Zhijiang Youth Forum
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाओ न्यूज ग्राहक जिन चुन
स्रोतः - दृश्य चीन
सांस्कृतिकः आत्मविश्वासः देशस्य वा राष्ट्रस्य वा विकासे अधिकं मूलभूतं, गहनतरं, अधिकं स्थायित्वं च भवति । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे प्रस्तावः कृतः यत् अस्माभिः सांस्कृतिकविश्वासं वर्धयितव्यं, चीनस्य उत्तमपारम्परिकसंस्कृतेः उत्तराधिकारः भवितव्यः, सम्पूर्णराष्ट्रस्य सांस्कृतिकनवीनीकरणं सृजनशीलतां च उत्तेजितव्यम् इति। फैशनस्य मूलं संस्कृतिषु अस्ति, चीनस्य उत्तमपारम्परिकसंस्कृतेः आधुनिकसमाजस्य च निकटसम्बन्धाय फैशन-उद्योगः महत्त्वपूर्णः वाहकः अस्ति । अन्तिमेषु वर्षेषु फैशन-उद्योगेन उत्तम-पारम्परिक-चीनी-संस्कृतेः आधारेण उत्तम-ब्राण्ड्-समूहानां निर्माणं कृतम्, यत्र फैशन-तत्त्वानां आधुनिक-निर्माणस्य च एकीकरणं कृतम् अस्ति झेजियांगस्य दीर्घः इतिहासः गहनः सांस्कृतिकविरासतां च अस्ति फैशन-उद्योगः एकः उद्योगः अस्ति यस्य निर्माणार्थं झेजियांगः प्रयतते सांस्कृतिकलक्षणैः सह।
प्रथमं पारम्परिकसंस्कृतेः फैशन-उद्योगस्य च गहनः संवादः भवति । फैशन-उद्योगः उच्च-सृजनशीलता, उच्च-वर्धित-मूल्यं, उच्च-विपण्य-नियन्त्रण-क्षमता, उपभोक्तृ-प्रवृत्तीनां नेतृत्वस्य क्षमता च सह नूतनं औद्योगिक-स्वरूपम् अस्ति फैशन-उद्योगस्य विकासः विश्वस्य औद्योगिक-विकास-प्रवृत्तीनां अनुपालनाय वस्तुनिष्ठा आवश्यकता अस्ति "राष्ट्रीयप्रवृत्तेः" उदयः समयस्य प्रवृत्तेः अनुरूपं चीनस्य उत्तमपारम्परिकसंस्कृतेः स्थायिविशेषतां पूर्णतया प्रतिबिम्बयति, तथा च चीनस्य उत्तमपारम्परिकसंस्कृतेः रचनात्मकपरिवर्तनस्य अभिनवविकासस्य च प्रवर्धने फैशन-उद्योगस्य महत्त्वपूर्णां भूमिकां प्रदर्शयति मम देशस्य अद्वितीयाः समृद्धाः सांस्कृतिकाः संसाधनाः तस्य अद्वितीयं आकर्षणं च फैशन-उद्योगाय अधिकानि ताजानि तत्त्वानि प्रदातुं शक्नुवन्ति, डिजाइन-कृते अधिकान् प्रेरणाम् आनेतुं शक्नुवन्ति, फैशनं च सांस्कृतिक-अर्थैः पूर्णं कर्तुं शक्नुवन्ति |. फैशन डिजाइनरः उत्तमपारम्परिकसांस्कृतिकसंसाधनानाम् व्यवस्थितरूपेण क्रमणं कृत्वा अन्वेषणं कृत्वा पारम्परिकसंस्कृतेः पूर्णतया डिजाइनमध्ये प्रवेशं कर्तुं प्रयतन्ते। हालवर्षेषु झेजियांग इत्यनेन फैशन-उद्योगस्य विकास-विन्यासः अधिकं अनुकूलितः, "एकः कोरः", "द्वौ मेखलाः" "बहुबिन्दवः" च सह प्रत्येकस्य नगरस्य सांस्कृतिकविशेषताः प्रकाशिताः, तथा च सक्रियरूपेण हाङ्गझौ आर्ट शाङ्ग-नगरस्य, टोङ्गक्सियाङ्ग-स्वेटर-फैशनस्य प्रचारः कृतः Town, and Zhuji Sock Art Town , Ouhai Fashion Intelligent Manufacturing Town तथा अन्ये प्रान्तीयस्तरीयाः फैशन-उद्योगस्य विशेषता-नगराः परिमाण-वृद्ध्या गुणवत्ता-सुधारं प्रति परिवर्तिताः सन्ति, तथा च फैशन-उद्योगः त्वरित-विकास-प्रवृत्तिं दर्शयति गहनः पारम्परिकः संस्कृतिः झेजियांगस्य फैशन-उद्योगस्य विकासे प्रेरणाम् अयच्छति, तथा च उत्तमः औद्योगिक-आधारः स्थानीय-सांस्कृतिक-संसाधनानाम् विकासाय उपयोगाय च शर्ताः प्रदाति
द्वितीयं, सांस्कृतिकसंस्थाः, फैशनब्राण्ड् च परस्परं सशक्तं कुर्वन्ति। सांस्कृतिकविरासतां चीनस्य उत्तमपारम्परिकसंस्कृतेः महत्त्वपूर्णः वाहकः अस्ति, सांस्कृतिकावशेषसंरक्षण-एककाः च अचलसांस्कृतिक-अवशेषाणां विषये जनानां विशिष्टा अवगतिः सन्ति चीनी सभ्यतायाः सारं विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह तत्कालीनानाम् आवश्यकताभिः सह निकटतया एकीकृत्य, फैशन-उद्योगस्य प्रवर्धनार्थं नूतनानां उत्पादकशक्तीनां मुख्यसहायकभूमिकायाः गहनतया ग्रहणं कृत्वा सांस्कृतिकव्यवस्थानां तन्त्राणां च सुधारस्य गभीरीकरणे क उत्तमपारम्परिकसंस्कृतेः उत्तराधिकारस्य विकासस्य च ठोस आधारः प्रतिभानां संवर्धनस्य मूलं आत्मानां च स्थापनायाः वैचारिकशक्तिः चीनीयशैल्याः आधुनिकभौतिकसभ्यतायाः आध्यात्मिकसभ्यतायाः च सन्तुलितविकासं परस्परप्रवर्धनं च प्रवर्धयति। सांस्कृतिकविरासतां तथा सांस्कृतिकावशेषसंरक्षण-एककानां "राष्ट्रीयफैशन"-ब्राण्डानां च संयुक्तनिर्माणं प्रवर्धयितुं पारम्परिकसंस्कृतेः द्रुतगतिना कलमीकरणे सहायता भविष्यति तथा च संस्कृतिस्य फैशनस्य च गहनसमायोजनं प्रवर्धयिष्यति। विभिन्नस्थानानां ऐतिहासिकसांस्कृतिकसंसाधनानाम् संयोजनं, स्थानीयपरिस्थितौ उपायानां अनुकूलनं, विशेषताविकासस्य मार्गस्य पालनम्, स्थानीयब्राण्डानां सांस्कृतिकमूलानि अभिप्रायं च अधिकतया अवगन्तुं स्थानीयतां प्रवर्धयितुं, उत्पादस्य डिजाइनं अधिकं स्थानीयलक्षणं कृत्वा च। "गुओचाओ" ब्राण्ड् सांस्कृतिकचिह्नप्रमाणीकरणप्रणालीं स्थापयन्तु, फैशनउद्योगं पारम्परिकसंस्कृतिं च एकीकृत्य "झेजियांगमानक"प्रणाल्याः निर्माणं त्वरयन्तु, झेजियांगप्रान्तस्य मानकीकरणपायलटपरियोजनानां कृते आवेदनं कर्तुं उद्यमानाम् समर्थनं कुर्वन्तु, तथा च "गुओचाओ" ब्राण्ड्-समूहानां निर्माणार्थं सशक्ततया मार्गदर्शनं कुर्वन्तु ब्राण्ड संस्कृति संरक्षण गठबन्धन। फैशनब्राण्ड्-समूहानां मार्गदर्शनं कृत्वा ट्रेडमार्क-विन्यासं कर्तुं तथा च ट्रेडमार्क-ब्राण्ड्-संरक्षणस्य माध्यमेन समये एव ब्राण्ड्-मूल्यं साकारं कुर्वन्तु । तस्मिन् एव काले, सशक्तसमयानुभवेन सह फैशन-उत्पादानाम् विशेषतानां आधारेण तथा च लघु-अद्यतन-पुनरावृत्ति-चक्रस्य आधारेण, फैशन-ब्राण्ड्-कृते बौद्धिक-सम्पत्त्याः पेटन्ट-समीक्षायाः द्रुत-मार्गः उद्घाटितः भविष्यति, येन रचनात्मक-उत्पादानाम् द्रुत-रूपान्तरणं विपण्य-लाभेषु प्रवर्तनं भवति, तथा च... फैशन ब्राण्ड् कृते निवेशस्य नवीनतायाः च अग्रिमः दौरः।
तृतीयम्, स्थानीयब्राण्ड्-अन्तर्राष्ट्रीय-फैशनस्य एकीकरणं आदान-प्रदानं च। फैशन-उद्योगः सांस्कृतिकप्रसारस्य विकासस्य च महत्त्वपूर्णः भागः अस्ति । फैशन-उद्योगस्य "बहिः गमनम्" न केवलं डिजाइनस्य सृजनशीलतायाः च संचारः, अपितु डिजाइन-अवधारणानां जीवनशैल्याः च प्रसारः अपि अस्ति अन्तर्राष्ट्रीयफैशनमीडियासङ्गठनानां फैशननिर्मातृणां च अस्माकं "गुओचाओ" ब्राण्डानां च मध्ये आदानप्रदानं सहकार्यं च प्रवर्तयितुं, ब्राण्डस्य अन्तर्राष्ट्रीयकरणमार्गस्य विस्तारं कर्तुं, गुओचाओ ब्राण्डस्य अन्तर्राष्ट्रीयलोकप्रियतां प्रभावं च विस्तारयितुं प्रयत्नाः क्रियन्ते। प्रथमं त्रिविमविपणनव्यवस्थां स्थापयितुं । अन्तर्राष्ट्रीयविनिमयं सहकार्यं च सुदृढं कुर्वन्तु, सर्वमाध्यमानां, सर्वतोमुखीविपणनमञ्चानां, चैनलानां च विस्तारं कुर्वन्तु, विविधानाम् अन्तर्राष्ट्रीयमुख्यधारामाध्यमानां फैशनसञ्चारशक्तिं निर्मातुं, सर्वतोमुखी, त्रिविमीय, बहुआयामी च संचारस्थितिं निर्मातुं, तथा च परिभाषितुं Chinese-style fashion industry on a global scale , चीनी सांस्कृतिकं सौन्दर्यमूल्यं च संप्रेषयति, तथा च नवीनसामाजिक उपभोगस्य आवश्यकतानां नेतृत्वं करोति। द्वितीयं ब्राण्ड् निर्माणे ध्यानं दत्तव्यम्। ब्राण्ड् इत्येतत् फैशन उद्योगस्य वैश्विकं गन्तुं व्यापारपत्रम् अस्ति उद्यमाः ब्राण्ड् विकासस्य रणनीतयः निर्मातुं, स्वतन्त्रबौद्धिकसम्पत्त्याधिकारयुक्तानि सुप्रसिद्धानि ब्राण्ड्-निर्माणं कर्तुं, अन्तर्राष्ट्रीय-प्रभावयुक्तानि विश्वस्तरीय-ब्राण्ड्-निर्माणं कर्तुं च प्रोत्साहितव्याः। विपणनविस्तारस्य, प्रौद्योगिकी-नवीनीकरणस्य, प्रबन्धन-नवीनीकरणस्य, सेवा-नवीनीकरणस्य च माध्यमेन वयं विद्यमान-ब्राण्ड्-समूहानां निरन्तर-उन्नयनस्य प्रचारं करिष्यामः, "राष्ट्रीय-प्रवृत्ति"-ब्राण्ड्-डिजाइनर-ब्राण्ड्-इत्येतयोः संख्यां संवर्धयिष्यामः, तथा च व्यापकं प्रतिबिम्बयितुं शक्नुवन्ति इति ब्राण्ड्-सङ्ख्यां निर्मातुं प्रयत्नशीलाः भविष्यामः झेजियांगस्य फैशन उद्योगस्य प्रतिस्पर्धात्मकता तथा नवीनताक्षमता स्पष्टप्रतिस्पर्धात्मकलाभानां सह एकः सशक्तः फैशनब्राण्डमैट्रिक्सः। तृतीयः वैश्विकप्रदायशृङ्खलायाः विन्यासः अस्ति । उद्यमानाम् मार्गदर्शनं कृत्वा स्वस्य वैश्विकदृष्टिः अन्तर्राष्ट्रीयदृष्टिः च विस्तारयितुं, औद्योगिकहस्तांतरणस्य औद्योगिक उन्नयनस्य च प्रवृत्तेः अनुपालनं कर्तुं, उत्पादनस्य निर्माणस्य च लिङ्कानां घरेलु-विदेशीय-विन्यासस्य सक्रियरूपेण अनुकूलनं कर्तुं, वैश्विक-अनुसन्धान-विकास-आधार-निर्माणे, विदेशेषु प्रदर्शन-भण्डारस्य, विदेशेषु च योग्य-उद्यमानां समर्थनं करोति गोदामेषु, तथा च सीमापारं ई-वाणिज्यस्य लाभं लभन्ते एकं लचीलं प्रतिस्पर्धात्मकं च वैश्विकं आपूर्तिश्रृङ्खलासंरचनं निर्मातुं एकीकृतं ऑनलाइन-अफलाइन-विक्रय-जालं निर्मायन्तु।
[लेखकस्य सम्बद्धता: विधिशास्त्रस्य राजनीतिशास्त्रस्य च विद्यालयः, झेजियांग विज्ञान-प्रौद्योगिकी विश्वविद्यालयः]
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।