2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञापितं यत् अद्य गूगलेन विमोचितानाम् पिक्सेल ९ श्रृङ्खलानां मोबाईलफोनानां नूतना पीढी स्वस्य विकसित एआइ प्रौद्योगिक्या जेमिनी इत्यनेन पूर्णतया सुसज्जिता अस्ति तथा च नूतनानां एआइ कार्याणां श्रृङ्खलां प्रारब्धवती। पत्रकारसम्मेलने एप्पल् इत्यस्य एप्पल् इन्टेलिजेन्स् इत्यस्य विषये आक्षेपं कृत्वा गूगलः समयं न त्यक्तवान् ।
एप्पल् इत्यस्य एप्पल् इन्टेलिजेन्स् इव मिथुनः अपि स्थानीयप्रक्रियाकरणस्य उपयोगं करोति । परन्तु गूगलः बोधयति यत् मिथुनः तृतीयपक्षस्य एआइ-सेवासु अवलम्बं विना जटिलप्रश्नानि स्वतन्त्रतया सम्भालितुं शक्नोति ।एतत् कथनं स्पष्टतया एप्पल्-संस्थायाः ChatGPT-इत्यस्य Siri-मध्ये एकीकरणस्य योजनायाः संकेतः अस्ति ।. गूगलेन उक्तं यत् मिथुनराशिः गूगल-अनुप्रयोगैः एण्ड्रॉयड्-प्रणालीभिः च सह गभीररूपेण एकीकृतः अस्ति, जटिलप्रश्नानि स्वतन्त्रतया सम्भालितुं शक्नोति च ।तृतीयपक्षीय-AI-प्रदातृणां उपरि अवलम्बनस्य आवश्यकता नास्ति येषां विषये उपयोक्तारः अपरिचिताः अथवा अविश्वासं प्राप्नुवन्ति ।
तस्य विपरीतम् एप्पल्-कम्पनी पाठजननम्, चित्रनिर्माणम् अन्यकार्यं च प्राप्तुं ChatGPT इत्यस्य उपयोगं कर्तुं योजनां करोति, यदा तु तस्य विद्यमानस्य Siri तथा Image Playground इत्येतयोः क्षमता सीमितं भवति एप्पल् इत्यनेन अपि मिथुनं iPhone इत्यस्मिन् एकीकृत्य उपयोक्तारः स्वस्य प्रियाः AI सेवाः चयनं कर्तुं शक्नुवन्ति इति अफवाः सन्ति ।
IT House इत्यनेन अवलोकितं यत् Google इत्यस्य नूतनेषु Pixel उपकरणेषु बहवः नवीनाः AI विशेषताः सन्ति, यत्र Pixel Studio इति इमेज जनरेटर् अपि अस्ति, यः एप्पल् इत्यस्य Image Playground इत्यस्य सदृशं पाठप्रोम्प्ट् इत्यस्य आधारेण स्टिकर्, चित्राणि च जनयितुं स्थानीयप्रसारप्रतिरूपस्य उपयोगं करोति तदतिरिक्तं एआइ-इत्यनेन छायाचित्रं सम्पादयितुं, अन्यथा नास्ति इति वस्तूनि योजयितुं, अनुकूलित-मौसम-रिपोर्ट्-जननार्थं च उपयोक्तुं शक्यते । Camera app इत्यस्मिन् नूतनं विशेषता अस्ति यत् भवन्तः द्वौ फोटो विलीनं कर्तुं शक्नुवन्ति येन फोटो गृह्णन् व्यक्तिः समूहफोटो मध्ये समाविष्टः भवितुम् अर्हति, अपि च स्क्रीनशॉट् मध्ये सूचनां क्रमेण स्मर्तुं च शक्नोति। Call History इति एकं विशेषता एप्पल् इत्यस्य call recording feature इत्यस्य सदृशं भवति तथा च Phone calls recording and surmerization कर्तुं शक्नोति ।
गूगलेन पिक्सेल ९ श्रृङ्खलायाः फ़ोन्-सहितं हेडफोन्-इत्येतयोः कृते अपि जेमिनी-लाइव्-प्रवर्तनं कृतम् अस्ति, येन उपयोक्तारः मिथुन-सङ्गठनेन सह मुक्त-प्रवाह-वार्तालापं कर्तुं शक्नुवन्ति ।