2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बार्सिलोना-क्लबस्य समक्षं नूतनाः आव्हानाः सन्ति । ते मूलतः आशां कुर्वन्ति स्म यत् ते पुर्तगाली-युग्म-तारकयोः फेलिक्स-कान्सेलो-योः उपयोगं निरन्तरं करिष्यन्ति, तथा च इदं प्रतीयते स्म यत् ब्लू मून-एट्लेटिको-मैड्रिड्-इत्यनेन सह वार्तायां न्यूनमूल्येन लक्ष्यं पूर्णं कर्तुं तेषां महान् अवसरः अस्ति परन्तु अनेके प्रबलाः प्रतियोगिनः सहसा सम्मिलिताः, तेषां योजनाः बाधितवन्तः, एषः निःसंदेहं लापोर्ट् इत्यस्य कृते कण्टकपूर्णः विषयः अस्ति ।
सम्प्रति मुख्यतया नूतनप्रशिक्षकेण मारेस्का इत्यनेन तस्य उच्चा मान्यतायाः कारणात् ब्लूस्-क्लबः फेलिक्स-विषये स्वस्य रुचिं पुनः प्रज्वलितवान् । क्लबस्य स्वामिनः निर्णयस्य समर्थनं कृत्वा स्थानान्तरणं पूर्णं कर्तुं बजटस्य अनुमोदनं कृतवन्तः । बार्सिलोना-क्लबस्य विलम्ब-वृत्त्या मेड्रिड्-नगरं असन्तुष्टः अस्ति, अल्वारेज्-महोदयस्य स्थानान्तरण-समस्यायाः समाधानार्थं धनसङ्ग्रहं कर्तुं च उत्सुकः अस्ति । अतः ते प्रायः ५ कोटि यूरो मूल्यं प्रस्तावितवन्तः, ब्लूस्-क्लबः च तस्य सहमतिम् अददात्, येन स्थानान्तरणस्य समाप्त्यर्थं अनुकूलाः परिस्थितयः निर्मिताः
तदतिरिक्तं एस्टन् विला अपि फेलिक्स् इत्यस्य विषये ध्यानं ददाति । तेषां मुख्यपक्षेषु एकं विक्रीतम् अस्ति, येन फेलिक्सस्य परिचयस्य स्थानं प्राप्यते । यद्यपि तेषां प्रदत्तं मूल्यं ब्लूस्-क्लबस्य अपेक्षया किञ्चित् न्यूनम् अस्ति तथापि अद्यापि ५ कोटि-यूरो-रूप्यकाणां समीपे एव अस्ति, यत् पर्याप्तं धनम् अस्ति । मैड्रिड्-देशः यथाशीघ्रं स्थानान्तरणं सम्पन्नं करिष्यति इति आशास्ति, अन्यथा अल्वारेज्-इत्यस्य परिचयः अधिकानि कष्टानि भवितुमर्हति ।
अस्मिन् सन्दर्भे बार्सिलोना-नगरस्य कृते स्थानान्तरण-विपण्ये अधिकानि कार्याणि कर्तुं कठिनं दृश्यते । यदि ते ब्लूस्-क्लबस्य अधिग्रहणं निवारयितुम् इच्छन्ति तर्हि स्पष्टतया अतीव विलम्बः जातः । तदतिरिक्तं फेलिक्सस्य व्यक्तिगताः इच्छाः अपि महत्त्वपूर्णाः सन्ति । सः गतवर्षे स्टैम्फोर्ड-सेतु-नगरं प्रति प्रत्यागन्तुम् आशां कृतवान् आसीत्, परन्तु तदानीन्तनः प्रबन्धकः मौरिसिओ पोचेटिनो इत्यनेन तत् प्रस्तावः अङ्गीकृतः । अधुना नूतनः प्रबन्धकः स्वस्य परिचये प्रबलरुचिं दर्शितवान्, येन फेलिक्सः आमन्त्रणं स्वीकुर्वितुं शक्नोति।
यद्यपि फेलिक्सस्य प्रदर्शनं अन्तिमेषु ऋतुषु उपरि अधः च अभवत् तथापि तस्य प्रतिभा अद्यापि स्पष्टा अस्ति तथा च पूर्वऋतुषु सः उत्तमं प्रदर्शनं कृतवान्, येन ब्लूस्-क्लबस्य ध्यानं आकर्षितम् परन्तु यथा यथा क्रीडकानां संख्या वर्धते तथा तथा ब्लूस्-क्लबस्य कृते सावधानीपूर्वकं विचारः करणीयः यत् कथं पङ्क्तिं समायोजयितुं शक्यते ।