समाचारं

हैकर्-जनाः टेन्सेण्ट्-दत्तांशस्य विशालमात्रायां चोरणं कृतवन्तः इति दावान् कुर्वन्ति इति टेन्सेन्ट् प्रतिवदति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "टेन्सेण्ट्-संस्थायाः विशाल-उपयोक्तृ-सूचनाः अपहृताः इति दावान् कुर्वन्तः हैकर्-जनाः" इति विषये एकः वार्ता अनेकेषां नेटिजन-जनानाम् ध्यानं आकर्षितवान् । अगस्तमासस्य १४ दिनाङ्के टेन्सेण्ट् इत्यनेन प्रतिक्रिया दत्ता यत् एषा वार्ता असत्यम् इति ।

पूर्वं "फेनिस्" इति नामकः हैकरः सन्देशं स्थापितवान् यत् सः टेन्सेन्ट् इत्यस्य विशालं दत्तांशकोशं चोरितवान्, तस्य समीपे १.४ अर्बं उपयोक्तृलेखानां सूचनाः सन्ति इति । रिपोर्ट्-अनुसारं एषः आँकडाधारः JSON प्रारूपेण अस्ति, तत्र ईमेल-सङ्केताः, मोबाईल-फोन-सङ्ख्याः, QQ-ID इत्यादीनि संवेदनशीलक्षेत्राणि सन्ति । अस्मिन् समये लीक् कृताः दत्तांशः अद्यतने एव न अभवत् स्यात् ।

अगस्तमासस्य १४ दिनाङ्के टेन्सेण्ट्-समूहेन दहे-वित्त-घनस्य प्रतिक्रियारूपेण उक्तं यत् उपर्युक्ता सूचना सत्या नास्ति तथा च वस्तुतः कृष्ण-उद्योगेन एकत्र खण्डितेन ऐतिहासिक-दत्तांशैः पूरिता, यत् जनसामान्यं प्रति अत्यन्तं भ्रामकं आसीत्

Tencent इत्यस्य जनसम्पर्कनिदेशकः @KAATQin इत्यनेन अपि एकं वक्तव्यं प्रकाशितं यत् एषा वार्ता असत्यम् इति। सः अवदत् यत् "वास्तवतः विगतवर्षद्वयेषु विदेशेषु स्थितैः हैकर्-भिः एतादृशी मिथ्या-सूचनाः पुनः पुनः प्रचारिताः । अफवाः अधिकाधिकं आक्रोशजनकाः अभवन्, तथा च दत्तांश-प्रमाणस्य विस्तारः अपि निरन्तरं भवति । अत्र बहुविधाः संस्करणाः अभवन् ७० कोटिः, १.२ अर्बं, १.४ अर्बं इत्यादयः, तथा च अभवन् इदं दुर्भावनापूर्वकं बहुभिः घरेलु-अन्तर्जाल-उत्पादैः सह सम्बद्धम् अस्ति Goose Factory-इत्यस्य अतिरिक्तं अन्ये बहवः मैत्रीपूर्णाः कम्पनयः अपि कार्यवाही कुर्वन्ति, अतः मा आतङ्किताः भवन्तु

पश्चात् अन्यः टेनसेण्ट् जनसम्पर्कनिदेशकः @tencent张jun इत्यनेन वेइबो इत्यस्य पुनः ट्वीट् कृत्वा अवदत् यत् "एकैकवारं नूतनं संस्करणं विमोच्यते" इति ।

स्रोत: जिउपाई न्यूज व्यापक सम्बन्धित पार्टी खाता, दहेकै घन, आदि।

प्रतिवेदन/प्रतिक्रिया