समाचारं

७२ घण्टेषु ४५,००० यूनिट् विक्रीतम्, हुवावे इत्यस्य नूतनः दूरभाषः पुनः लोकप्रियः अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७२ घण्टेषु ४५,००० यूनिट् विक्रीतवान् It is Huawei nova Flip.

एतत् आँकडा Huawei इत्यस्य अधिकारिणां कृते आगच्छति यत् Huawei nvoa Flip इत्यस्य विक्रयः तस्य प्रक्षेपणानन्तरं 72 घण्टानां अन्तः 45,000 यूनिट् अतिक्रान्तवान्, तथा च गतवर्षस्य समानकालस्य तुलने 85% वृद्धिः अभवत् ७०% प्राप्तवान् अस्ति । लघुतन्तुपट्टिकाविपण्ये हुवावे एकाधिकारं धारयति इति वक्तुं अल्पवाक्यता स्यात्। न आश्चर्यं यत् उद्योगः मूल्याङ्कयति यत् कोऽपि समानं मॉडलं निर्मास्यति यदि अन्येषां कम्पनीनां उत्पादाः विपण्यां लोकप्रियाः न सन्ति तर्हि तस्य अर्थः न भवति यत् हुवावे इत्यस्य उत्पादाः अपि विपण्यां लोकप्रियाः न सन्ति। यदा अन्याः कम्पनयः लघु लम्बवत् तन्तुपट्टिकानां बाह्यपर्देषु प्रसारयन्ति स्म तदा हुवावे सामान्यमार्गं न स्वीकृत्य स्वरीत्या एव अकरोत् तथ्यैः सिद्धं जातम् यत् हुवावे सम्यक् अस्ति।

वस्तुतः अस्य लम्बवत् तन्तुपट्टिकायाः ​​बाह्यपर्दे बृहत् वा लघु वा इति दृष्ट्या कोऽपि सम्यक् अथवा अयोग्यः नास्ति यत् एतत् द्वयोः दिशायोः प्रतिनिधित्वं करोति तथा च उपयोक्तृणां विषये ब्राण्डस्य अवगमनं प्रतिनिधियति अन्तिमतथ्यानि सर्वाणि विपणेन परीक्षितव्यानि, कः विपणेन अधिकं लोकप्रियः, कः सम्यक् दिशा च।