समाचारं

सुन्दरं वचनं सुन्दरं दृश्यं च, नेत्रयोः मनः च शान्तं!

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


एकः शब्दः】 जनाः अतिस्पष्टतया जीवितुं न शक्नुवन्ति। यथा कथ्यते, यदि त्वं हृदयं फुफ्फुसं च खनसि तर्हि त्वं श्रमं प्राप्स्यसि, परन्तु यदि त्वं हृदयहीनं जीवसि तर्हि त्वं श्रान्तः न भविष्यसि।


द्विशब्दः】सन्तुष्टः भूमौ सुप्तः स्वर्गे स्थितः इव अनुभूयते;


त्रयःशब्दः】यदि भवान् पर्याप्तः उत्तमः नास्ति तर्हि सम्पर्काः व्यर्थाः भवन्ति ते न अनुसृताः अपितु आकृष्टाः भवन्ति। समानविनिमयेन एव वयं यथोचितं साहाय्यं प्राप्तुं शक्नुमः - यद्यपि शीतं ध्वन्यते तथापि सत्यम्।


चतुःशब्दः】यदि भवान् सफलः भवति तर्हि हरितशाकभोजनं स्वास्थ्यं निर्वाहनम् इति कथ्यते यदि भवान् असफलः भवति तर्हि हरितशाकभोजनं जर्जरम् इति उच्यते; एषः कुक्कुटस्य सूपः नास्ति, एतत् जीवनम् अस्ति।


पंचंशब्दः】यदि हृदयं सरलं भवति तर्हि जगत् सरलं भविष्यति, यदि हृदयं स्वतन्त्रं भवति तर्हि जीवनं स्वतन्त्रं भविष्यति, यत्र यत्र गच्छसि तत्र सुखं भविष्यति। गर्विते मन्दतां कुण्ठिते च दूरं पश्यतु।


षष्टंशब्दः】अन्यस्य दयालुतां दुर्बलतां न मन्यताम्, एकप्रकारस्य उदारता अस्ति, परस्य सहिष्णुतां कायरता इति न मन्यताम्, एकप्रकारस्य करुणा एव। केवलं यतः सद्भावः सहजतया न क्रुद्धः भवति तस्य अर्थः न भवति यत् सः न क्रुद्धः भविष्यति;


सप्तशब्दः】यदा भवन्तः धनं प्राप्तुं कष्टं, भावनात्मकं विघ्नाः, करियरविलम्बं, प्रसवस्य वेदना, विरहस्य वेदना च अनुभवन्ति तदा भवन्तः अवगमिष्यन्ति यत् दैवस्य अतिरिक्तं कस्यचित् अनुग्रहः न भविष्यति यदा भवन्तः सुलभं अनुभवन्ति तदा कश्चन अपि पालनं करोति भवतः कृते भवतः वस्तूनाम्।


अष्टशब्दः】तथाकथितं कार्यं : वयं स्वप्राणानां धनेन आदानप्रदानं कुर्मः, ततः स्वप्राणानां मोचनार्थं धनस्य उपयोगं कुर्मः। तथाकथितं जीवनम् : जीवनस्य प्रथमार्धे स्वास्थ्यस्य धनस्य आदानप्रदानं, जीवनस्य उत्तरार्धे च स्वास्थ्यस्य आदानप्रदानात् अधिकं किमपि नास्ति!


नवंशब्दः】अतिसरलः व्यक्तिः भवतु, भवतः सह सहजता भविष्यति। अन्येषां प्रति कामनापूर्वकं पूर्तिं मा कुरुत यदा भवन्तः मिलनशीलाः भवितुम् प्रयतन्ते तदा भवन्तः सर्वेषां प्रति सौन्दर्यं कर्तुं न प्रयोजनम्, ते च भवन्तं न दास्यन्ति।


दशमशब्दः】दुःखं मा कुरुत, जगत् एतादृशम् अस्ति । चिन्ता मा कुरुत, नेत्राणि निमील्य किञ्चित् निद्रां प्राप्नुत, कदाचित् श्वः किमपि नूतनं भविष्यति।


मम मित्राणां स्वास्थ्यं सुखं च कामना!