समाचारं

लघुशय्यागृहस्य कृते तातामीं मा कुरुत ।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख

शय्यागृहं अस्माकं विश्रामस्थानं इति रूपेण अपि दृढं गोपनीयतायुक्तं स्थानम् अस्ति ।

शय्यागृहस्य परिकल्पने प्रायः आरामः, वातावरणं च केन्द्रितं भवति ।

परन्तु लघुशय्यागृहवातावरणे भण्डारणस्य सौन्दर्यशास्त्रस्य च सन्तुलनं अतीव कठिनम् अस्ति ।

पारम्परिक चीनीयशय्याकक्षस्य डिजाइनस्य तातामीं उदाहरणरूपेण गृह्यताम् तातामी इत्यस्य अधः समतलभण्डारणस्थाने अस्माभिः प्रायः वस्तूनि अन्वेष्टुं पेटीषु, अलमारियासु च अन्वेषणं कर्तव्यं भवति, यत् अस्माकं वस्तूनि अन्वेष्टुं बहुकालं व्ययति



तदतिरिक्तं तातामी भूमौ स्थापिता इति कारणतः अधिकार्द्रतायाः कारणेन आर्द्रता, ढालः च उत्पद्यते अतः तातामी उत्तमः विकल्पः नास्ति ।

अतः, लघुशय्यागृहस्य डिजाइनस्य कृते अस्मात् उत्तमः समाधानः किम् अस्ति ?



खिडक्याः पार्श्वे एकं मेजं, स्थितं मन्त्रिमण्डलं च अस्ति ।

यदि लघुशय्यागृहस्य डिजाइनं सुन्दरं भवितुमर्हति तथा च भण्डारणस्य सुविधां सुधारयितुम् अस्ति तर्हि विन्यासद्वारा अन्तरिक्षस्य जामस्य समस्यां परिहरितुं आवश्यकं भवति, येन अन्तरिक्षस्य व्यावहारिकता सौन्दर्यशास्त्रे च सुधारः कर्तुं शक्यते

लघुशय्याकक्षे अहं मन्ये खिडक्याः पार्श्वे स्थितं स्थानं विशेषतया उपयोगी अस्ति, भवान् अत्र एकं मेजं, मेजस्य पार्श्वे स्थितानां मन्त्रिमण्डलानां समुच्चयं च स्थापयितुं शक्नोति।

अस्य डेस्कस्य, स्थायि-मन्त्रिमण्डलस्य च डिजाइनेन न केवलं स्थानस्य सौन्दर्यशास्त्रे सुधारः भवति, अपितु भण्डारण-कार्यं अधिकतमं भवति, द्वयोः मध्ये मुक्तं आरामदायकं च स्थानं भवति, यत् अध्ययनं वा पठनं वा इत्यादिषु क्रियाकलापानाम् कृते सुविधाजनकम् अस्ति

अतः एतस्य अन्तरिक्षस्य एतादृशः परिकल्पना अतीव बुद्धिमान् विकल्पः अस्ति ।



अतः यदि अत्र मेजः, स्थितः मन्त्रिमण्डलः च स्थापितः तर्हि मेजस्य परिकल्पना कथं भवेत् ?

एतत् वस्तुतः पुल-आउट्-मन्त्रिमण्डलरूपेण परिकल्पयितुं शक्यते यदा उपयोगे भवति तदा डेस्कं बहिः आकर्षितुं शक्यते, अपि च दूरं स्थापयित्वा अधिकं स्थानं आरक्षितुं शक्यते ।

अन्येषु शब्देषु, अस्मिन् सन्दर्भे, डेस्कः विशालः स्थानं न भवति, अपितु लघुः पुल-आउट् डेस्कः भवति, यत् स्थानस्य रक्षणं करोति, प्रभावीरूपेण भण्डारणस्य सुविधां च सुधारयति



एवं प्रकारेण अहं मम शयनावसरे पठनसामग्रीः, यादृच्छिकवस्तूनि च मेजस्य उपरि स्थापयितुं शक्नोमि, वस्तूनि अन्वेष्टुं कष्टस्य चिन्ता न कृत्वा।

अपि च, मेजस्य अधः स्थानं विस्तृतं भवति यत् आरामदायकं आर्मचेयरं स्थापयितुं शक्यते, येन मेजस्य उपयोगे भवन्तः आरामेन अध्ययनं वा अवकाशं वा कर्तुं शक्नुवन्ति, दीर्घकालं यावत् उपविश्य श्रान्ताः न भविष्यन्ति

श्वसनीय फ्रेम शय्या।

यद्यपि तातामी इत्यस्य एकं निश्चितं भण्डारणकार्यं भवति तथापि शय्या अपि एकं वस्तु अस्ति यत् बृहत् क्षेत्रं गृह्णाति अतः लघुक्षेत्रं गृह्णाति तथा च भण्डारणकार्यमपि भवति इति शय्यायाः चयनेन एषा समस्या निवारयितुं शक्यते

एवं प्रकारेण शय्या भण्डारणस्थानं भवति the other hand, किमपि अन्वेष्टुं समस्या न भविष्यति।



अतः किं सम्यक् उपरि स्थापयितुं कुञ्जी भवति!

सामान्यपरिस्थितौ केचन विला-आकारस्य अपार्टमेण्ट्-गृहाणि अनेककक्षेषु विभक्तुं शक्यन्ते, येषां वस्तूनि परिवारे न प्रयुक्तानि, प्रायः मन्त्रिमण्डलेषु अन्वेषणं कृत्वा न प्राप्यन्ते इत्यादीनि वस्तूनि स्थापयितुं स्वामिनः सर्वाधिकं सामान्यः उपायः अस्ति ., शय्यायां प्रवेशः ।

परन्तु यदा शय्यायाः उपयोगः भण्डारणस्थानरूपेण भवति तदा उत्तमवायुपारगम्यतायाः शय्यायाः चयनं स्वाभाविकं भवति, अन्यथा श्वसनं कर्तुं न शक्नोति इति कारणेन आर्द्रता, ढालः च उत्पद्यते

अत्र उपयोक्तुं सर्वाधिकं उपयुक्तं वस्तु स्लैट् शय्या अस्ति, यतः स्लैट् शय्यायाः तलभागः रिक्तः अस्ति, अतः तस्य वायुप्रवाहस्य उत्तमः प्रभावः भवितुम् अर्हति ।

द्वितीयं, फ्रेमशय्यायाः अधः बहवः अन्तरालाः सन्ति, अतः आवश्यकतावशात् जनाः एतेषु अन्तरालेषु कानिचन वस्तूनि संग्रहीतुं शक्नुवन्ति यदि शय्यायाः अधः बहुविधाः पदार्थाः न स्थापिताः सन्ति तर्हि तत् कर्तुं कोऽपि समस्या नास्ति

तत्सह, इदमपि ज्ञातव्यं यत् वयं शय्यायाः अन्ते शीर्ष-अलमारी-गृहस्य सम्पूर्णतया डिजाइनं कर्तुं शक्नुमः, येन अत्र केचन ऋतु-वस्त्राणि वा सामान्यतया प्रयुक्तानि वस्त्राणि वा संग्रहीतुं शक्यन्ते, यत् अत्यन्तं सुलभं भवति, सम्यक् व्यवस्थितं च सुलभम् अस्ति .

पार्श्वकृशमन्त्रिमण्डलानि बहुकार्यैः सुसज्जितानि सन्ति ।

शय्यागृहं प्रायः तुल्यकालिकं निजीस्थानं भवति, अतः लघुशय्याकक्षे प्रत्यक्षतया अलमारीस्थापनं न शस्यते, यतः एतत् रूपेण विषमरूपेण दृश्यते

अतः भवन्तः अलमारीं भित्तिमध्ये संग्रहीतुं शक्नुवन्ति, येन अधिकं स्थानं न गृहीत्वा समग्रस्य स्थानस्य सौन्दर्यं वर्धयितुं शक्यते ।

परन्तु भित्तिस्य अन्तः भवन्तः सम्यक् कथं वस्त्रकोष्ठं निर्मान्ति ?

एतेन कृशपार्श्वमन्त्रिमण्डलानां डिजाइनस्य परिचयः भवति ।

पार्श्व पतला मन्त्रिमण्डलं न केवलं रूपेण अप्रत्यक्षं भवति, अपितु सत्प्रयोगप्रभावं प्राप्तुं शक्नोति इति वक्तुं शक्यते यत् एतत् एकं डिजाइनसमाधानं यत् भण्डारणं सौन्दर्यशास्त्रं च गृह्णाति।

पार्श्वमन्त्रिमण्डलानां बहुविधकार्यं भवितुम् अर्हति यथा, तेषां उपयोगेन सामान्यतया अप्रयुक्तवस्तूनाम् संग्रहणं कर्तुं शक्यते, अथवा वर्गीकृतवस्त्रस्य संग्रहणार्थं भवितुं शक्यते ।

एतादृशः डिजाइनः निःसंदेहं लघुशय्यागृहे लचीलतां विविधतां च योजयति ।

निगमन

यदि लघुशय्यागृहं तातामीं कर्तुं न शक्यते तर्हि कथं सृजामः ?

उचितविन्यासस्य अनुकूलितस्य फर्निचरविधिना च माध्यमेन भवान् अस्य प्रश्नस्य संतोषजनकं उत्तरं दातुं शक्नोति!