2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय समाचार एजेन्सी, 14 अगस्त (सम्पादक Xiaoxiang)विगतषड्सप्ताहाः एनवीडिया-भागधारकाणां कृते अत्यन्तं प्रयत्नशीलाः सन्ति । प्रथमं ऐतिहासिकेन डुबनेन कम्पनीयाः विपण्यमूल्यं अभिलेख-उच्चतः पतितम्, ततः सा अनेकदिनानि यावत् क्रमशः रोलरकोस्टर-सदृशं यात्रां अनुभवति स्म
तथापि अधुना लक्षणं दृश्यते यत् दुष्टतमं समाप्तं भवेत्...
वैश्विकचिप्-विशालकायस्य भागाः विगतचतुर्णां व्यापारदिनेषु १७% उच्छ्रिताः सन्ति, येन मार्केट्-पूञ्जीकरणं प्रायः ४२४ अरब-डॉलर्-रूप्यकाणि योजितम् - प्रायः टेन्सेन्ट्-सदृशम्
एनवीडिया इत्यस्य पुनः उत्थानेन अमेरिकी-शेयर-बजारम् अपि दृढतया अधिकं धकेलितम् । दत्तांशः दर्शयति,एनवीडिया इत्यनेन एतस्मिन् एव काले एस एण्ड पी ५०० इत्यस्य लाभेषु प्रायः २२% योगदानं दत्तम्, यत् अन्येभ्यः एकस्य स्टॉक् इत्यस्य अपेक्षया द्विगुणाधिकम् ।
स्पीयर इन्वेस्ट् इत्यस्य संस्थापकः मुख्यनिवेशपदाधिकारी च इवाना डेलेव्स्का इत्यस्याः कथनमस्ति यत् अस्मिन् वित्तीयप्रतिवेदनस्य ऋतुकाले वस्तुतः अत्यन्तं बृहत्-परिमाणस्य कम्पनीषु एनवीडिया-पक्षे बहुधा सुसमाचारः आसीत्, परन्तु मध्यस्थता-व्यापाराणां विमोचनस्य प्रभावः किञ्चित्कालं यावत् ago was so great that it did Nvidia इत्यस्य स्टॉकमूल्ये कियत् प्रभावः भवितुम् अर्हति?