2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"किमर्थं सर्वदा सायंकाले वर्षा आरभ्यते?", अनेके नागरिकाः आविष्कृतवन्तः यत् बीजिंग-नगरस्य जलप्रलय-ऋतौ प्रायः सायंकाले, रात्रौ च वर्षा भवति
एषा भावना खलु वैज्ञानिकदत्तांशैः समर्थिता अस्ति । ग्रीष्मकाले एषा "रात्रौ वर्षा" घटना न केवलं बीजिंगनगरे एव भवति, अपितु सम्पूर्णे बीजिंग-तियान्जिन्-हेबेई-क्षेत्रे अपि भवति ।मौसमविभागेन २००५ तः २०२३ पर्यन्तं बीजिंग-तिआन्जिन्-हेबेई-क्षेत्रस्य नगरानां वर्षा-आँकडानां विश्लेषणं कृत्वा ज्ञातं यत् जुलै-अगस्त-मासेषु अधिकांशनगरेषु वर्षाप्रवणकालाः १९ तः २२ वादनपर्यन्तं केन्द्रीकृताः आसन्तेषु ताइहाङ्गपर्वतेषु चेङ्गडे, झाङ्गजियाकोउ, शिजियाझुआङ्ग इत्यादिषु नगरेषु वर्षा अधिकतया प्रातःकाले मध्याह्नपर्यन्तं भवति यदा तु बीजिंग, तियानजिन्, काङ्गझौ, इत्यादिषु मैदानीक्षेत्रेषु स्थितेषु नगरेषु "रात्रौ वर्षा" अधिका स्पष्टा भवति; ताङ्गशन ।
संवाददाता ज्ञातवान् यत् मौसमविभागस्य आँकडानां माध्यमेन बीजिंग-तिआन्जिन्-हेबेई-प्रदेशस्य विभिन्ननगरेषु जुलै-अगस्त-मासेषु वर्षादिनानां सञ्चितसङ्ख्यायाः माध्यमेन स्पष्टतया द्रष्टुं शक्यते यत् नित्यं “रात्रौ वर्षा” इत्यस्य महत्त्वपूर्णलक्षणेषु अन्यतमम् अस्ति उत्तरचीनमैदाने ग्रीष्मकालीनवृष्टिः भवति ।अतः ग्रीष्मकाले "रात्रौ वर्षा" इति घटना किमर्थम् एतावत् प्रचलति ?
मौसमविभागेन व्याख्यातं यत् वर्षाऋतौ बीजिंग-तिआन्जिन्-हेबेई-क्षेत्रे वर्षा मुख्यतया पूर्व एशियायाः ग्रीष्मकालीनमानसूनस्य प्रभावेण प्रभाविता भवति ग्रीष्मकालीनमानसूनस्य आगमनानन्तरं वायव्यप्रशान्तसागरीयः उपोष्णकटिबंधीयः उच्चः (अतः परं "उपोष्णकटिबंधीयः उच्चः" इति उच्यते) उत्तरदिशि दूरतरं स्थितः अस्ति, तस्य पश्चिमदिशि निम्नस्तरीयः जेट्-धारा उत्पद्यतेरात्रौ न्यून-उच्चतायाः जेट्-धाराणां सुदृढीकरणं "रात्रौ वर्षा" इत्यस्य मुख्यकारणम् अस्ति ।
दिने सौरविकिरणतापनस्य प्रभावात् भूमितापमानं तुल्यकालिकरूपेण अधिकं भवति, सीमास्तरस्य वायुमण्डलीय अशान्तिक्रियाकलापः तुल्यकालिकरूपेण प्रबलः भवति, उपरितनवायुना सह मिश्रणप्रभावः च प्रबलः भवति the air, causing the intensity of the low-altitude jet stream to weaken .यदा रात्रौ निम्नस्तरीयाः जेट्-विमानाः सुदृढाः भवन्ति तदा उपोष्णकटिबंधीय-उच्चस्य वायव्य-प्रान्ते निम्न-स्तरीय-विमानानाम् वामे च स्थितः बीजिंग-तिआन्जिन्-हेबे-प्रदेशः निम्नस्तरीय-वायु-समागम-क्षेत्रे स्थितः भवति उदयमानवायुना "रात्रवृष्टिः" इति घटना प्रवृत्ता भवति ।
तदतिरिक्तं स्थलाकृतिवितरणस्य न्यून-उच्चतायाः जेट्-धाराणां तीव्रतायां अपि निश्चितः प्रभावः भवति, दक्षिणतः हेबे-नगरात् बीजिंगपर्यन्तं पश्चिमदिशि ताइहाङ्ग-पर्वताः, पूर्वदिशि च मैदानाः सन्ति अतः उपत्यकावायुसदृशं तापसञ्चारः भविष्यति be formed.रात्रौ पर्वतवायुः डुबति, साधारणवायुः च उत्तिष्ठति, वायुमण्डलीयतापवायुस्य प्रभावेण तापमानस्य ढालः न्यून-उच्चतायाः जेट्-प्रवाहं सुदृढं करोति, तस्मात् रात्रौ वर्षायाः घटनां प्रवर्धयति
यद्यपि "सप्त अधः अष्ट च उपरि" इति मुख्यजलप्रलयस्य ऋतुः अर्थात् मुख्यवृष्टिकालस्य विदाई अधुना कृता अस्ति तथापि बीजिंग-तिआन्जिन्-हेबेई-प्रदेशः अद्यापि जलप्रलयस्य ऋतौ अस्तिपूर्वानुमानात् न्याय्यं यत् अस्मिन् सप्ताहे बीजिंगनगरे वज्रपाताः बहुधा भविष्यन्ति, अद्यापि बीजिंगनगरे वर्षाप्रभावस्य विषये सजगता आवश्यकी अस्ति। कृपया मौसमविभागेन जारीकृतेषु मौसमपूर्वसूचनासु चेतावनीसूचनासु च ध्यानं दत्तव्यं, वर्षासाधनं पूर्वमेव सज्जीकरोतु, रात्रौ वर्षणस्य यातायातस्य प्रभावे च ध्यानं ददातु। पादचालनकाले जलयुक्तानि मार्गाणि परिहरितुं सावधानाः भवन्तु, वाहनचालनकाले वेगं न्यूनीकर्तुं, वाहनानां मध्ये दूरं स्थापयितुं च सावधानाः भवन्तु, पार्किङ्गं कुर्वन् उच्चतरं स्थानं चिन्वन्तु , दूरभाषस्तम्भाः इत्यादयः उच्छ्रितवस्तूनाम् पार्श्वे ।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : लुओ कियानवेन्
प्रक्रिया सम्पादकः U022