2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दत्तांशः निधिः अस्ति
दत्तांशनिधिः
स्टॉकव्यापारस्य चिन्ता न्यूना
अष्टमः भविष्यस्य संजालविकाससम्मेलनं २०२४ तमस्य वर्षस्य अगस्तमासस्य २१ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं भविष्यति।बैंगनीपर्वतप्रयोगशाला त्रीणि प्रमुखाणि परिणामानि प्रकाशयिष्यति।
पर्पल माउण्टन् प्रयोगशालायाः अनुसारं १२ अगस्तदिनाङ्के नानजिङ्ग्-नगरे ८ तमे भविष्यस्य संजालविकाससम्मेलनस्य पत्रकारसम्मेलनं आयोजितम् आसीत् । चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः, बैंगनीपर्वत-प्रयोगशालायाः मुख्यवैज्ञानिकः च लियू युन्जी, नानजिङ्ग्-नगरपालिका-विज्ञान-प्रौद्योगिकी-ब्यूरो-इत्यस्य उपनिदेशकः वाङ्ग-युआन्हुआ च पत्रकारसम्मेलने भागं गृहीतवन्तौ
पत्रकारसम्मेलने शिक्षाविदः लियू युन्जी इत्यनेन प्रकटितं यत् दशवर्षेभ्यः अधिकेभ्यः योजनायाः प्रयासानां च अनन्तरं CENI (Future Network Experiment Facility) इति विशालं वैज्ञानिकं यन्त्रं सम्पन्नं भविष्यति, प्रक्रियास्वीकारः सम्पन्नः भविष्यति, आधिकारिकतया च उपयोगे स्थापितः भविष्यति तथा च सेवाः प्रदत्ताः भविष्यन्ति। अपि,अस्मिन् वर्षे सम्मेलने त्रीणि प्रमुखाणि उपलब्धयः प्रकाशितानि भविष्यन्ति, यत्र विस्तृतक्षेत्रनिर्धारित-प्रकाशविद्युत्-अभिसरण-जाल-प्रौद्योगिकी, नवीन-समय-संवेदनशील-जाल-नियन्त्रण-प्रणाली, 6G-ताररहित-जालस्य कृते मिलीसेकेण्ड्-स्तरीय-वास्तविक-समय-गुप्तचर-प्रौद्योगिकी च सन्ति
कथ्यते यत् नानजिंग्-नगरे अष्टमः भविष्यस्य संजालविकाससम्मेलनं २०२४ तमस्य वर्षस्य अगस्तमासस्य २१ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं भविष्यति।सम्मेलनस्य विषयः "वैश्विकजालं भविष्यं निर्धारयति" इति अस्ति तथा च संजालस्य संचारस्य च क्षेत्रेषु प्रमुखवैज्ञानिकसंशोधनपरिणामाः प्रकाशिताः भविष्यन्ति सम्मेलने ।
बैंगनी पर्वतप्रयोगशाला चीनस्य जियांगसूप्रान्तस्य नानजिङ्गनगरे स्थिता अस्ति, यस्य उद्देश्यं राष्ट्रियरणनीतिकआवश्यकतानां सेवां कर्तुं प्रान्तेन नगरेण च संयुक्तरूपेण प्रवर्धितम् अस्ति
अस्मिन् वर्षे एप्रिलमासे आयोजिते २०२४ वैश्विक-६जी-प्रौद्योगिकीसम्मेलने पर्पल-माउण्टन्-प्रयोगशालायां ६जी-अन्ततः अन्तेपर्यन्तं व्यापकपरीक्षण-मञ्चः, ६जी-सेलुलर-मुक्त-वायरलेस्-प्रवेश-जाल-प्रणाली, मम देश ।
२०२२ तमस्य वर्षस्य आरम्भे पर्पल माउण्टन् प्रयोगशालायाः विश्वस्य प्रथमः ६G फोटॉन् टेराहर्ट्ज् वास्तविकसमये वायरलेस् संचरणसञ्चारप्रयोगः सम्पन्नः, २०२३ तमस्य वर्षस्य अन्ते यावत् वास्तविकसमये १Tbps इति संचरणदरः प्राप्तः5G इत्यस्य तुलने संचरणक्षमतायां 100 गुणा उन्नतिः भवति ।
अन्तिमेषु वर्षेषु मम देशस्य 6G प्रौद्योगिकी निरन्तरं सफलतां प्राप्नोति। अस्मिन् वर्षे जुलैमासे बीजिंग-विश्वविद्यालयस्य डाक-दूरसञ्चारस्य शिक्षाविदः झाङ्ग-पिङ्ग-इत्यनेन निर्मितं संचारं गुप्तचरं च एकीकृत्य विश्वस्य प्रथमं 6G-क्षेत्र-परीक्षण-जालं आधिकारिकतया विमोचितं यत् मम देशस्य संचारक्षेत्रे एषा सफलतायाः उपलब्धिः अस्ति तथा च सत्यापयति यत् 4G तथा... 5G लिङ्क्स् 6G संचरणक्षमतायाः व्यवहार्यता कर्तुं समर्थाः सन्ति।
अन्तर्राष्ट्रीयमानकीकरणसङ्गठनस्य प्रारम्भिकविकाससमयसूचनानुसारं 6G इत्यस्य व्यावसायिकीकरणं २०३० तमस्य वर्षस्य समीपे भविष्यति अतः मम देशस्य कृते प्रमुखप्रौद्योगिकीनां भेदनार्थं, मानक उच्चभूमिं जब्धितुं, कृषिं कर्तुं च अग्रिमः ३ तः ५ वर्षाणि महत्त्वपूर्णः खिडकीकालः अस्ति उद्योगाः ।
अस्माकं देशः 6G उद्योगाय महत् महत्त्वं ददाति तथा च क्रमशः "चीनगणराज्यस्य राष्ट्रियस्यार्थिकसामाजिकविकासाय १४ तमे पञ्चवर्षीययोजना तथा च २०३५ तमस्य वर्षस्य दीर्घकालीनलक्ष्यस्य रूपरेखा", "१४ तमे पञ्चवर्षीययोजना" प्रकाशितवती अस्ति सूचना-सञ्चार-उद्योग-विकासाय", "14-पञ्चवर्षीय-योजना" "डिजिटल-अर्थव्यवस्था-विकास-योजना" तथा "14-पञ्च-वर्षीय-योजना राष्ट्रिय-सूचनाकरण-योजना" 6G-मूल-सिद्धान्तस्य निर्वाहार्थं "संभावितरूपेण 6G-जाल-प्रौद्योगिकी-भण्डारं विन्यस्तुं" प्रस्तावन्ति तथा प्रमुखप्रौद्योगिकीसंशोधनविकासः, तथा च 6G दृष्टिः, विशिष्टानि अनुप्रयोगपरिदृश्यानि तथा प्रमुखक्षमतासूचकप्रणाली इत्यादीनां निर्माणं लक्ष्यम्।
सम्प्रति अनेकेषु ए-शेयर-कम्पनीषु 4G तथा 5G उत्पादाः सन्ति तथा च 6G उत्पादानाम् अपि भण्डारः अथवा परिनियोजनं भवति ।
टोङ्गडिंग् इन्टरनेटसः अवदत् यत् कम्पनी 6G प्रौद्योगिक्याः विकासदिशि निकटतया ध्यानं ददाति तथा च भविष्ये स्वस्य मुख्यव्यापारेण सह सम्बद्धानि उत्पादानि समाधानं च समये एव परिनियोजयिष्यति।मैक्सिम टेक्नोलॉजीतत्र उक्तं यत् कम्पनी 6G प्रौद्योगिक्याः विकासस्य निरीक्षणं निरन्तरं करिष्यति तथा च 6G-सम्बद्धं पूर्वसंशोधनं तकनीकीभण्डारं च कर्तुं प्रयतते।
तदतिरिक्तं पर्पल् माउण्टन् प्रयोगशालायाः सह अनेके कम्पनीभिः सहकार्यं प्रकटितम् अस्ति ।शेङ्गलु संचारतत्र उक्तं यत् 5G मिलीमीटर् तरङ्गसञ्चारसंशोधनक्षेत्रे कम्पनीयाः हार्डवेयरसाधनानाम् नानजिंग् पर्पल माउण्टन् प्रयोगशालायाः सह अप्रत्यक्षसहकारः अस्ति।रचनात्मक सूचनासः अवदत् यत् कम्पनीयाः सहायककम्पनी चुआङ्गझी लिआन्हेङ्ग् सम्प्रति 5G दिशि पर्पल माउण्टन् प्रयोगशालायाः सह सहकार्यं कुर्वती अस्ति।
सिक्योरिटीज टाइम्स्·दबाओ इत्यस्य आँकडानुसारम् अधुना यावत् ए-शेयर 6G अवधारणायाः 17 स्टॉक्स् इत्यनेन वर्षस्य प्रथमार्धस्य प्रदर्शनस्य पूर्वानुमानं वा फ्लैश रिपोर्ट् वा प्रकाशितम्, येषु 7 कार्यप्रदर्शने वृद्धिः भविष्यति, 2 च परिवर्तनं कृतवन्तः a profit.
तियानफू संचारकम्पनी वर्षस्य प्रथमार्धे प्रायः ६३० मिलियन युआन् तः ६७७ मिलियन युआन् यावत् शुद्धलाभं प्रतिवेदयिष्यति इति अपेक्षां करोति, यत् वर्षे वर्षे १६७% तः १८७% यावत् वृद्धिः भवति कम्पनीयाः कथनमस्ति यत् वैश्विकदत्तांशकेन्द्रस्य निर्माणेन उच्चगति-आप्टिकल्-उपकरण-उत्पादानाम् माङ्गल्याः निरन्तरं निरन्तरं च वृद्धिः अभवत्, येन कम्पनीयाः सक्रिय-निष्क्रिय-उत्पाद-पङ्क्तौ राजस्व-वृद्धिः अभवत्
एतेषु पूर्व-प्रदर्शन-स्टॉक-वृद्धिषु बीजिंग-नगरस्य केचन निधयः अगस्तमासात् आरभ्य स्थानानि योजितवन्तः ।चीन सैटकॉम, चीन मोबाईल संचार, स्थानानि क्रमशः ३१.०२ मिलियन युआन्, २४ मिलियन युआन् च वर्धितानि ।
संचारं प्रति गतःअर्धवार्षिकप्रतिवेदनं प्रकाशितम् अस्ति, मूलकम्पन्योः कारणं शुद्धलाभः ९८.६९४९ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ५९.२३% वृद्धिः अभवत् जुलैमासे संस्थागतसर्वक्षणे यिवेई कम्युनिकेशन्स् इत्यनेन उक्तं यत् संजालस्य पुनरावर्तनीयं उन्नयनं, विदेशविस्तारस्य उत्साहः, नूतनव्यापारक्षेत्रेषु वृद्धिः, विदेशेषु प्रतियोगिनां निवृत्तिः च कम्पनीयाः विपण्यप्रवेशस्य दरं अधिकं वर्धयितुं साहाय्यं करिष्यति।
अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
सम्पादकः हे यु
प्रूफरीडिंग : वांग वी
दत्तांशनिधिः