2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्लेटफॉर्म एक्स इत्यत्र एलोन् मस्क-डोनाल्ड ट्रम्पयोः उच्च-प्रोफाइल-लाइव-साक्षात्कारस्य आरम्भात् अपि पूर्वं तकनीकी-दोषः अभवत् ।
४० निमेषाभ्यधिकं विलम्बानन्तरं अन्ततः साक्षात्कारः आरब्धः । संवाददाता Qi’anxin इत्यस्मात् ज्ञातवान् यत् XLab इत्यस्य विशालेन संजालधमकीबोधप्रणाल्या X मञ्चे एतत् आक्रमणं तत्क्षणमेव गृहीतम्।
XLab Malware&Payload मञ्चस्य आँकडा दर्शयति यत् यूनाइटेड् किङ्ग्डम्, जर्मनी, कनाडादेशेभ्यः चत्वारः बोटनेट्-मास्टराः, तथैव अद्यतनकाले अत्यन्तं सक्रिय-प्रॉक्सी-आक्रमणसमूहाः, पारम्परिक-प्रतिबिम्ब-आक्रमणसमूहाः च न्यूनातिन्यूनं ३४ DDoS-आक्रमणानां तरङ्गानाम् आरम्भं कृतवन्तः, यत्र आक्रमणस्य अवधिः ५० निमेषाः आसीत् .साक्षात्कारः ४० निमेषपर्यन्तं बाधितः आसीत् ।
गोलीकाण्डात् आरभ्य साइबरस्नाइपिङ्गपर्यन्तं
मूलयोजनायाः अनुसारं १२ दिनाङ्के पूर्वसमये सायं ८ वादने एलोन् मस्कः ६० तमे अमेरिकीराष्ट्रपतिनिर्वाचनस्य उम्मीदवारस्य डोनाल्ड ट्रम्पस्य सह लाइव साक्षात्कारं करिष्यति, तस्य प्रसारणं च मस्कस्य ट्रम्पस्य च व्यक्तिगतलेखस्य माध्यमेन X मञ्चे भविष्यति लाइव प्रसारणार्थम्। परन्तु यदा उपयोक्ता लाइव प्रसारणसमयस्य आरम्भे स्वस्य लाइव प्रसारणकक्षं प्रविष्टवान् तदा प्रणाली "इदं लाइव प्रसारणकक्षं अनुपलब्धम्" इति प्रेरितवती । ४० निमेषाधिकेभ्यः अनन्तरं यावत् एव लाइव् प्रसारणमञ्चः सामान्यः अभवत् ।
तदा मस्कः अवदत् यत् "इदं दृश्यते यत् पश्चात् संभाषणं पोस्ट कुर्वन्तु।"
पश्चात्तापेन अयं लाइव प्रसारणविलम्बदुर्घटना सरलः तान्त्रिकविफलता नासीत्, अपितु लक्षितसाइबर-आक्रमणम् आसीत् । साक्षात्कारस्य अनन्तरं मस्कः स्वस्य X मञ्चे खाते स्थापितवान् यत् X मञ्चे बृहत्प्रमाणेन DDoS आक्रमणं जातम् इति ।
मस्कः X मञ्चे पोस्ट् कृतवान् यत् मञ्चे बृहत्प्रमाणेन DDoS आक्रमणं जातम्
"विलम्बितस्य प्रक्षेपणस्य कृते अहं क्षमायाचनां करोमि" इति मस्कः अवदत् "दुर्भाग्येन अस्माकं सर्वराः विशालेन DDoS आक्रमणेन आहताः अभवन् तथा च अस्माकं सर्वाणि दत्तांशरेखाः संतृप्ताः आसन्...मूलतः शतशः गीगाबाइट्-दत्तांशः।
X Platform, पूर्वं Twitter इति, २०२२ तमस्य वर्षस्य अक्टोबर्-मासे Musk इत्यनेन ४४ अरब अमेरिकी-डॉलर्-मूल्येन अधिग्रहीतस्य अनन्तरं सुधारः पुनर्गठनं च कृतम्, ट्विटर-इत्यस्य नाम X Platform इति परिवर्तनं कृतम् । यद्यपि मस्कस्य कार्यभारं स्वीकृत्य X-मञ्चस्य उपयोक्तृणां संख्या न्यूनीभूता अस्ति तथापि अमेरिकन-प्रौद्योगिक्याः, मीडिया-राजनीति-क्षेत्रेषु अद्यापि अस्य महत् प्रभावः अस्ति, अमेरिकी-राष्ट्रपतिनिर्वाचने महत्त्वपूर्णं ऑनलाइन-युद्धक्षेत्रं च अस्ति
२०२१ तमस्य वर्षस्य जूनमासे अमेरिकीराजधानीयां दङ्गानां अनन्तरं ट्विट्टर् इत्यनेन ट्रम्पस्य व्यक्तिगतलेखे अस्थायीरूपेण प्रतिबन्धः कृतः । मस्कः एक्स-मञ्चस्य प्रभारं स्वीकृत्य सः ट्रम्पस्य खातं पुनः स्थापितवान् । अगस्तमासस्य १२ दिनाङ्के सायं ट्रम्प-मस्कयोः मध्ये यत् लाइव-प्रसारणं जातम् तत् अपि अमेरिकी-राष्ट्रपतिनिर्वाचनस्य अस्मिन् दौरस्य रिपब्लिकन्-पक्षस्य कृते महत्त्वपूर्णः अभियानः आसीत्
केचन साइबरसुरक्षाविशेषज्ञाः मन्यन्ते यत् ट्रम्पः निर्वाचनसभायां भाषणस्य समये गोली मारितः आसीत्;
आक्रमणस्य विवरणं प्रकटयन्तु
केचन जालसुरक्षाविशेषज्ञाः तस्य सामाजिकमाध्यममञ्चस्य विश्लेषणं कृतवन्तः तथापि मञ्चः
DDoS आक्रमणं, पूर्णं नाम Distributed Denial of Service Attack इति, अतीव पारम्परिकं किन्तु अतीव प्रभावी ब्रूट् फोर्स् आक्रमणपद्धतिः अस्ति । सिद्धान्तः सरलतया अवगन्तुं शक्यते यत्: आक्रमणकर्त्ता बहुसंख्यया संजालयन्त्राणां (सर्वर्, सङ्गणक, मोबाईलफोन, IoT उपकरणम् इत्यादीन्) नियन्त्रयति तथा च लक्ष्यसर्वरं प्रति बहूनां मिथ्याप्रवेशनिवेदनानां आरम्भं करोति, येन प्रणालीजामः भवति तथा च पक्षाघातः, सामान्यप्रयोक्तृणां कृते दुर्गमं च कृत्वा ।
QiAnXin XLab Lab इत्यस्य बृहत् नेटवर्क् धमकी बोधप्रणाली प्रथमवारं X मञ्चे एतत् आक्रमणं गृहीतवती ।
प्रयोगशालायाः प्रमुखः गोङ्ग यिमिङ्ग् इत्यनेन उक्तं यत् अस्मिन् आक्रमणे चत्वारः मिराई-बोट्-नेट्-मास्टराः भागं गृहीतवन्तः इति अवलोकितम् । तदतिरिक्तं अन्ये आक्रमणसमूहाः अपि प्रतिबिम्ब-आक्रमणानां, HTTP-प्रॉक्सी-आक्रमणानां इत्यादीनां उपयोगेन अस्मिन् आक्रमणे भागं गृहीतवन्तः । निगरानीयतायां ज्ञायते यत् चत्वारः बोट्नेट्-मास्टराः न्यूनातिन्यूनं ३४ DDoS-आक्रमणानां तरङ्गानाम् आरम्भं कृतवन्तः । ४ नियन्त्रणसर्वरः मुख्यतया यूनाइटेड् किङ्ग्डम् (२), जर्मनी (१), कनाडा (१) च देशेषु स्थिताः सन्ति । आक्रमणं ८:३७ तः ९:२८ पर्यन्तं बीजिंगसमये अभवत्, आक्रमणं च ५० निमेषपर्यन्तं यावत् अभवत्, यत् मूलतः साक्षात्कारविलम्बसमयेन सह सङ्गतम् अस्ति ।
विशेषतः दीर्घः आक्रमणसमयः अस्य आक्रमणस्य उल्लेखनीयं लक्षणम् अस्ति । सांख्यिकी दर्शयति यत् DDoS आक्रमणानां विशालः बहुभागः कतिपयेषु निमेषेषु एव भवति, केचन कतिपयसेकेण्ड् यावत् अपि लघुः भवन्ति, येन लक्ष्यप्रणाल्याः महती क्षतिः भवितुम् अर्हति परन्तु एतत् आक्रमणं प्रायः एकघण्टापर्यन्तं यावत् चलति स्म ।
केचन जालसुरक्षाविशेषज्ञाः मन्यन्ते यत् "साइबरस्नाइपरयुद्धस्य" सम्मुखे, आक्रमणपद्धतिः सरलः, कच्चा, आदिमः च DDoS अस्ति चेदपि, सा बृहत्जालसेवाप्रदातृणां प्रणालीं लकवाग्रस्तं कर्तुं शक्नोति अस्मात् प्राप्तः अनुभवः पाठश्च विभिन्नेषु घरेलुपुनर्बीमाकार्येषु अपि शिक्षितुं योग्यः अस्ति, सम्भाव्यप्रमुखसुरक्षाजोखिमाः च सतर्कतायाः योग्याः सन्ति
सम्पादकः पेङ्ग बो
प्रूफरीडिंग : वांग वी
सिक्योरिटीज टाइम्स् द्वारा आयोजितस्य १८ तमे चीनसूचीकृतकम्पनीमूल्यचयनस्य सार्वजनिकरूपेण ऑनलाइन मतदानं पूर्णरूपेण प्रचलति!
निवेशकानां स्वागतं भवति यत् ते भवतः मनसि उत्कृष्टसूचीकृतकम्पनीनां वा सूचीकृतकम्पनीनां कार्यकारीणां मतदानं कुर्वन्तु। मतदानस्य आरम्भः समाप्तिः च : ८ अगस्त - १८ अगस्त २०२४ ।
अधिकाधिकं आयोजनविवरणार्थं कृपया "e Company" इति अनुसरणं कुर्वन्तु ।