2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झेजियांग राजधानी दिग्गजः फाङ्ग नेङ्गबिन् निरुद्धः अभवत्!
अगस्तमासस्य १३ दिनाङ्के सायंकाले झेजियांग-पैकेजिंग्-उद्योगस्य नेता दशेङ्गडा (६०३६८७.SH) इत्यनेन घोषितं यत् कम्पनीयाः वास्तविकनियन्त्रकस्य अध्यक्षस्य च फाङ्ग-नेङ्गबिन्-परिवारात् २०२४ तमस्य वर्षस्य अगस्त-मासस्य १३ दिनाङ्के सूचना प्राप्ता ।फाङ्ग-नेङ्गबिन्-परिवारस्य कृते अद्यैव सूचना प्राप्ता Luoyang शहर के Xigong जिला के पर्यवेक्षी समिति द्वारा जारीअवलोकयन्तु यत् फाङ्ग नेङ्गबिन् महोदयः निरुद्धः अभवत्, तस्य अन्वेषणं च कृतम्।
चित्रे दशेङ्गदाद्वारा निर्गतस्य घोषणायाः स्क्रीनशॉट् दृश्यते
झेजियांग-राजधानी-वृत्ते प्रसिद्धः इति नाम्ना ५५ वर्षीयः फाङ्ग-नेङ्गबिन्-इत्यस्य पूंजी-सञ्चालनस्य समृद्धः अनुभवः अस्ति .
दशेङ्गडा इत्यनेन घोषणायाम् उक्तं यत् सम्प्रति कम्पनी प्रासंगिककार्यस्य समुचितव्यवस्थां कृतवती अस्ति। कम्पनीयाः सम्पूर्णा शासनसंरचना अस्ति तथा च आन्तरिकनियन्त्रणतन्त्रं कम्पनीकानूनम्, शङ्घाई स्टॉक एक्सचेंजस्य स्टॉकलिस्टिंग् नियमाः, सूचीबद्धकम्पनीनां शासनसंहिता तथा च सम्बन्धितप्रणालीनां अनुसारं कार्यं करिष्यति संघ के नियम।
घोषणायाः तिथौ अन्ये निदेशकाः, वरिष्ठप्रबन्धकाः, कम्पनीयाः पर्यवेक्षकाः च सामान्यतया स्वकर्तव्यं निर्वहन्ति, कम्पनीयाः निदेशकमण्डलं सामान्यतया कार्यं करोति, कम्पनीयाः वित्तीय-उत्पादन-सञ्चालन-प्रबन्धन-स्थितयः च सामान्याः सन्ति
दशेङ्गडा इत्यनेन उक्तं यत् घोषणायाः तिथौ यावत् उपर्युक्तविषयाणां प्रगतेः निष्कर्षाणां च विषये कम्पनी न सूचितवती अस्ति, कम्पनी अनुवर्तनस्थितौ ध्यानं ददाति, प्रावधानानाम् आवश्यकतानां च सख्यं अनुपालनं करिष्यति प्रासंगिककायदानानां नियमानाञ्च, समये एव स्वस्य सूचनाप्रकटीकरणदायित्वं पूरयितुं प्रासंगिकजोखिमान् शीघ्रं कर्तुं च।
२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् फाङ्ग् नेङ्गबिन् १९६९ तमे वर्षे मार्चमासे जन्म प्राप्नोत्, स्नातकपदवी अस्ति, वरिष्ठः अर्थशास्त्री अस्ति, चीनपैकेजिंग् फेडरेशनस्य अष्टमपरिषदः उपाध्यक्षः अस्ति, चीनयुवा उद्यमिनः संघस्य उपाध्यक्षः च अस्ति १९९७ तमे वर्षे जूनमासात् आरभ्य सः शेङ्गडा ग्रुप् कम्पनी लिमिटेड् इत्यस्य उपाध्यक्षः, महाप्रबन्धकः, निदेशकमण्डलस्य अध्यक्षः च अभवत्, १९९९ तमे वर्षे अप्रैलमासे सः हाङ्गझौ न्यू शेङ्गडा इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य निदेशकः महाप्रबन्धकः च इति ।
शेङ्गडा-समूहस्य आधिकारिक-वीचैट्-सार्वजनिक-लेखे फाङ्ग-नेङ्गबिन्-इत्यनेन २० जुलै-दिनाङ्के शेङ्गडा-इण्टरप्राइज-संस्थायाः २०२४-अर्धवर्षीय-कार्य-सारांश-समागमे भागं गृहीतम्, सः च घरेलु-अन्तर्राष्ट्रीय-आर्थिक-स्थितेः विश्लेषणं कृतवान्, विभिन्नानां उद्योगानां विभागानां च कृते शेङ्गडा-संस्थायाः वास्तविक-कार्य-योजनाभिः सह संयोजनं कृतवान् in the first half of 2024. सारांशः कृतः, वर्षस्य उत्तरार्धस्य कार्यस्य आवश्यकताः च दर्शिताः।
फाङ्ग नेङ्गबिन् २० जुलै दिनाङ्के शेङ्गडा इन्टरप्राइज् इत्यस्य २०२४ तमस्य वर्षस्य अर्धवर्षीयकार्यसारांशसम्मेलने अपि भागं गृहीत्वा भाषणं कृतवान्
दशेङ्गडा इत्यस्य आधिकारिकजालस्थलस्य अनुसारं २००४ तमे वर्षे नवम्बरमासे अस्य कम्पनीयाः स्थापना अभवत्, तस्याः मुख्यालयः हाङ्गझौ-नगरे अस्ति । कम्पनी क्रमशः क्षियाओशान्, सूझोउ, यान्चेङ्ग्, चेङ्गडु, वुहान इत्यादिषु स्थानेषु १० अधिकानि सहायककम्पनयः स्थापितवन्तः, विदेशेषु च "डिजाइनं विपणनं च" एकीकृत्य डिजाइनसेवाकम्पनयः स्थापितवन्तः तथ्याङ्कानुसारं दाशेङ्गडा मुख्यतया कागजपैकेजिंगउत्पादानाम् अनुसन्धानं विकासं, उत्पादनं, मुद्रणं, विक्रयणं च कुर्वन् अस्ति । बुटीक सिगरेट बैग, अपघटनीय गूदा पर्यावरण अनुकूल मेज के बर्तन आदि।
फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य अनुसारं दशेङ्गडा एकः विशिष्टः पारिवारिकः व्यवसायः अस्ति । तेषु ७५ वर्षीयः फाङ्ग वुक्सियाओ निदेशकरूपेण कार्यं करोति, ४७ वर्षीयः फाङ्ग् कोङ्गी इत्ययं कम्पनीयाः निदेशकः अध्यक्षश्च अस्ति अस्य आकस्मिकस्य ग्रहणाधिकारस्य प्रभावः कम्पनीयां स्वतः एव दृश्यते।
दशेंग्डा एकः विशिष्टः पारिवारिकः व्यवसायः अस्ति चित्रे कम्पनीयाः स्थितिचित्रं दृश्यते ।
दशेङ्गडा इत्यस्य निवेशस्य परिदृश्यस्य क्रमणं कृत्वा तस्य मुख्यनिवेशाः झेजियांग-नगरे केन्द्रीकृताः सन्ति, तस्य व्यवसायः कागदपैकेजिंगस्य अपस्ट्रीम-डाउनस्ट्रीम-इत्येतयोः परितः परिभ्रमति हैनन् दा शेङ्गदा; फोर्नैक्स बीवी इत्यस्य व्यवसायः मुख्यतया पतलीपटलस्य प्रकाशविद्युत्क्षेत्रे केन्द्रितः अस्ति, यत्र कैडमियमटेलुराइड् पतलीपटलाः, पेरोव्स्काइट् च सन्ति । बाह्यविलयस्य अधिग्रहणस्य च माध्यमेन कम्पनीयाः राजस्वपरिमाणं अन्तिमेषु वर्षेषु वर्धितम्, परन्तु समग्रलाभप्रदता मूल्यनिपीडनस्य कारणेन आशावादी नास्ति
वित्तस्य दृष्ट्या २०२३ तमे वर्षे कम्पनी २.०१४ अरब युआन् परिचालन-आयम् अवाप्तवती, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे न्यूनता अभवत्; 15.94% इत्यस्य कम्पनीयाः अपुनरावृत्तिलाभहानियोः कटौतीं कृत्वा सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः प्राप्ता, अन्तिमः शुद्धलाभः 64.6552 मिलियन युआन् आसीत्, यत् वर्षे वर्षे 13.98% न्यूनता अभवत् दशेङ्गडा इत्यनेन उक्तं यत् २०२३ तमे वर्षे कम्पनीयाः परिचालन-आयः शुद्धलाभः च द्वयोः अपि न्यूनता भविष्यति ।मुख्यकारणं यत् दुर्बल-बाजार-उपभोगः, तीव्र-प्रतिस्पर्धा इत्यादिभिः कारणैः नालीदार-पैकेजिंग्-इत्यस्य यूनिट्-मूल्ये न्यूनता, सकल-लाभ-मार्जिनस्य च न्यूनता अभवत्
२०२४ तमे वर्षे प्रथमत्रिमासे दशेङ्गडा-संस्थायाः परिचालन-आयः ४६७ मिलियन-युआन् अभवत्, यत् सूचीकृत-कम्पनीनां भागधारकाणां कृते वर्षे वर्षे ४.५६% वृद्धिः अभवत्; .
पूर्वं कम्पनीयाः धनसङ्ग्रहप्रकल्पस्य अन्यस्य स्थगनस्य कारणेन विपण्यस्य ध्यानं आकृष्टम् आसीत् ।
२४ जून दिनाङ्के सायं दशेङ्गडा इत्यनेन एकां घोषणां जारीकृतं यत् "पल्प् मोल्ड्ड् एनवायरनमेंटली फ्रेंडली टेबलवेयर इंटेलिजेण्ट् आर एण्ड डी एण्ड् प्रोडक्शन बेस प्रोजेक्ट" (अतः परं "पर्यावरणमैत्रीपूर्ण टेबलवेयर परियोजना" इति उच्यते) यदा निर्धारितं भवति तदा तिथौ विस्तारयितुं योजना अस्ति usable state to June 2025. परियोजनायां द्वितीयवारं विलम्बः जातः।
तस्मिन् समये दशेङ्गडा इत्यनेन उक्तं यत् अधुना यावत् पर्यावरण-अनुकूल-मेज-सामग्री-परियोजनायाः प्रथम-चरणं मूलतः सम्पन्नं कृत्वा कार्ये स्थापितं, तथा च कारखाना-भवनानां, कार्यशालानां च द्वितीयचरणम् इत्यादीनां मुख्य-परियोजनानां निर्माणं सम्पन्नम् अस्ति प्रमुखसाधनानाम् सहायकसाधनानाञ्च क्रयणप्रगतिः मूलयोजनायाः अपेक्षया मन्दतां प्राप्तवती अस्ति ।
जून-मासस्य ४ दिनाङ्के आयोजिते २०२३ तमस्य वर्षस्य कार्यप्रदर्शन-समारोहे निवेशकानां प्रश्नानाम् उत्तरे यत् अस्मिन् वर्षे पर्यावरण-अनुकूलः मेज-सामग्री-व्यापारः सम्यक् मार्गे भवितुम् अर्हति वा इति, कम्पनीयाः कथनमस्ति यत् कम्पनीयाः निर्यातस्य, घरेलु-विक्रय-दलस्य च स्थापना आन्तरिक-विदेशीय-आधारितं कृतम् अस्ति market conditions and actively participated in वयं विदेशीयप्रदर्शनेषु भागं गृहीतवन्तः अस्माकं उत्पादानाम् कृते विविधविक्रयमार्गाः विकसितवन्तः वयं हालमेव अमेरिकी FDA तथा EU LFGB इत्यादीनां प्रासंगिकप्रमाणीकरणानि सम्पन्नवन्तः, तथा च पश्चात् ग्राहककारखानस्य सज्जतायै अन्येषां योग्यताप्रमाणपत्राणां प्रक्रियां निरन्तरं कुर्मः निरीक्षणं उत्पादनिर्यातञ्च।
गौणविपण्ये अगस्तमासस्य १३ दिनाङ्के दशेङ्गडा-नगरे दिवसे उतार-चढावः अभवत्, ०.४५% अधिकं ६.६३ युआन् इति मूल्ये समाप्तः, नवीनतमं विपण्यमूल्यं ३.६ अरब युआन् इति
२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं दशेङ्गडा-भागधारकाणां संख्या १२,६०० आसीत् ।
दशेङ्गडा-संस्थायाः वर्तमानं भागधारकाणां संख्या १२,६०० अस्ति
सम्पादन|||चेंग पेंग गै युआन्युआन
प्रूफरीडिंग |सः क्षियाओटाओ
दैनिक आर्थिकवार्तानां संकलनं कम्पनीघोषणाभ्यः, चीन-सिङ्गापुरजिंग्वेई, फाइनेन्शियल एसोसिएटेड् प्रेस, चीन सिक्योरिटीज जर्नल् इत्यादिभ्यः भवति