुत

तैलयुक्ताः मोटराः अतिशयेन कोलाहलपूर्णाः भवन्ति, तेषां आयुः अल्पः भवति, ते गोल-असर-मोटर-इत्यस्य अथवा प्लास्टिक-सील-युक्त-मोटर-वत् स्थायित्वं सुलभं च न भवन्ति!


5. तारयुक्तं स्विचं चिनुत, न तु तारयुक्तं स्विचम्

तारयुक्तस्विचस्य सरलसंरचना, न्यूनविफलतायाः दरः, सहायकसामग्रीणां सुलभप्रतिस्थापनं च भवति ते वायरलेस् स्विचस्य अपेक्षया अधिकांशसामान्यपरिवारानाम् कृते अधिकं उपयुक्ताः भवन्ति ।


6. 3C प्रमाणीकरणं विना येषां स्थाने 3C प्रमाणीकरणचिह्नयुक्तानि चिनुत।

3C प्रमाणीकरणचिह्नं सुरक्षां विश्वसनीयतां च प्रतिनिधियति ।

गृहस्य उपकरणेषु अन्यतमः इति नाम्ना, तापन-शीतलन-स्नानगृह-तापकः यदि किमपि भ्रष्टं भवति तर्हि कोऽपि लघुः विषयः नास्ति ।


7. 4m00 तः बृहत्तरं क्षेत्रफलम्, 2,500 वाट् तः न्यूनं वाट् युक्तं न तु 2,600 वाट् अधिकं वाट् युक्तं वायु-तापितं स्नानगृह-तापकं चिनुत ।


2. स्थापनायाः सावधानताः

दीपतापनं वायुतापनं च स्नानतापकं "एकतार + स्नानतापकम्" इति द्वयोः स्थापनं अतीव सरलम् ।

यदि भवतः व्यावसायिकविद्युत्विदस्य आवश्यकता नास्ति चेदपि विद्युत्कर्तानां विषये किञ्चित् ज्ञानं यस्य सः तत् स्थापयितुं शक्नोति।


परन्तु अद्यापि बहुधा भवति"रोलोवर" .अनेके जनाः अदूरदर्शिनः विस्तरेषु ध्यानं न ददति इति कारणेन एषा घटना अस्ति ।


स्मर्यतां यत् स्नानगृहे वायु-तापितं स्नानगृह-तापकं स्थापयन् भवन्तः अवश्यमेव ध्यानं दद्युः :

1समीचीनं स्थानं चिनुत

स्नानगृहस्य हीटरं कदापि शॉवरक्षेत्रस्य उपरि न स्थापयन्तु!

यतो हि जनानां शरीरे स्नानकाले जलं भवति, अतः वायुः प्रवहति तदा तेषां शीतं भवति ।


सर्वोत्तमस्थानं "स्नानगृहस्य शुष्कक्षेत्रम्" अस्ति!

यथा - वायुतापनस्नानगृहतापकस्य वायुनिर्गमः शौचालयस्य, प्रक्षालनक्षेत्रस्य इत्यादीनां सम्मुखं भवतु, येन स्नानकाले न केवलं स्नानगृहं शीघ्रं तापयितुं शक्नोति, अपितु जनानां उपरि वायुः प्रवहति, चिडयति च इति निवारयितुं शक्नोति ते।



2 संस्थापनक्रमं स्वच्छं कुर्वन्तु

सामान्यतया अस्माभिः छतस्य लम्बनं कुर्वन् स्नानगृहस्य तापकं सज्जीकर्तुं आवश्यकं भवति, तथा च काष्ठकारं स्नानगृहस्य तापकस्य आकारानुसारं छतस्य छिद्राणि उद्घाटयितुं साहाय्यं कर्तुं, वायुप्रवाहपाइप्स्, चेकवाल्वं च स्थापयितुं, रेखाः संयोजयितुं च आग्रहः करणीयः


स्मर्यतां, स्नानगृहस्य तापकं स्थापयितुं पूर्वं यावत् छतम् उत्थापितं न भवति तावत् प्रतीक्षां न कुर्वन्तु!


3उच्चतां निर्धारयन्तु

प्रत्येकस्मिन् कुटुम्बे स्नानगृहस्य ऊर्ध्वता भिन्ना भवति, लम्बितस्य छतस्य ऊर्ध्वता अपि भिन्ना भवति स्वाभाविकतया भवद्भिः भिन्नप्रमाणस्य स्नानगृहस्य तापकाः चिन्वन्तु ।

अनुशंसितं यत् सर्वेषां कृते : १.

स्नानगृहस्य तापकं क्रयणकाले उपरि उल्लिखितेषु महत्त्वपूर्णेषु मापदण्डेषु ध्यानं दत्तस्य अतिरिक्तं भवन्तः एतत् अपि मनसि स्थापयितव्यं यत् स्थापितं वायु-तापितं स्नानगृह-तापकं स्नानगृहस्य आकारेण सह असङ्गतं न भवति, येन रूपं प्रभावितं भवति, सन्तुलित-तापनं च प्रभावितं भवति .


मौसमः दिने दिने शीतलः भवति ये मित्राणि नवीनीकरणं कुर्वन्ति, स्वस्नानगृहस्य नवीनीकरणं कर्तुम् इच्छन्ति च ते त्वरितम् अधुना कार्यं कुर्वन्तु! एकदिनपूर्वं परिवर्तनं कृत्वा एकदिनपूर्वं आनन्दं लभत!