समाचारं

अमेरिकनश्रमिकसङ्घेन "हड़तालकार्यकर्तृणां धमकी" इति आरोपितः मस्कः प्रतिवदति स्म यत् संघस्य अध्यक्षः जेलं गमिष्यति इति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मस्कः पुनः ऑटो यूनियनेन सह विवादं करोति।

अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन पूर्व-अमेरिका-राष्ट्रपति-ट्रम्प-सङ्गठनेन सह वार्तालापस्य समये श्रमिकान् निष्कासयितुं, हड़ताल-धमकी च दत्तस्य प्रथायाः सार्वजनिकरूपेण प्रशंसा कृता

ट्रम्पः वार्तालापस्य समये अवदत् यत् मस्कः कर्मचारिणां परिच्छेदने सर्वोत्तमः आसीत्, "अर्थात् भवता यत् कृतं तत् अहं दृष्टवान्, भवान् अन्तः गत्वा केवलं अवदत् यत् 'किं भवान् राजीनामा दातुम् इच्छति?', ते च हड़तालं कृतवन्तः। अहं करोमि' इति। t तेषां नाम उल्लेखयितुम् इच्छन्ति, परन्तु ते प्रहारं कुर्वन्ति तथा च भवन्तः वदन्ति 'इदं कुशलम्, यूयं सर्वे केवलं गच्छन्ति'।"

२०२२ तमे वर्षे मस्कः सामाजिकमाध्यमस्य ट्विट्टर् इत्यस्य कार्यभारं स्वीकृत्य तस्य नाम X इति कृत्वा एक्स इत्यत्र परिच्छेदानां विषये ट्रम्पः उल्लेखं कुर्वन् आसीत् ।

तदनन्तरं यूनाइटेड् ऑटो वर्कर्स् (UAW) इत्यनेन ट्रम्प-मस्कयोः विरुद्धं संघीयश्रम-आरोपाः राष्ट्रिय-श्रम-सम्बन्ध-मण्डले (NLRB) दाखिलाः, तेषां उपरि आरोपः कृतः यत् ते हड़तालं कृत्वा स्वस्य रक्षणं कुर्वन्तः श्रमिकान् अवैधरूपेण धमकीकृत्य भयभीताः कृतवन्तः

सार्वजनिकसूचनाः दर्शयन्ति यत् यूएडब्ल्यू अमेरिकादेशस्य बृहत्तमेषु श्रमिकसङ्घेषु अन्यतमः अस्ति विदेशीयमाध्यमानां समाचारानुसारं यूएडब्ल्यू इत्यस्य सम्प्रति ४ लक्षाधिकाः श्रमिकाः सन्ति ।

यूएडब्ल्यू अध्यक्षः शीन् फेन् एकस्मिन् वक्तव्ये अवदत् यत् "यदा वयं डोनाल्ड ट्रम्पः स्कैबः इति वदामः तदा वयं तस्य अभिप्रायं कुर्मः। यदा वयं वदामः यत् ट्रम्पः अस्माकं संघः यत् किमपि प्रतिस्थापयति तस्य सर्वस्य विरुद्धः अस्ति तदा अस्माकं अभिप्रायः अस्ति। अर्थः।

फेन् इत्यनेन अपि उक्तं यत् संघीयकायदानानुसारं श्रमिकाणां निष्कासनं, हड़तालस्य धमकी च अवैधम् अस्ति ।

अस्य प्रतिक्रियारूपेण मस्कः १३ दिनाङ्के X इत्यत्र अवदत् यत् "प्रथमद्वयं UAW अध्यक्षद्वयं घूसस्य भ्रष्टाचारस्य च कारणेन कारागारं गतः। वर्तमान समये, इदं प्रतीयते यत् अयं वयस्कः (Fein) अपि तेषां पङ्क्तौ सम्मिलितः भविष्यति!

कस्तूरी सर्वदा संघैः सह विवादं कुर्वन् अस्ति । मस्कः चिरकालात् संघीकरणस्य मुक्तकण्ठविरोधी अस्ति, यत् व्यापारस्य दक्षतां न्यूनीकरिष्यति इति सः मन्यते । टेस्ला अपि वर्षाणां यावत् संघसमर्थकैः सह संघर्षं कुर्वन् अस्ति, अद्यपर्यन्तं टेस्ला-कर्मचारिणां संघः नास्ति ।

पूर्वं मस्कः टेस्ला-कर्मचारिणां संघस्य निर्माणस्य विरोधं कृतवान्, येन यूनाइटेड् ऑटो वर्कर्स् (UAW) इत्यस्य प्रबलं असन्तुष्टिः उत्पन्ना । अस्मिन् विषये परिचिताः जनाः अवदन् यत् यूनाइटेड् ऑटो वर्कर्स् यूनियनेन व्हाइट हाउस् इत्यत्र मस्क इत्यस्मात् दूरं भवितुं दबावः कृतः।

गतवर्षस्य सितम्बरमासे यूएडब्ल्यू-संस्थायाः अमेरिकी-वाहन-विशालकायानां त्रयाणां विरुद्धं सामान्य-प्रहारः आरब्धः- जनरल् मोटर्स्, फोर्ड्, स्टेलाण्टिस् च । हड़तालस्य अनन्तरं मस्कः चिडयति स्म, "टेस्ला, स्पेसएक्स् कारखानेषु वातावरणं महान् अस्ति। वयं सर्वे सङ्गीतं वादयितुं विनोदं च प्रोत्साहयामः। एतत् जनान् कार्याय आगन्तुं प्रतीक्षां कर्तुं अतीव महत्त्वपूर्णम् अस्ति way स्पष्टतया वक्तुं शक्यते यत् अहं श्रमिकान् यत् वेतनं ददामि तत् यूएडब्ल्यू यत् इच्छति तस्मात् अधिकं भवति।”