2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहवः जनाः स्वगृहस्य अलङ्कारकाले अस्य विषयस्य विचारं करिष्यन्ति अर्थात्विकासकेन प्रदत्तानां सामग्रीनां गुणवत्ता उत्तमः वा ? किं मया तान् सर्वान् प्रतिस्थापनीयम् ?यदि भवान् तस्य स्थाने अन्यं धनं स्थापयितुम् इच्छति तर्हि अलङ्कारस्य बजटे न्यूनातिन्यूनं दशसहस्राणि युआन् अधिकं, अथवा अधिकं अपि विनियोक्तुं प्रवृत्ताः भविष्यन्ति । परन्तु यदि भवन्तः तस्य स्थाने अन्यं न स्थापयन्ति, यदि गुणः वास्तवतः दुष्टः अस्ति तर्हि भवतः निवासस्य अनन्तरं बहुधा भग्नः भविष्यति, येन भवतः मनोदशायाः महती प्रभावः भविष्यति तथा च नूतनगृहस्य कृते गुप्ताः संकटाः अपि सृज्यन्ते
वस्तुतः अधिकांशसामान्यकुटुम्बानां कृते अहं न अनुशंसयामि यत् भवन्तः सर्वाणि वस्तूनि प्रतिस्थापयन्तु यत् विकासकाः आनयन्ति सर्वथा, तस्य बहु धनं व्ययः भविष्यति, पश्चात् सहस्राणि वस्तूनाम् चयनितानि सामग्रीनि यथा न भवेयुः good as those from the developers स्वस्य आनेतुं साधु सर्वथा अधिकांशः स्वामिनः सामान्यजनाः सन्ति, विशेषतः वञ्चनं कर्तुं प्रायः असम्भवम्अधोलिखितानां ४ वस्तूनाम् कृते अनुशंसितं यत् भवान् केवलं विकासकैः निर्मितानाम् उपयोगं करोतु:
1. प्रवेशद्वारम्
प्रवेशद्वारं सर्वेषां कृते प्रतिस्थापनार्थं न्यूनतमं अनुशंसितं यद्यपि यदि भवान् अलङ्कारस्य समये तत् न परिवर्तयति तर्हि पश्चात् परिवर्तनं बहु कष्टप्रदं भविष्यति, परन्तु वास्तवतः तत् आवश्यकं नास्ति यावत् भवान् वास्तवतः द्वारस्य वर्णस्य विषये आकृष्टः न भवति अथवा भवतः रूपं न रोचते। गुणवत्तायाः विषये विकासकस्य प्रवेशद्वारस्य स्वीकारस्य समये गुणवत्तानिरीक्षणस्य आवश्यकता भवति, अतः एतत् पतले द्वारपटलयुक्तं अभियांत्रिकीद्वारं न भवति यत् भवन्तः चिन्तयन्ति यत् अस्मिन् मूलभूतवायुसंरक्षणं, ध्वनिनिरोधकं च अन्ये प्रभावाः सन्ति
तदतिरिक्तं अद्यत्वे चोराः द्वारं न नाशयिष्यन्ति, अपितु तालं नष्टं करिष्यन्ति, प्रवेशद्वारं प्रतिस्थापयितुं बहु कष्टं गन्तुं स्थाने सुरक्षिततरं तालं स्थापयितुं श्रेयस्करम्।
2. जलनलिकां
गृहसज्जायां गुप्तपरियोजनारूपेण जलपाइप्सस्य गुणवत्ता अतीव महत्त्वपूर्णा अस्ति अतः अधिकांशस्वामिनः अलङ्कारकम्पनीं श्रुत्वा यत् विकासकेन आरक्षितानां जलपाइपानां गुणवत्ता उत्तमः नास्ति, तथा च दफनजलपाइप्सस्य स्थानं is unresonable, etc., they ते सर्वे सर्वाणि जलनलिकां प्रतिस्थापयितुं स्वसूचना सह सहमताः आसन्। परन्तु तत् वस्तुतः न स्यात् ।
विकासकैः प्रयुक्तानां जलपाइप्स् इत्यस्य गुणवत्ता तुल्यकालिकरूपेण गारण्टीकृता अस्ति, न्यूनातिन्यूनं ते नीचाः उत्पादाः न भविष्यन्ति, स्वीकारस्य समये तेषां परीक्षणं प्रासंगिकविभागैः कृतं भवितुमर्हति यदि निहितजलनलिकानां स्थानं अयुक्तं भवति तर्हि तदनुरूपं परिवर्तनं कर्तुं शक्नुमः, परन्तु सर्वाणि जलनलिकां प्रतिस्थापयितुं आवश्यकं नास्ति ।
भवद्भिः ज्ञातव्यं यत् पूर्वं दफनानि जलपाइप्स् कंक्रीटेन दफनानि सन्ति यदि भवन्तः तान् प्रतिस्थापयितुम् इच्छन्ति तर्हि नूतनानि जलपाइप्स् क्रेतुं गृहे कंक्रीटं छित्त्वा न केवलं धनं व्ययः भविष्यति, अपितु निर्माणं अधिकं भविष्यति कठिनम्। यदि पुनः अविश्वसनीयकार्यकर्तृणां सम्मुखीभवति तर्हि गुप्तसंकटाः त्यक्तुं अधिका सम्भावना भविष्यति । अतः जलनलिकां पूर्णतया प्रतिस्थापनस्य आवश्यकता नास्ति ।
3. तलतापनम्
यदि भवान् उत्तरनगरे निवसति तर्हि अधिकांशं नवीनभवनानि तलतापनेन सुसज्जितानि भविष्यन्ति अतः एतत् तलतापनं प्रत्यक्षतया उपयोक्तुं शक्यते वा? अथवा ध्वस्तं कृत्वा पुनः उपरि स्थापयितव्यम् ? वस्तुतः बहवः प्लम्बराः सन्ति ये विकासकस्य तलतापनस्य गुणवत्तां जानीतेव वर्णयिष्यन्ति एकदा तस्य स्थाने अन्यं समस्यां न स्थापितं चेत् पश्चात् जलस्य लीकेजः अन्याः समस्याः च भवितुम् अर्हन्ति परन्तु वस्तुतः नियमितविकासकैः प्रदत्तं तलतापनं तावत् दुष्टं न भविष्यति, गृहाणि च वितरिते सति स्थानीयतापनविभागेन मापिताः भविष्यन्ति यदि विकासकः Rifeng, Weixing, AD इत्यादीन् बृहत् ब्राण्ड् आवंटयति तर्हि मूलतः भवान् आरामं कर्तुं शक्नोति।
तदतिरिक्तं तापकस्य अद्यापि वारण्टी अवधिः अस्ति, यत् स्वामिनः कृते गारण्टीरूपेण गणयितुं शक्यते । एकदा भवन्तः स्वयमेव तस्य परिवर्तनं कृत्वा गृहसंरचनायाः क्षतिं कुर्वन्ति तदा भवन्तः स्वयमेव एतत् जोखिमं स्वीकृत्य धनं व्यर्थं कर्तुं न प्रवृत्ताः भविष्यन्ति, तलतापनं नष्टं कुर्वन्ति वा कचरनिष्कासनार्थं अतिरिक्तव्ययः कुर्वन्ति।
4. सॉकेट कैसेट्
सॉकेटबॉक्सस्य गुणवत्ता अस्माकं विद्युत्सुरक्षायाः निकटतया सम्बद्धा अस्ति। विकासकस्य पूर्व-एम्बेडेड्-कैसेट्-स्विच्-मध्ये व्यय-विचारणात् साधारण-सामग्रीणां उपयोगः भवितुम् अर्हति, परन्तु ते सर्वे राष्ट्रिय-गुणवत्ता-मानकानां अनुरूपाः सन्ति, अस्माकं दैनन्दिन-आवश्यकतानां पूर्तये पर्याप्ताः च सन्ति .जल-विद्युत्-निर्माण-काले केवलं तानि सामग्रीनि क्रीणीत येषां योजनं पूर्वमेव करणीयम् ।
सारांशेन वक्तुं शक्यते यत् यदि सामान्यजनानाम् अलङ्कारस्य कृते सीमितं बजटं भवति तर्हि उपर्युक्तचतुर्णां सर्वेषां स्थाने अन्यस्य स्थापनस्य आवश्यकता नास्ति । नवीनीकरणं स्वयं महत् व्ययः अस्ति।
(सामग्री अन्तर्जालतः आगच्छति, तथा च सच्चा स्रोतः सत्यापितुं न शक्यते। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं प्रत्यक्षतया Qijia सम्पादकेन सह सम्पर्कं कुर्वन्तु। धन्यवादः!)