समाचारं

कियत् अपि धनं भवतः समीपे अस्ति चेदपि एतानि ८ प्रकाराणि सोफाः विपण्यां न क्रीणीत।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोफां चयनं कुर्वन् इमान्दारः भवतु केवलं तत् उत्तमं दृश्यते इति कारणेन मा क्रीणीत यदि भवन्तः एतत् कुर्वन्ति तर्हि न्यूनातिन्यूनं साजसज्जास्थापनं अव्यावहारिकं भविष्यति, अन्यथा भवतः गृहेण सह असङ्गतं भविष्यति, अद्य भवन्तं पश्चातापं जनयिष्यति अहं भवन्तं अस्मिन् स्थाने आनयिष्यामि 8 प्रकाराः सोफाः भवन्तः न क्रीतव्याः ते सर्वे रक्ताश्रुभिः ज्ञाताः पाठाः सन्ति Don’t be fooled again.



1. अबुना पृष्ठावरणयुक्ताः सोफाः गतवर्षद्वये लोकप्रियाः सन्ति यदा अहं तान् गृहं क्रीतवन् आसीत् तदा अहं ज्ञातवान् यत् ते वृद्धाः भविष्यन्ति, अल्पकालानन्तरं पतन्ति च।



2. अन्तर्जालस्य प्रसिद्धः युण्डुओ सोफा अतीव लोकप्रियः अस्ति, सुन्दरं च पोजं ददाति, परन्तु यदा भवन्तः तस्मिन् उपविशन्ति तदा भवतः कण्ठः शिरः च वायुना लम्बते .कार्य्ये दिवसं यावत् भवन्तः श्रान्ताः भविष्यन्ति।



3. अत्यन्तं गभीरं वा विस्तृतं वा सोफां न क्रीणीत यत् भवतः कृते उपविष्टुं वा शयनं कर्तुं वा उपयुक्तं नास्ति किं लघुतमं अपार्टमेण्टं वास्तवमेव अमित्रः ।



4. विशेषाकारस्य सोफाः शॉपिङ्ग् मॉल इत्यत्र स्थापिते सति महान् दृश्यते तथापि यदि भवतः लघु अपार्टमेण्टः अस्ति तर्हि मज्जायां न सम्मिलितं कुर्वन्तु।



5. पट्टिकाचतुष्कोणसोफायाः अबाकसस्य च लोचः उत्तमः अस्ति, परन्तु दीर्घकालं यावत् उपयोगस्य अनन्तरं कार्यं न करिष्यति ठोसकाष्ठचतुष्कोणः + सर्पवसन्तः + पट्टिकाः समीचीनः समाधानः अस्ति।



6. बाहुरहितः सोफा : एतत् वस्तुतः असुरक्षितम् अस्ति यत् परिवारे अधिकाः जनाः सन्ति चेत् परिवारः सोफातः निपीडितः भविष्यति वा।



7. गुडिया कपासेन वा डाउन इत्यनेन पूरितेषु सोफेषु अपर्याप्तं समर्थनं भवति तथा च शीघ्रमेव पतनं भविष्यति यदि भवान् इच्छति यत् सोफा आरामदायकं सहायकं च भवतु तर्हि गुडिया कपासं वा डाउन + उच्चघनत्वयुक्तं स्पञ्जं सुपरइम्पोजं करणं सर्वोत्तमः समाधानः अस्ति। उत्तमः विकल्पः



8. लघु अपार्टमेण्टस्य कृते L-आकारस्य सोफां न चिनुत: एतत् अधिकं स्थानं गृह्णाति, अतः पङ्क्तिबद्धरूपेण द्वौ आसनौ एकः सोफा च भवितुं श्रेयस्करम्।



ठीकम्, एतेषां ८ प्रकारस्य सोफानां कृते एव तेषु पदानि न स्थापयितुं तान् संग्रहीतुं शस्यते ।