समाचारं

हेंगडा समुदाय: "ग्रीष्मकालीन शुभकामना पर्यावरण अनुकूल हस्तशिल्प" कार्यक्रम आयोजित

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चांगशा सायं समाचारः चाङ्गशा, 13 अगस्त (संवाददाता यी शुआंगली) 13 अगस्तस्य अपराह्णे फुरोङ्गमण्डलस्य हेहुआयुआन स्ट्रीट् इत्यस्मिन् हेहुआयुआन स्ट्रीट् इत्यत्र हेङ्गडा समुदायेन यिक्सिन् सामाजिककार्यसङ्गठनेन च आयोजितानां युवानां ग्रीष्मकालीनशिल्पक्रियाकलापानाम् एकां श्रृङ्खला सामुदायिकक्रियाकलापकक्षे सफलतया आयोजिता। अस्याः कार्यश्रृङ्खलायाः उद्देश्यं युवानां ग्रीष्मकालीनजीवनं समृद्धं कर्तुं तेषां व्यावहारिकक्षमतानां पर्यावरणजागरूकतायाः च संवर्धनं भवति ।
क्रियाकलापस्य आरम्भे सामुदायिककेन्द्रस्य समाजसेविका प्रथमं प्रतिभागिभ्यः क्रियाकलापस्य उद्देश्यं महत्त्वं च परिचितवान् अपशिष्टस्य उपयोगस्य महत्त्वं च बोधितवान्। पश्चात् समाजसेवकः पीपीटी तथा भौतिकप्रदर्शनानां माध्यमेन व्याख्यातवान् यत् गृहे सामान्यानि अपशिष्टवस्तूनि, यथा प्लास्टिकस्य शीशकाः, पुरातनवस्त्राणि, प्लास्टिकपुटकानि, अपशिष्टकागजानि इत्यादयः व्यावहारिकहस्तशिल्पेषु अथवा कलाकृतौ कथं परिवर्तयितुं शक्यन्ते। समाजसेवकस्य व्याख्यानं सजीवं रोचकं च आसीत्, येन युवानां प्रबलरुचिः उत्पन्ना ।
हस्तगतनिर्माणसत्रे प्रत्येकं किशोरः उत्साही आसीत्, स्वस्य कल्पनाशक्तिं सृजनशीलतां च पूर्णं क्रीडां ददाति स्म । समाजसेविकानां धैर्यपूर्णमार्गदर्शने ते प्लास्टिकपुटकानि प्रकाशछायापुटकानि निर्माय जलरङ्गचित्रनिर्माणार्थं प्लास्टिकपुटस्य उपयोगं कृतवन्तः, कागदचषकाणां कागदस्य च उपयोगेन रङ्गिणः पुष्पगुच्छानि निर्मान्ति स्म क्रियाकलापकक्षं प्रतिवारं हास्यहसनेन पूरितम् आसीत्, वातावरणं च अतीव सामञ्जस्यपूर्णम् आसीत् ।
क्रियाकलापस्य अन्ते समाजसेविका बालकान् स्वकृतीनां प्रदर्शनार्थं संगठितं कृत्वा स्वस्य उत्पादनस्य अनुभवं साझां कर्तुं आमन्त्रितवान्। अनेके बालकाः अवदन् यत् एतेषु कार्येषु न केवलं अपशिष्टस्य पुनःप्रयोगः कथं करणीयः इति शिक्ष्यते, तेषां हस्तगतकौशलं च वर्धते, अपितु पर्यावरणसंरक्षणस्य महत्त्वं अपि अवगतं भवति क्षियाओयु नामकः प्रतिभागी अवदत् यत् - "एतानि कार्याणि अतीव रोचकाः सन्ति। अहं प्रतिवारं भागं ग्रहीतुं आगच्छामि। एतेन अहं ज्ञापयति यत् अपशिष्टः एतावत् सुन्दरः भवितुम् अर्हति। अहं भविष्ये अपशिष्टवर्गीकरणे अवश्यमेव ध्यानं दास्यामि, अपशिष्टं यथा न्यूनीकर्तुं प्रयतस्ये सम्भव।"
एषा हस्तशिल्पक्रियाकलापः न केवलं किशोराणां ग्रीष्मकालीनजीवनं समृद्धं करोति, तेषां पर्यावरणजागरूकतां च वर्धयति, अपितु तेषां हस्तगतक्षमतां नवीनचिन्तनं च संवर्धयति किशोराणां वृद्ध्यर्थं विकासाय च समर्थनं सहायतां च प्रदातुं भविष्ये अपि अधिकानि सार्थककार्यक्रमाः आयोजयिष्यामि इति समुदायेन उक्तम्।
प्रतिवेदन/प्रतिक्रिया