समाचारं

जनरल् मोटर्स् चीनः परिच्छेदस्य अफवाः प्रतिक्रियां ददाति : दीर्घकालीनविकासप्रतिबद्धता अपरिवर्तिता एव अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


Observer.com इत्यस्य अनुसारं ब्लूमबर्ग् इत्यादिभिः विदेशीयमाध्यमैः पूर्वं प्रकाशितानां अफवानां प्रतिक्रियारूपेण यत् जनरल् मोटर्स् चीनदेशे कर्मचारिणः परिच्छेदं करिष्यति तथा च अनुसन्धानविकासादिविभागानाम् न्यूनीकरणं करिष्यति, अगस्तमासस्य १४ दिनाङ्के जनरल् मोटर्स् चीनेन प्रतिक्रिया दत्ता यत् जनरल् मोटर्स् इत्यस्य साझेदारी सह एसएआईसी तथा संयुक्त उद्यमानाम् प्रचारः दीर्घकालीनविकासाय कम्पनीयाः प्रतिबद्धतायां परिवर्तनं न जातम्।

जनरल् मोटर्स् चीनेन उक्तं यत् कम्पनी चीनीय उपभोक्तृभ्यः उत्तमाः उत्पादाः प्रौद्योगिकीश्च प्रदास्यति भविष्यस्य कृते उत्पादनियोजनं च करिष्यति, यथा जनरल् मोटर्स् मुख्यवित्तीयपदाधिकारी (CFO) पौल जैकबसनः पूर्वं निवेशकसम्मेलने उक्तवान् यथा उपरि उक्तं यत् "चीनस्य व्यवसायः अस्माकं वर्तमानस्य भविष्यस्य च कृते उच्चगुणवत्तायुक्ता सम्पत्तिः अस्ति।" दीर्घकालीनविकासलक्ष्याणि प्राप्तुं कम्पनी लाभप्रदतां स्थायिविकासं च प्राप्तुं पूर्वापेक्षया स्वस्य संयुक्तोद्यमसाझेदारेन SAIC Motor इत्यनेन सह निकटतरं सहकार्यं आदानप्रदानं च करोति।

(स्रोतः: Tonghuashun, उपर्युक्तसूचना स्वयमेव Nandu Bay Financial Society AI big data द्वारा उत्पद्यते)