समाचारं

३.८ अरब युआन् ! सामाजिकसुरक्षाकोषः पुनः इक्विटीनिधिषु निवेशं करोति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किचाचा-आँकडानां द्वारेण ज्ञायते यत् अगस्त-मासस्य १३ दिनाङ्के सामाजिकसुरक्षाकोषेण युन्नान-नवीन-ऊर्जा-इक्विटी-निवेश-निधि-साझेदारी (सीमित-साझेदारी) ("युन्नान-नवीन-ऊर्जा-इक्विटी-निधिः" इति उल्लिखितः) इत्यस्मिन् निवेशः सम्पन्नः, यत्र कुलनिवेशः प्रायः ३.८ अरब-युआन् आसीत्

आँकडा दर्शयति यत् युन्नान नवीन ऊर्जा इक्विटी कोषस्य कुलनिवेशराशिः १०.००४ अरब युआन् अस्ति। तेषु युन्नान ऊर्जा निवेशसमूह कं, लिमिटेड् 48.98% निवेशं कृतवान्, सामाजिक सुरक्षा कोषः 37.9848% निवेशं कृतवान्, चीन जीवन सम्पत्ति बीमा कं, लिमिटेड् 11.9952% निवेशं कृतवान्, गुआंगझौ जिन्होंग सम्पत्ति प्रबन्धन कं, लिमिटेड् 0.02% निवेशं कृतवान्, and Shenzhen Yunneng Fund Management Co., Ltd. इत्यनेन 0.02% निवेशः कृतः ।

आईआईआर शोधसंस्थायाः आँकडानुसारं जुलाई २०२३ तः अधुना यावत् सामाजिकसुरक्षाकोषः ६ निजीइक्विटीनिवेशकोषेषु निवेशं कर्तुं एलपीरूपेण सदस्यतां गृहीतवान् ६ निधिषु कुलपञ्जीकृतपरिमाणं ३९.३०६ अरब युआन् अस्ति, तथा च संचयीनिवेशपरिमाणं सामाजिकसुरक्षाकोषस्य २४.९ अरब युआन् अस्ति । अस्मिन् वर्षे आरम्भात् सामाजिकसुरक्षाकोषः सदस्यतां स्वीकृत्य कुलम् १०.४ अरब युआन् योगदानं कृतवान् । (चीन प्रतिभूति जर्नल)