समाचारं

ई-वाणिज्यस्य द्वितीयवक्रस्य कृते प्रयासं कुर्वन्तु, त्सिङ्गटाओ बियर महोत्सवः 23 मिलियन युआन् इत्यस्य ऑनलाइन विक्रयं प्राप्नोति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा संजाल समाचार वाणिज्यम्, संस्कृतिः पर्यटनं च, उद्योगं, ब्राण्डिंग् च सहितं "बीयर+" मञ्चप्रभावस्य गहनतया अन्वेषणं कुर्वन् अस्मिन् वर्षे किङ्ग्डाओ अन्तर्राष्ट्रीयबीयरमहोत्सवे ई-वाणिज्यस्य द्वितीयवक्रस्य विकासं आरब्धम् अस्ति आँकडानुसारं २४ दिवसीयस्य अक्टोबर-उत्सवस्य २३ मिलियन युआन्-रूप्यकाणां ऑनलाइन-विक्रयः अभवत् ।
ऑक्टोबरफेस्टस्य समये बीयरं खाद्यकूपनं च, बीयरमार्की छूटसंकुलं, काल्पनिकद्वीपविषयपार्कस्य मजेदारटिकटं, सांस्कृतिकं रचनात्मकं च उत्पादविशेषप्रस्तावः... किङ्ग्डाओ गोल्डन् बीच बियर सिटी हाजिउ अध्ययनकक्षस्य "किङ्ग्डाओ अन्तर्राष्ट्रीयबीयर महोत्सवः" लाइवप्रसारणकक्षे , प्रत्येकं Big anchors उत्साहेन प्रतिदिनं विभिन्नानां Oktoberfest उत्पादानाम् प्रचारं कुर्वन्ति।
त्सिङ्गटाओ बीयर महोत्सवस्य आयोजनसमितेः प्रभारी सम्बद्धस्य व्यक्तिस्य मते अस्मिन् वर्षे त्सिङ्गताओ बीयर महोत्सवे तथा नवीनप्राच्यसंस्कृतिः पर्यटनं च संयुक्तरूपेण बीयरमहोत्सवस्य कृते डौयिन् मॉलस्य निर्माणं कृतवन्तः, तथा च १० प्रतिबद्धताः १० सेवाः च प्रारब्धवन्तः, यत्र “उच्चगुणवत्ता” अपि अस्ति सामग्री” तथा “उचितशुल्कं” किङ्ग्डाओ बियर महोत्सवस्य ई-वाणिज्य ब्राण्ड् स्थापयन्तु। द्वे पक्षे पर्यटनस्य तथा लाइवप्रसारणस्य ई-वाणिज्यपद्धतीनां संयोजनं कृत्वा पर्यटन-उत्पादानाम् प्रत्येकं विवरणं गभीरतया प्रदर्शयन्ति, रूपान्तरण-दूरं अधिकं न्यूनीकरोति, सम्पर्कस्य दक्षतायां सुधारं करोति, तथा च "मुखेन वचनं + तृणरोपणम्" इत्यस्य द्विगुणलाभान् प्रवर्धयति च पर्यटन उत्पाद।
तदतिरिक्तं किङ्ग्डाओ अन्तर्राष्ट्रीय बीयर महोत्सवेन घरेलु ई-वाणिज्य कम्पनीभिः सह अपि सहकार्यं कृत्वा "किङ्ग्डाओ यांक्सुआन्" ई-वाणिज्य मञ्चः निर्मितः, यथा डौयिन् "किङ्ग्डाओ यांक्सुआन्" आधिकारिकं खातं, विडियो खाता "किङ्ग्डाओ यांक्सुआन्" आधिकारिकं खातं, तथा "Qingdao Yanxuan" आधिकारिकखाता मिनी कार्यक्रमाः इत्यादयः ऑक्टोबरफेस्ट् इत्यस्य ऑनलाइन शॉपिंग मञ्चरूपेण कार्यं कुर्वन्ति । "किंग्डाओ सख्तचयनम्" मुख्यतया किङ्ग्डाओ-नगरस्य प्रसिद्धानि पश्चिमतटविशेषतानि, ऑक्टोबरफेस्ट्-विशेषता-उत्पादाः इत्यादीनि प्रदाति, यथा किङ्ग्सी-शिल्प-बीयर, वेइवो हर्मेस्-फेशियल-मेकअप-सेट्-उपहार-पेटी इत्यादीनि, तथा च नेटिजन-जनानाम् लाभस्य आनन्दं प्राप्तुं विविध-प्रचार-विधिनाम् उपयोगं करोति .
किङ्ग्डाओ वेस्ट् कोस्ट् न्यू डिस्ट्रिक्ट् इत्यनेन प्रकाशितस्य आँकडानुसारम् अस्मिन् वर्षे किङ्ग्डाओ अन्तर्राष्ट्रीय बियर महोत्सवे कुलम् २३ मिलियन युआन् ऑनलाइन विक्रयणं प्राप्तम्।
ई-वाणिज्यस्य विकासस्य पृष्ठतः अन्तिमेषु वर्षेषु किङ्ग्डाओ-बीयर-महोत्सवे पर्यटकानाम् संख्यायां, बीयर-सेवनस्य च मन्दता अस्ति । आधिकारिकदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे किङ्ग्डाओ-बीयर-महोत्सवे ६१७ लक्षं पर्यटकाः आगमिष्यन्ति, २७०० टन-बीयरस्य सेवनं च भविष्यति । अस्मिन् वर्षे किङ्ग्डाओ-बीयर-महोत्सवे ६३.६ लक्षं पर्यटकाः आगताः, २८०० टन-बीयरस्य सेवनं च कृतम् ।
"यद्यपि त्सिङ्गटाओ बियर महोत्सवस्य वर्तमानं ऑनलाइन-आयः तुल्यकालिकरूपेण अप्रमुखः अस्ति, तथापि विभिन्नचिह्नानां आधारेण आयोजकः ई-वाणिज्य-मञ्चस्य द्वितीयं वक्रं निर्मातुं परिश्रमं कुर्वन् अस्ति, शाण्डोङ्ग-वित्त-अर्थशास्त्र-विश्वविद्यालयस्य प्रासंगिकविशेषज्ञाः मन्यन्ते यत् एषा संख्या of offline participants in the Oktoberfest उपभोगस्य उपभोगस्य च क्षमतायाः सीमा अस्ति, परन्तु ऑनलाइन साझा बियर महोत्सवानां कृते स्थानं प्रायः विशालं भवति ई-वाणिज्यस्य द्वितीयवक्रस्य विकासः किङ्ग्डाओ बियर महोत्सवस्य कृते अपरिहार्यः विकल्पः भवितुम् अर्हति break through" तथा "break the circle" इति तस्य कार्येषु ।
सिङ्गताओ बीयर महोत्सवस्य मुख्यपरामर्शदाता लिन् ज़िंग्यु इत्यनेन अपि उक्तं यत् त्सिङ्गटाओ बीयर महोत्सवस्य भविष्ये ऑनलाइन-अफलाइन-विकासे अस्माभिः स्वस्य चित्रणं अधिकं सटीकं करणीयम्, स्वस्य आध्यात्मिकलक्षणं सांस्कृतिकविशेषतां च निर्मातव्यं, स्वस्य सांस्कृतिकप्रतिमानं च निर्मातव्यम्। (किंग्क्सुआन्) २.
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया