मया चिन्तितम् यत् एतत् दुष्टं चलच्चित्रम् अस्ति, परन्तु ४ दिवसेषु २० कोटिरूप्यकाणि अर्जितवती
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निर्देशकस्य जू झेङ्गस्य यथार्थकृतिः "रेट्रोग्रेड् लाइफ्" अगस्तमासस्य ९ दिनाङ्के प्रदर्शितस्य चतुर्दिनेषु २० कोटि युआन् इत्यस्य बक्स् आफिसम् अतिक्रान्तवती अस्ति । टिकटक्रयणमञ्चे माओयन् इत्यत्र "रेट्रोग्रेड् लाइफ्" इत्यनेन ९.३ अंकानाम् उच्चाङ्कः प्राप्तः ।
"थाईलैण्ड्" तः "अहं चिकित्सायाः देवः नास्मि" पर्यन्तं जू झेङ्गः प्रेक्षकाणां कृते सर्वदा आश्चर्यं आनेतुं शक्नोति अस्मिन् समये सः प्रसवजनानाम् समूहे स्वस्य दृष्टिम् अस्थापयत् । "प्रतिगामी जीवनम्" एकस्य मध्यमवयस्कस्य गाओ झीलेइ इत्यस्य कथां कथयति, यः स्वस्य करियरस्य परिवारस्य च द्विगुणं आघातं अनुभवित्वा प्रसवबालकः भवितुम् अचलत्, भोजनस्य वितरणप्रक्रियायां च स्वस्य जीवनस्य दिशां पुनः आविष्कृतवान् story is actually Xu Zheng इत्यस्य चलच्चित्रे वास्तविकतायाः चित्रणं व्यापकचर्चाम् उत्पन्नं कृतवान् अस्ति।
केचन नेटिजनाः अवदन् यत् "ट्रेलरे एकः दृश्यः अस्ति यत्र जू झेङ्ग् इत्यनेन अभिनीतः प्रसवबालकः उच्चैः भवनस्य पुरतः स्थितः अस्ति, तस्य मुखस्य सर्वत्र श्रमः लिखितः अस्ति। तस्मिन् क्षणे अहं स्वयमेव पश्यन् इव आसीत्। अन्ये अवदन् - "एतत् चलचित्रं मां द्रष्टुं प्रेरितवान् प्रसवकर्मचारिणां परिश्रमः, ते प्रतिदिनं वायुना वर्षायां च आगच्छन्ति केवलं अस्मान् उष्णभोजनं वितरितुं, तत् वस्तुतः सुलभं नास्ति।
विवादः अपि अभवत् ।
जू झेङ्गः बहु न व्याख्यातवान्, केवलं अवदत् यत् "आशासे सर्वे सिनेमागृहे गत्वा एतत् चलच्चित्रं यत् व्यक्तं कर्तुम् इच्छति तत् अनुभवितुं शक्नुवन्ति।"
(लोकप्रिय समाचारसम्वादकः लु हान)