समाचारं

गूगलः एआइ-सञ्चालितपिक्सेल ९ श्रृङ्खलाया: मोबाईल-फोनान् विमोचयति;

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड् प्रेस एआइ दैनिक समाचाराः अगस्तमासस्य १४ दिनाङ्के अस्य ए.आई Tongyi मुक्त स्रोत श्रव्य भाषा मॉडल Qwen2 -Audio.

एप्पल् इत्यस्मै चुनौतीं दातुं गूगलः एआइ-सञ्चालितपिक्सेल ९ श्रृङ्खलायाः फ़ोन्-इत्यस्य प्रारम्भं करोति

अल्फाबेट् इन्क इत्यस्य गूगलः उन्नतस्मार्टफोन्, घड़ी, हेडफोन् च प्रसारयति यतः एप्पल् तथा सैमसंग इलेक्ट्रॉनिक्स इत्यनेन सह स्पर्धां कर्तुं कृत्रिमबुद्धेः उपयोगस्य अधिकानि उपायानि प्रदातुं च उद्दिश्यते। गूगलः एतान् उत्पादान् प्रचारयति - एप्पल्-संस्थायाः नवीनतम-उत्पादानाम् अग्रे सप्ताहान् पूर्वं विमोचिताः - स्वस्य नवीनतम-एआइ-प्रौद्योगिक्याः अनुभवस्य सर्वोत्तमः उपायः इति । हार्डवेयरस्य स्वरूपे अपि परिवर्तनं जातम्, गूगलः वर्षाणां यावत् पिक्सेल-फोनेषु प्रयुक्तं वक्रं डिजाइनं खादितवान् । नवीनयन्त्रेषु Pixel 9, 9 Pro, 9 Pro XL इति फ़ोन्स्, तथैव 9 Pro Fold इति प्रीमियम फोल्डिंग् मॉडल् अपि अस्ति ।

तदतिरिक्तं गूगलेन Pixel Watch 3, Pixel Buds Pro 2 इति आकारद्वयं अपि प्रकाशितम् । फ़ोन्-मध्ये गूगल-सहायकस्य उन्नत-संस्करणं दृश्यते, यत् कम्पनीयाः मिथुनजनन-एआइ-इत्यनेन सुसज्जितम् अस्ति, यत् अधिकजटिल-प्रतिक्रियाः कर्तुं शक्नोति, यथा सामग्रीनां छायाचित्रं दृष्ट्वा पाक-व्यञ्जनानि प्रदातुं शक्नोति

महत्त्वपूर्णविश्वासविरोधीविजयेन सन्तुष्टः न सन् अमेरिकीन्यायविभागः गूगलस्य विच्छेदनार्थं धक्कायितुं विचारयति

अमेरिकीन्यायविभागः गूगलस्य ऑनलाइन-अन्वेषण-बाजारस्य एकाधिकारः इति महत्त्वपूर्ण-न्यायालयस्य निर्णयं जित्वा अल्फाबेट् इन्क-इकायस्य विच्छेदनार्थं दुर्लभं धक्कां सहितं विकल्पानां विषये चिन्तयति इति विषये परिचिताः जनाः अवदन्। यदि भवति तर्हि दशकद्वयपूर्वं माइक्रोसॉफ्ट-विच्छेदनं कर्तुं असफलतायाः कारणात् अमेरिकी-सर्वकारेण अवैध-एकाधिकारस्य आधारेण कम्पनीं भङ्गयितुं प्रथमवारं प्रयत्नः कृतः स्यात्

अल्पगम्भीरविकल्पेषु गूगलं प्रतिद्वन्द्वीभिः सह अधिकानि आँकडानि साझां कर्तुं बाध्यं करणं, कृत्रिमबुद्धिउत्पादनेषु अन्यायपूर्णं लाभं न प्राप्नुयात् इति पदानि ग्रहणं च इति विषये परिचिताः जनाः अवदन्। परवाहं विना वाशिङ्गटनं गूगल-प्रकरणस्य हृदये विद्यमानानाम् अनन्यता-अनुबन्धानां प्रतिबन्धं कर्तुं प्रयतते इति संभावना वर्तते । अस्मिन् विषये परिचिताः जनाः अवदन् यत् यदि न्यायविभागः पृथक्करणयोजनायाः अग्रे गच्छति तर्हि एण्ड्रॉयड् ऑपरेटिंग् सिस्टम्, गूगलस्य जालब्राउजर क्रोम् च स्पन् आफ् भवितुं सर्वाधिकं सम्भाव्यन्ते। पाठ्यविज्ञापनविक्रयणं कुर्वन्तं मञ्चं AdWords इति मञ्चं विक्रेतुं कम्पनीं बाध्यं कर्तुं अपि अधिकारिणः विचारयन्ति इति एकः जनः अवदत्।

इन्टेल् धनसङ्ग्रहार्थं आर्म इत्यस्मिन् भागं विक्रयति

इन्टेल् इत्यनेन द्वितीयत्रिमासे चिप् डिजाईन् कम्पनी आर्म इत्यस्मिन् स्वस्य भागिदारी विक्रीतवती । इन्टेल् सम्प्रति स्वव्यापारं परिवर्तयितुं प्रयत्नरूपेण श्रमिकान् परित्यजति, व्ययस्य कटौतीं च कुर्वन् अस्ति । कम्पनी मंगलवासरे नियामकदाखिले अवदत् यत् मासत्रयपूर्वं यत् ११.८ लक्षं आर्म-शेयरं धारयति स्म तत् अधुना तस्याः नास्ति। विक्रयेण इन्टेल्-संस्थायाः कृते प्रायः १४७ मिलियन-डॉलर्-रूप्यकाणि संग्रहीतुं शक्यन्ते, यत् तस्मिन् एव काले आर्म-शेयरस्य औसतमूल्यं (१२४.३४ डॉलर) आधारीकृत्य ।

ट्रम्पः मस्कः च घरेलुशक्तिबैङ्कस्य "उच्च-प्रोफाइल-रूपं" विषये लाइव-प्रसारण-साक्षात्कारं कृतवन्तौ ।

अगस्तमासस्य १३ दिनाङ्के बीजिंगसमये ट्रम्पः मस्क इत्यनेन सह एक्स इत्यत्र लाइव् वार्तालापं कृतवान् । केचन नेटिजनाः आविष्कृतवन्तः यत् साक्षात्कारे ट्रम्पः यत् पावरबैङ्कं प्रयुक्तवान् तत् चीनीयब्राण्ड् एन्कर मैग्गो इति आसीत्, यत् एङ्कर् इनोवेशंस इत्यनेन निर्मितम् अस्ति । ट्रम्पस्य "मालम् आनयितुं" इति लाइव-प्रसारणेन प्रभावितः तस्मिन् दिने मध्याह्नस्य समाप्तेः समीपे एङ्कर् इनोवेशन-संस्था तीव्ररूपेण वर्धिता ।

अलीबाबा Tongyi मुक्त स्रोत श्रव्य भाषा मॉडल Qwen2-Audio

अलीबाबा टोङ्गी इत्यस्य विशालः मॉडलः मुक्तस्रोतः एव अस्ति, तथा च Qwen2 श्रृङ्खला मुक्तस्रोतपरिवारेण श्रव्यभाषाप्रतिरूपं Qwen2-Audio इति योजितम् अस्ति । ज्ञातं यत् Qwen2-Audio पाठनिवेशं विना प्रत्यक्षतया स्वरप्रश्नान् उत्तराणि च चालयितुं शक्नोति, तथा च उपयोक्तृभिः श्रव्यसंकेतनिवेशं अवगन्तुं विश्लेषितुं च शक्नोति, यत्र मानवस्वरः, प्राकृतिकध्वनिः, संगीतम् इत्यादयः सन्ति

दक्षिणपूर्व एशियायाः ई-वाणिज्यमञ्चः लाजाडा जुलैमासे लाभप्रदतां प्राप्नोति

अलीबाबा इत्यस्य दक्षिणपूर्व एशियाई ई-वाणिज्यमञ्चः लाजाडा इत्यनेन अस्मिन् वर्षे जुलैमासे सकारात्मकं ईबीआईटीडीए (व्याजं, करं, अवमूल्यनं, परिशोधनं च पूर्वं अर्जनं) अभिलेखितं, लाभप्रदतां च प्राप्तवती। अगस्तमासस्य १३ दिनाङ्के प्रातःकाले लाजादा आन्तरिकसमागमे उपर्युक्तानि वार्तानि प्रकाशितवती । पूर्वं लाजाडा थाईलैण्ड् २०२२ तमे वर्षे लाभप्रदतां प्राप्तवान् आसीत्, येन थाईलैण्ड् प्रथमः देशः यस्मिन् लाजाडा लाभप्रदः अभवत् । तस्मिन् वर्षे लाजाडा थाईलैण्ड्-देशस्य कुलराजस्वं प्रायः ३८ अर्ब बाह्ट् आसीत्, तस्य लाभः ३.२ बिलियन बाट् आसीत् ।

OpenAI आधिकारिकतया GPT-4o अद्यतनस्य घोषणां करोति

अगस्त १३ दिनाङ्के वार्तानुसारं ChatGPT इत्यनेन सामाजिकमाध्यमेषु Model इति प्रकाशितम्, सम्प्रति निःशुल्कप्रयोक्तारः अपि एतस्य मॉडलस्य उपयोगं कर्तुं शक्नुवन्ति, परन्तु तस्य उपयोगः कियत्वारं कर्तुं शक्यते इति सीमा अस्ति।

एएमडी यूरोपस्य प्रथमा निजी एआइ प्रयोगशालायाः सिलो एआइ इत्यस्य अधिग्रहणार्थं ४.७७ अरब युआन् व्यययति

एएमडी इत्यनेन घोषितं यत् यूरोपस्य बृहत्तमस्य निजी एआइ प्रयोगशालायाः सिलो एआइ इत्यस्य अधिग्रहणं सम्पन्नम् अस्ति । लेनदेनमूल्यं प्रायः ६६५ मिलियन अमेरिकीडॉलर् अस्ति, यत् नवीनतमविनिमयदरस्य आधारेण ४.७७ अरब आरएमबी इत्यस्य बराबरम् अस्ति, एएमडी च सर्वं नगदरूपेण दास्यति । २०१४ तमे वर्षे गूगलेन ब्रिटिश-डीपमाइण्ड्-इत्यस्य अधिग्रहणं प्रायः ४० कोटि-पाउण्ड्-मूल्येन कृत्वा यूरोपे निजी-एआइ-नवीनीकरण-कम्पनीयाः बृहत्तमं विलयम् अधिग्रहणं च अस्ति

नासा इत्यनेन उक्तं यत् आगामिसप्ताहात् पूर्वं न भवितुं शक्नुवन्तः निर्णयसमागमात् पूर्वं बोइङ्ग् कम्पनीयाः स्टारलाइनरस्य सज्जतायाः मूल्याङ्कनं मिशनप्रबन्धकाः निरन्तरं करिष्यन्ति।

मस्कस्य एक्सः अनेकेषां प्रमुखब्राण्ड्-विज्ञापन-उद्योगसमूहस्य विरुद्धं न्यासविरोधी-मुकदमान् निरन्तरं दास्यति । एक्स इत्यस्य अपेक्षा अस्ति यत् अस्मिन् वर्षे विज्ञापनस्य राजस्वं प्रायः २ अर्ब डॉलरं यावत् भविष्यति।

एनवीडिया ६% अधिकं इन्ट्राडे वर्धितः, तस्य विपण्यमूल्यं चतुर्दिनेषु ४०० अरब अमेरिकी डॉलरात् अधिकं वर्धितम् अस्ति ।