समाचारं

Zaozidaoreअलीबाबा Tongyi ओपन सोर्स ऑडियो भाषा मॉडल Qwen2-Audio;

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलीबाबा Tongyi मुक्त स्रोत श्रव्य भाषा मॉडल Qwen2-Audio
13 अगस्तदिनाङ्के समाचारानुसारं अलीबाबा टोङ्गी इत्यस्य बृहत्-परिमाणस्य श्रव्यभाषा-माडलेन Qwen2-Audio इत्यनेन घोषितं यत् एतत् ओपन सोर्सं Qwen2-Audio प्रत्यक्षतया स्वरप्रश्नान् उत्तराणि च चालयितुं शक्नोति, मानवस्वरसहितं उपयोक्तृभिः श्रव्यसंकेतानां निवेशं अवगन्तुं विश्लेषितुं च शक्नोति, प्राकृतिकम् ध्वनयः, सङ्गीतम् इत्यादयः ।
स्टारबक्स चीनः प्रशिक्षणपरिवर्तनस्य प्रतिक्रियां ददाति : मुख्यालयस्य कर्मचारिणां समायोजने चीनीयविपण्यं न सम्मिलितं भवति
अगस्तमासस्य १३ दिनाङ्के समाचारानुसारं स्टारबक्स् इत्यनेन घोषितं यत् ब्रायन निकोलः अध्यक्षः मुख्यकार्यकारी च नियुक्तः अस्ति, सः २०२४ तमस्य वर्षस्य सितम्बर् ९ दिनाङ्के नूतनं पदं स्वीकुर्यात् । स्टारबक्स् मुख्यवित्तीयपदाधिकारी राचेल् रुग्गेरी नियुक्तिः प्रभावी न भवति तावत् अन्तरिमसीईओरूपेण कार्यं करिष्यति। नूतनकार्यकर्तृपरिवर्तनस्य प्रतिक्रियारूपेण स्टारबक्स् चीनस्य अधिकारिणः अवदन् यत् मुख्यालये कार्मिकसमायोजने चीनीयविपण्यं न सम्मिलितम्। "चीनीविपण्ये अस्माकं विश्वासः प्रतिबद्धता च पूर्ववत् प्रबलः अस्ति, अस्माकं चीनीयव्यापारस्य दीर्घकालीनविकासे वयं निरन्तरं ध्यानं दास्यामः।"
Huawei इत्यनेन "Storage Digital Intelligence Talent Seed Plan 2.0" इति विमोचितम्।
अद्यैव हुवावे इत्यनेन २०२४ तमे वर्षे डाटा स्टोरेज यूजर एलिट् फोरम इत्यस्मिन् स्टोरेज डिजिटल इंटेलिजेन्स् टैलेण्ट् सीड् प्लान् २.० इत्यस्य प्रारम्भः कृतः, यत्र आगामिषु वर्षत्रयेषु ५०,००० डाटा स्टोरेज प्रमाणितविशेषज्ञानाम् ५,००० एचसीआईई-स्तरीयविशेषज्ञानाम् च संवर्धनस्य योजना कृता अस्ति हुवावे प्रमाणीकरणे ICT आधारभूतसंरचना, मूलभूतसॉफ्टवेयरं हार्डवेयरं च समाविष्टम् अस्ति, तथा च विश्वे ८९०,००० जनाः हुवावे प्रमाणीकरणं प्राप्तवन्तः, येषु ३०,००० जनाः HCIE प्रमाणीकरणं प्राप्तवन्तः Huawei इत्यस्य HCIA/P/E-Storage Level 3 प्रमाणीकरणं 14 वर्षाणि 3 पुनरावृत्तयः च गतः, तथा च 35,000 तः अधिकानि भण्डारण-उन्मुखाः तकनीकीप्रतिभाः प्रशिक्षिताः, येषु 3,200 तः अधिकाः HCIE-स्तरस्य विशेषज्ञाः अपि सन्ति
Xpeng Motors : दीदी इत्यस्य स्मार्टकारविकासव्यापारसम्पत्त्याः अधिग्रहणार्थं SOP वितरणं जातम्
अगस्तमासस्य १३ दिनाङ्के एक्सपेङ्ग् मोटर्स् इत्यनेन घोषितं यत् निदेशकमण्डलेन घोषितं यत् कम्पनी २०२४ तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्के सामान्यग्राहिभ्यः विक्रयणार्थं वितरणार्थं च बृहत्-उत्पादितस्य वाहनस्य मोना इत्यस्य उत्पादनं आरब्धवती अस्ति, अतः शेयरक्रयणसमझौतेन एसओपी-माइलस्टोन् अस्ति प्राप्तः । २०२४ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनात् आरभ्य बुद्धिमान् शुद्धविद्युत्-हैचबैक्-कूपे Xpeng MONA M03 इत्यस्य प्रदर्शनीकारानाम् प्रथमः समूहः क्रमशः देशे Xpeng Motors शोरूमेषु आगतः तदनुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के एसओपी-प्रसवः अभवत् ।
CATL: सर्व-ठोस-अवस्था-बैटरी-इत्यस्य लघु-बैच-उत्पादनं २०२७ तमे वर्षे सम्भवति इति अपेक्षा अस्ति
अगस्तमासस्य १३ दिनाङ्के CATL इत्यनेन अन्तरक्रियाशीलमञ्चे उक्तं यत् कम्पनी सर्व-ठोस-स्थिति-बैटरीषु दृढतया निवेशं कुर्वती अस्ति, तस्याः प्रौद्योगिकी च उद्योगे अग्रणी-स्तरस्य अस्ति, २०२७ तमे वर्षे लघु-बैच-उत्पादनं प्राप्तुं शक्नोति
प्रतिवेदन/प्रतिक्रिया