समाचारं

Deadpool चलच्चित्रं भौतिककैसेट् मारयति! ११ वर्षपूर्वस्य एकः पुरातनः क्रीडा ४०,००० पाउण्ड् मूल्येन नीलामितः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मार्वेल् इत्यस्य नवीनतमं उद्धारकार्यं "डेड्पूल् एण्ड् वुल्वरिन्" इत्येतत् सम्प्रति प्रमुखेषु सिनेमागृहेषु प्रदर्शितं भवति यथा आर-रेटेड् चलच्चित्ररूपेण तस्य वैश्विकं बक्स् आफिस १ अरब अमेरिकी डॉलरं अतिक्रान्तम् अस्ति, अद्यापि च वर्धमानम् अस्ति केवलं आँकडादृष्ट्या "डेडपूल् एण्ड् वुल्वरिन्" "एवेन्जर्स् ४" इत्यस्य अनन्तरं सर्वोत्तमविपण्यप्रदर्शनयुक्तं मार्वेल् चलच्चित्रं गणयितुं शक्यते ।



"डेडपूल् एण्ड् वुल्वरिन्" इति चलच्चित्रे अत्यन्तं अधिकं ध्यानं प्राप्तम् अस्ति यतोहि मार्वेल् इति द्वयोः क्लासिकपात्रयोः आशीर्वादः प्राप्तः, डेडपूल्, वुल्वरिन् च । न केवलं चलचित्रस्य दूरदर्शनस्य च स्तरस्य, अपितु अन्यसामग्रीषु अपि, यथा सम्बन्धितनियन्त्रकपरिधीयसामग्रीषु । अतः अपि आश्चर्यं यत् ११ वर्षपूर्वं प्रदर्शितस्य "डेड्पूल्" इति क्रीडायाः विषये अपि सर्वैः चर्चा आरब्धा अस्ति ।



२०१३ तमे वर्षे एक्टिविजन इत्यनेन प्रारब्धः "Deadpool" इति क्रीडा सम्प्रति मुद्रणात् बहिः अस्ति यतः अनुज्ञापत्रस्य समयसीमा समाप्तवती अस्ति, अतः सर्वेषु प्रमुखेषु मञ्चेषु एषः क्रीडा न प्राप्यते । फलतः आधुनिकक्रीडकानां कृते भौतिककार्टुजः एव तस्य अनुभवस्य एकमात्रं मार्गं जातम् । एतेन "डेड्पूल्"-क्रीडायाः भौतिक-कार्टुज-आकाश-उच्च-मूल्येषु ऑनलाइन-विक्रयणं जातम् ।



यथा यथा चलच्चित्रस्य लोकप्रियता वर्धते तथा तथा यूके-देशे ईबे-इत्यत्र अद्यैव नीलामितः "डेड्पूल्" इति क्रीडा प्रायः ४०,००० पाउण्ड्-मूल्येन विक्रीतवती । इदानीं संग्रहस्य मूल्यं दत्तमिव दृश्यते ।



परन्तु अन्ततः मञ्चः नीलामस्य समाप्त्यर्थं पहलं कर्तुं चितवान् । यथा "ब्लू आईज व्हाइट ड्रैगन" इति सुवर्णकार्डं यत् कतिपयवर्षेभ्यः पूर्वं ८० मिलियन युआन् मूल्येन विक्रीतम्, तथैव मञ्चः न विश्वसिति स्म यत् एतत् अत्यन्तं प्रीमियम-आकृतिः अन्ते विक्रेतुं शक्यते, अतः तया तत् स्थगितम्



सत्यं वक्तुं शक्यते यत् "Deadpool" इति क्रीडा अतीव अद्वितीयः क्रीडा अस्ति । क्रीडां निर्माय अस्य क्रीडायाः विकासकाः हास्यकथासु सेटिंग् समावेशितवन्तः यत् डेड्पूल् चतुर्थभित्तिं भङ्ग्य प्रेक्षकैः सह वार्तालापं कर्तुं शक्नोति ।



यदा भवन्तः तं नियन्त्रयन्ति तदा डेडपूल् प्रायः क्रीडकेन सह वार्तालापं करिष्यति। यतः सः क्रीडकानां उपस्थितेः विषये अवगतः अस्ति, तस्मात् सः शौचालयं गच्छन् स्वस्य निजभागानाम् अपि कोडं करिष्यति । यथा हास्यकथासु निर्दिष्टं, डेडपूल् एकः गपशपः अस्ति । प्रायः प्रत्येकं क्षणं सः अन्यैः सह गपशपं कुर्वन् आसीत्, आत्मनः सह वार्तालापं कुर्वन् आसीत् ।



परन्तु तत् एव क्रीडाप्रकरणस्य दृष्ट्या "डेडपूल्" इत्यस्य प्रभावः चलच्चित्रस्य दूरदर्शननाटकस्य च गुणवत्तायाः अपेक्षया दूरं न्यूनः अस्ति । तस्मिन् एव काले वार्नरः "बैटमैन्: आर्खम् नाइट्" इत्यादीनां सुपरहीरो गेम मॉडल् निर्यातितवान्, परन्तु "डेड्पूल्" इत्यस्य गेमप्ले सामग्री अत्यन्तं उथलः आसीत् । विनोदपूर्णतत्त्वान् एकपार्श्वे स्थापयित्वा, भवेत् तत् अन्तरक्रियाशीलयुद्धसामग्रीणां अभावः अथवा सुवर्णमुद्राभक्षकप्रोप्सस्य सेटिंग्, किञ्चित् असङ्गतं प्रतीयते।



अस्मिन् कार्ये डेड्पूल् एक्स-मेन् इत्यस्य अनेकपात्राणां समाने फ्रेममध्ये अस्ति, यत् प्रशंसकानां कृते आरामः इति गणयितुं शक्यते ।



त्रयेषु चलच्चित्रेषु उत्कृष्टं प्रदर्शनं कृत्वा डेड्पूल् अस्मिन् क्षणे मार्वेल्-संस्थायाः सर्वाधिक-चर्चित-पात्रेषु अन्यतमः अभवत् । परन्तु विपण्यां क्रीडानिर्माणसम्बद्धा वार्ता नास्ति । तद्विपरीतम्, चलच्चित्रस्य अन्यः नायकः वुल्वरिन् अस्ति, सः तत्सम्बद्धं क्रीडां विकसयति, २०२५ तमे वर्षे च तत् प्रदर्शयिष्यति इति अपेक्षा अस्ति ।



Deadpool IP इत्यस्य मूल्यं दृष्ट्वा, क्रीडविकासस्य पुनः आरम्भः भवितुं केवलं समयस्य विषयः अस्ति । परन्तु अन्तिमेषु वर्षेषु सुपरहीरो-विषयक-चलच्चित्र-दूरदर्शन-नाटकानां, क्रीडा-कार्यस्य च सफलतायाः अभावः दृश्यते । चलचित्रेषु टीवी-श्रृङ्खलेषु च तुलने क्रीडानां निर्माणार्थं दीर्घतरं विकासचक्रमपि आवश्यकं भवति, क्रीडकानां रुचिं पूरयितुं च अधिकं कठिनं भवति



अत्र केवलं मुष्टिभ्यां उच्चमूल्याङ्किताः सुपरहीरोक्रीडाः सन्ति, तेषु अधिकांशः "Suicide Squad" इत्यादीनि पलटने क्रीडाः सन्ति । यदि भविष्ये "Deadpool" क्रीडायाः पुनः आरम्भं द्रष्टुं अवसरः अस्ति तर्हि विकासदलः अधिकं निष्कपटतां दर्शयितुं शक्नोति इति आशासे।