2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः सामूहिकरूपेण पतिताः ।
बृहत्-स्तरीयः आधारभूत-संरचना-क्षेत्रः सशक्तः अस्ति, तथा च पाश्चात्य-बृहत्-परिमाणस्य आधारभूत-संरचना, जल-संरक्षणं जल-विद्युत्-निर्माणं, स्पञ्ज-नगराणि, नगरीय-ग्राम-परिवर्तनं, नूतन-नगरीकरणं च इत्यादयः अवधारणात्मकाः क्षेत्राणि सामूहिकरूपेण रक्तवर्णे सन्ति तदतिरिक्तं ऑनलाइन गेम्स्, अतिचालकता, व्यावसायिकशिक्षा, इन्टरनेट् आफ् व्हीकल्स् इत्यादीनां अवधारणाक्षेत्राणां परिवर्तनं जातम् । जैवचिकित्सा, शूकरपालनं, लिथियमबैटरी इत्यादीनि क्षेत्राणि निरन्तरं सम्यक् कुर्वन्ति स्म ।
पश्चिमस्य बृहत्-परिमाणस्य आधारभूत-संरचनाक्षेत्रं अद्यतनकाले ए-शेयरेषु सर्वाधिकं लोकप्रियं क्षेत्रम् अस्ति । चेङ्गडु रोड् एण्ड् ब्रिज, बेक्सिन् रोड् एण्ड् ब्रिज, तिब्बत तियानलु, कन्स्ट्रक्शन इन्जिनियरिंग कम्पनी लिमिटेड, झिन्जियाङ्ग कम्युनिकेशन्स् कन्स्ट्रक्शन इत्यादीनां पञ्च स्टॉक्स् उद्घाटनस्य अनन्तरं स्वस्य दैनिकसीमाम् अकुर्वन्। प्रेससमयपर्यन्तं चेङ्गडु लुजियाओ, बेक्सिन् रोड् एण्ड् ब्रिज, सिन्जियाङ्ग कम्युनिकेशन्स् कन्स्ट्रक्शन इत्यादीनां दैनिकसीमाः उद्घाटिताः सन्ति ।
सत्रस्य समये ऑनलाइन गेम बोर्ड् अधिकं गतः। फुचुन् शेयर्स्, मिङ्ग्चेन् हेल्थ् च स्वस्य दैनिकसीमाम् अकुर्वन्, यदा तु गीगाबाइट्, सीजर्स् कल्चर्, ग्लेशियर नेटवर्क्स्, कुन्लुन् वानवेइ इत्यादयः उल्लासाः अभवन् ।
जैवऔषधक्षेत्रे उद्घाटनस्य अनन्तरं काङ्ग्वेई शताब्द्याः तीव्रगत्या न्यूनता अभवत्, प्रातः ९:४९ वादने २०% सीमां मारितवती । कम्पनी मुख्यतया आणविकपरिचयस्य कृते अन्तर्निहितकोरप्रौद्योगिकीनां स्वतन्त्रसंशोधनविकासे संलग्ना अस्ति, एषा आणविकपरिचयस्य मूलपक्षेषु सम्पूर्णव्यापारविन्यासं प्राप्तवती कतिपयेषु घरेलुजैवप्रौद्योगिकीकम्पनीषु अन्यतमा अस्ति
जापानप्रसारणसङ्घस्य (NHK) समाचारानुसारं अगस्तमासस्य १४ दिनाङ्के जापानदेशस्य प्रधानमन्त्री फुमियो किशिदा इत्यनेन लिबरल डेमोक्रेटिकपक्षस्य अन्तः कार्यकर्ताभ्यः "आगामिमासे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने भागं न ग्रहीतुं अभिप्रायः" प्रकटितः अस्य अर्थः अस्ति यत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनस्य अध्यक्षस्य निर्वाचितस्य अनन्तरं किशिदा प्रधानमन्त्रिपदस्य त्यागपत्रं दास्यति।
फुमियो किशिडा इत्यनेन अद्यैव उक्तं यत् सः नूतनस्य नेतारस्य पूर्णतया समर्थनं करिष्यति इति सः अपि अवदत् यत् आर्थिकमहङ्गानां जोखिमात् पूर्णतया मुक्तिं प्राप्तुं जापानदेशेन वेतनस्य निवेशस्य च वृद्धिः प्रवर्धनीया, जापानस्य सकलराष्ट्रीयउत्पादस्य ६०० खरब येन यावत् विस्तारस्य लक्ष्यं च प्राप्तव्यम्।
वार्ता बहिः आगत्य येन् अमेरिकी-डॉलरस्य विरुद्धं किञ्चित् वर्धितः, जापानी-शेयर-बजारः च प्रारम्भिकव्यापारे १% अधिकं वर्धितः, प्रेस-समयपर्यन्तं ०.२% न्यूनः च अभवत्
अतिचालकस्य अवधारणा सक्रियः अस्ति, २ स्टॉक्स् च स्वस्य दैनिकसीमाम् अवाप्तवन्तः
अतिचालकसंकल्पनाक्षेत्रे आर्थिकं ध्यानं प्राप्तम्, फार्सन्-योङ्गडिङ्ग्-योः भागाः च दैनिकसीमाम् अवाप्तवन्तः । बेली इलेक्ट्रिक्, नेशनल् केबल टेस्टिङ्ग् इत्यादयः अपि तस्य अनुसरणं कृतवन्तः ।
१३ अगस्तदिनाङ्के वार्तानुसारं बफेलोनगरस्य न्यूयॉर्कराज्यविश्वविद्यालयस्य शोधदलेन दुर्लभपृथिवीबेरियमताम्रआक्साइड् (REBCO) इत्यस्य आधारेण अतिउच्चप्रदर्शनयुक्तस्य अतिचालकतारस्य निर्माणस्य घोषणा कृता, यत् विश्वस्य सर्वोच्चप्रदर्शनयुक्तं तारं भवति -तापमानस्य अतिचालकः रेखाखण्डः, यदा तु व्यय-प्रभावशीलता सूचकाङ्के महत्त्वपूर्णः सुधारः भवति । नेचर कम्युनिकेशन्स् इति पत्रिकायाः नवीनतमाङ्के प्रासंगिकाः शोधपरिणामाः प्रकाशिताः ।
Yongding Co., Ltd. इत्यनेन पूर्वं उक्तं यत् उच्च-तापमानस्य अतिचालक-औद्योगीकरणस्य विकासः त्वरित-अवधिं प्रविष्टवान् अस्ति तथा च कम्पनीयाः अभिनव-अनुसन्धानं विकासं च सुदृढं कृतम् अस्ति तथा च चुम्बकीय-निरोध-नियन्त्रणीय-परमाणु-संलयन-मध्ये उच्च-तापमान-अतिचालक-पट्टिकानां प्रयोगं निरन्तरं प्रवर्धितम् अस्ति प्रेरणतापनं, चुम्बकीयरूपेण आकृष्टाः एकस्फटिकाः अन्यक्षेत्रेषु अतिचालककेबलाः च । तार-केबल-व्यापारः निरन्तरं प्रचलति, उत्पाद-वर्गाः च विविधाः सन्ति ।
विद्युत्क्षेत्रं सामूहिकरूपेण रक्तवर्णे अस्ति
विद्युत्क्षेत्रे महती वृद्धिः अभवत् । जलविद्युत्क्षेत्रे कियान्युआन् विद्युत्शक्तिः प्रायः ५% अतिक्रान्तवती, यत्र हुआनेङ्ग् जलविद्युत्, एसडीआईसी विद्युत्शक्तिः, गुइगुआन् विद्युत्शक्तिः, सिचुआन् निवेश ऊर्जा च शीर्षलाभकारिषु सन्ति तापविद्युत्क्षेत्रे अनहुईशक्तिः, शेनर्जीशक्तिः, झेजियांगविद्युत्शक्तिः, फुनेङ्गशक्तिः इत्यादीनां महती वृद्धिः अभवत् ।
समाचारे अगस्तमासस्य १३ दिनाङ्के राष्ट्रिय ऊर्जाप्रशासनेन "वितरणजालस्य उच्चगुणवत्ताविकासाय कार्यान्वयनयोजना (२०२४-२०२७)" जारीकृता, यत्र विद्युत्प्रदायक्षमता, आपदाप्रतिरोधः, वाहनक्षमता च सुधारयितुम् प्रस्तावितं, तत्सहितं... विभिन्नस्थानानां वास्तविकस्थितीनां, " "चत्वारि बैच" निर्माणस्य परिवर्तनकार्यस्य च प्रचारं कर्तुं केन्द्रीक्रियते ।
विशेषतया, अस्मिन् दुर्बलविद्युत्प्रदाययुक्तेषु क्षेत्रेषु वितरणजालस्य उन्नयनस्य परिवर्तनपरियोजनानां च त्वरणं भवति ; बृहत्-विद्युत्-जालस्य, नवीन-ऊर्जा-समृद्धग्रामस्य, उच्च-अनुपातस्य नवीन-ऊर्जा-विद्युत्-आपूर्ति-उद्यानस्य च टर्मिनल्-कृते वितरित-स्मार्ट-जाल-परियोजनानां सङ्ख्यायाः निर्माणस्य अन्वेषणं कुर्वन्तु
तदतिरिक्तं प्रारम्भिकव्यापारे प्रकाशविद्युत्संकल्पना वर्धिता, यत्र सिचुआन् रन कम्पनी लिमिटेड्, हैयुआन् कम्पोजिट् मटेरियल्स् च स्वस्य दैनिकसीमां मारितवन्तौ । परन्तु समग्ररूपेण प्रकाशविद्युत्क्षेत्रं उद्घाटनानन्तरं उदयात् पतनं यावत् परिणतम् ।
प्रकाशविद्युत्-उद्योगः तलम् अभवत् वा इति अद्यतनकाले व्यापकचर्चा आरब्धा अस्ति । झेशाङ्ग सिक्योरिटीज इत्यस्य नवीनतमेन शोधप्रतिवेदने उल्लेखितम् अस्ति यत् २०२४ तमे वर्षात् प्रकाशविद्युत्मूल्यानां न्यूनता निरन्तरं भवति तथा च उद्योगः तलपर्यन्तं गच्छति। पूर्वं प्रकाशविद्युत् उद्योगसङ्घः प्रकाशविद्युत् उद्योगे विलयनं पुनर्गठनं च प्रोत्साहयितुं "फोटोवोल्टिक उद्योग उच्चगुणवत्ताविकाससंगोष्ठी" आयोजयति स्म सभायां सूचितं यत् "उद्योगे विलयनं पुनर्गठनं च प्रोत्साहयन्तु, विपण्यनिर्गमनतन्त्रं सुचारु कुर्वन्तु, मूल्यमूल्यात् न्यूनविक्रये दुष्टप्रतिस्पर्धायाः दमनं च सुदृढं कुर्वन्तु। प्रकाशविद्युत् उद्योगः अत्यन्तं विपण्यप्रधानः उद्योगः अस्ति, तस्य समाधानं च श्रेयस्करम् अस्ति वर्तमान उद्योगसमस्याः विपण्य-उन्मुख-माध्यमेन दुविधा, परन्तु अस्माभिः सर्वकारस्य दृश्यमानहस्तस्य भूमिकायाः अपि पूर्णं क्रीडां दातव्यम्।" प्रकाशविद्युत् उद्योगः क्रमेण अधः गमिष्यति इति अपेक्षा अस्ति ।
४०० अरब औद्योगिक Fii उछाल
Fii इत्यस्य शेयरमूल्यं तीव्ररूपेण वर्धितम्, सत्रस्य समये ५% अधिकं वर्धितम्, प्रेससमये च ३% अधिकं वर्धितम् ।
१३ अगस्तदिनाङ्के सायं Fii Industrial इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकटितम्, कम्पनीयाः परिचालन-आयः २६६.१ अरब युआन् आसीत्, यत् वर्षे वर्षे २८.७% वृद्धिः अभवत् ८.७४ अरब युआन् इत्यस्य, वर्षे वर्षे २२% वृद्धिः ।
कम्पनी प्रकटितवती यत्, जनरेटिव आर्टिफिशियल इन्टेलिजेन्स इत्यादिभ्यः अनुप्रयोगेभ्यः क्लाउड् इन्फ्रास्ट्रक्चरस्य वर्धितायाः माङ्गल्याः लाभं प्राप्य, डाउनस्ट्रीम एआइ सर्वरस्य माङ्गं प्रबलतया वर्धिता अस्ति २०२४ तमस्य वर्षस्य प्रथमार्धे Fii इत्यस्य क्लाउड् कम्प्यूटिङ्ग् इत्यस्य राजस्वं वर्षे वर्षे ६०% वर्धितम्, यस्मिन् क्लाउड् सेवाप्रदातृणां राजस्वं ४७% अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ५ प्रतिशताङ्कस्य वृद्धिः अभवत् समग्रसर्वरराजस्वस्य %, तथा च राजस्वं वर्षे वर्षे वर्धितम् २३०% तः अधिकम् ।
२०२४ तमे वर्षे द्वितीयत्रिमासे Fii इत्यस्य क्लाउड् कम्प्यूटिङ्ग्-आयस्य समग्रराजस्वस्य ५५% भागः अभवत्, तथा च क्लाउड् कम्प्यूटिङ्ग्-आयः वर्षे वर्षे ७०% अधिकं वर्धितः; , तथा च मासे मासे ६०% अधिकेन, समग्रसर्वरराजस्वस्य लेखानुपातः ४६% यावत् वर्धितः, तथा च २०२४ तमस्य वर्षस्य प्रथमार्धे सामान्यसर्वरराजस्वस्य अपि १६% वृद्धिः अभवत् % वर्षे वर्षे, दृढपुनर्प्राप्तिः सूचयति ।
१३ दिनाङ्के ई कम्पनीयाः प्रतिवेदनानुसारं "पूर्वं झेङ्गझौ फॉक्सकोन् प्रतिवर्षं अगस्ततः दिसम्बरपर्यन्तं उद्योगस्य शिखरस्य ऋतुस्य आरम्भं करोति स्म । तथापि अस्मिन् वर्षे जुलैमासस्य आरम्भे झेङ्गझौ फॉक्सकोन् इत्यनेन ज्ञापितं यत् "शिखरस्य ऋतुः अस्ति been advanced and labor prices have skyrocketed." एतेन कार्यान्वितानां आकर्षणं निरन्तरं भवति। आगच्छन्तु आवेदनं कुर्वन्तु। अगस्तमासे प्रवेशं कृत्वा BYD इत्यस्य Zhengzhou आधारः अस्मिन् वर्षे द्वितीयस्य बृहत्-परिमाणस्य भरणस्य आरम्भस्य घोषणां कृतवान्, यत्र प्रत्यक्ष-नियुक्तानां संख्या एकस्मिन् मासे ४,००० जनान् यावत् भवति, तथा च कार्य-वेतनं प्रतिमासं ९,००० युआन् यावत् भवितुम् अर्हति
सम्पादकः पेङ्ग बो
प्रूफरीडिंग : वांग वी
सिक्योरिटीज टाइम्स् द्वारा आयोजितस्य १८ तमे चीनसूचीकृतकम्पनीमूल्यचयनस्य सार्वजनिकरूपेण ऑनलाइन मतदानं पूर्णरूपेण प्रचलति!
निवेशकानां स्वागतं भवति यत् ते भवतः मनसि उत्कृष्टसूचीकृतकम्पनीनां वा सूचीकृतकम्पनीनां कार्यकारीणां मतदानं कुर्वन्तु। मतदानस्य आरम्भः समाप्तिः च : ८ अगस्त - १८ अगस्त २०२४ ।
अधिकाधिकं आयोजनविवरणार्थं कृपया "e Company" इति अनुसरणं कुर्वन्तु ।