समाचारं

पाठ्यपुस्तकेभ्यः समुदायपर्यन्तं Shandong Petrochemical University College of Big Data and Basic Sciences Qingxing Support Teaching Team स्वयंसेवी अभ्यासः समये एव अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dazhong.com इति वृत्तपत्रस्य संवाददाता Zhao Yining इति Dongying इत्यस्मात् रिपोर्ट् करोति
ग्रीष्मकालः रङ्गिणी, यौवनस्य शक्तिः कर्मणि च। जुलाईमासस्य आरम्भे शाण्डोङ्ग पेट्रोकेमिकलविश्वविद्यालयस्य बिग डाटा एण्ड् बेसिक साइंस इत्यस्य युवाशिक्षादलस्य युवानः स्वयंसेवकाः पूर्णतया उत्साहेन ग्रीष्मकालीनसामाजिकअभ्यासाय समर्पितवन्तः ते सोङ्गशानसमुदायस्य, वुहुआसमुदायस्य, युलानसमुदायस्य च बैच-रूपेण आगतवन्तः। यौवनस्य सामर्थ्यं प्रेमसमर्पणं च व्यावहारिककर्मभिः सह व्याख्यायते ।
सोङ्गशान समुदाये स्वयंसेवकाः सेवाप्रतिमानानाम् सक्रियरूपेण नवीनतां कर्तुं "फायरफ्लाई अकादमी" इत्यस्य मञ्चरूपेण उपयोगं कुर्वन्ति । वयं संस्कृति, शिक्षा, मनोरञ्जन, क्रीडा च पक्षेषु विशेषपाठ्यक्रमाः सावधानीपूर्वकं विकसितवन्तः, तथा च पहेलीप्रश्नानां, DIY twist पुष्पशिल्पानां, स्केचस्य, भित्तिचित्रस्य च, मजेदारक्रीडाक्रियाकलापस्य च माध्यमेन समुदायस्य बालकानां कृते समृद्धं रङ्गिणं च शिक्षणम् अनुभवं आनयामः। समुदाये बालकैः सह तेषां संवादेषु ते न केवलं ज्ञानं कौशलं च प्रसारयन्ति स्म, अपितु प्रेम्णः उष्णतां च प्रसारयन्ति स्म । एषः मनोरञ्जकः मनोरञ्जकः च मार्गः स्वयंसेवकाः बालकाः च मिलित्वा प्रेमस्य समर्पणस्य च आनन्दं अनुभवितुं, स्वयंसेवायाः दूरगामी महत्त्वं च अधिकं अवगन्तुं च शक्नुवन्ति
वुहुआ समुदाये सचिवः सन शिमिन् स्वयंसेवकानां नेतृत्वं कृत्वा सामुदायिकक्रियाकलापकेन्द्रं, वृद्धानां विश्वविद्यालयः, लघुशाकउद्यानम् इत्यादीनां महत्त्वपूर्णभवनानां भ्रमणं कृतवान् वुहुआ समुदायस्य शेङ्गली-तैलक्षेत्रस्य च गौरवपूर्ण-इतिहासस्य उपलब्धीनां च अवगमनेन छात्राणां देशस्य विकासस्य गहनतया अवगमनं भवति, यत् तेषां कठिन-अध्ययनस्य, प्रेरणा-सहितं देशस्य सेवां च कर्तुं आत्मविश्वासं, दृढनिश्चयं च प्रेरयति |.
युलान् समुदाये अभ्यासनेता समुदायस्य मूलभूतस्थितेः, सेवापरियोजनानां, दैनिककार्यप्रक्रियाणां च विस्तरेण परिचयं कृतवान्, तथा च स्वयंसेवकाः सामुदायिकपुस्तकालयस्य, बहुकार्यात्मकभवनस्य, Xueerxuetang इत्यादीनां भ्रमणं कृतवन्तः। तदतिरिक्तं स्वयंसेवकाः "Dongying Youcheng Overseas Talent Innovation and Entrepreneurship Park" इत्यस्य विशेषव्याख्याने भागं ग्रहीतुं सौभाग्यं प्राप्तवन्तः तथा च प्रतिभादलनिर्माणस्य नवीनतायाः उद्यमशीलतायाश्च महत्त्वं गभीरं अवगतवन्तः। एतेन क्रियाकलापेन न केवलं स्वयंसेवकानां सामुदायिकसंस्कृतेः गहनतया अवगमनं जातम्, अपितु तेषां क्षितिजं विचाराः च विस्तृताः अभवन् ।
अग्रिमे चरणे, बिग डाटा एण्ड् बेसिक साइंसेज्स् स्कूल् सामुदायिकस्वयंसेवीसेवानां सामाजिकाभ्याससंसाधनानाञ्च पूर्णं उपयोगं करिष्यति तथा च टैपं करिष्यति, जीवनस्य सर्वेषां वर्गानां सह सक्रियरूपेण सहकार्यस्य अभ्यासमञ्चस्य निर्माणं करिष्यति, क्रमेण अभ्यासचैनलस्य विस्तारं करिष्यति, तथा च नूतनजीवनशक्तिं प्रविशति तथा च विद्यालयस्य द्रुतविकासाय गतिः।
प्रतिवेदन/प्रतिक्रिया