समाचारं

ली जियाचाओ इत्यनेन पेरिस-ओलम्पिक-क्रीडायां ऐतिहासिकसफलतायाः हाङ्गकाङ्ग-चीन-दलस्य अभिनन्दनं कृतम्: सर्वेषां हाङ्गकाङ्ग-नागरिकाणां गर्वः कृतः!

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[वैश्विकजालप्रतिवेदनम्] हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य (SAR) सर्वकारेण ११ अगस्तदिनाङ्के एकं प्रेसविज्ञप्तिः जारीकृता यत् २०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकक्रीडायाः समाप्तिः अभवत् इति हाङ्गकाङ्गस्य SAR मुख्यकार्यकारी ली का-चाओ चीनदेशस्य हाङ्गकाङ्गस्य प्रदर्शनस्य सारांशं दत्तवान् टीमं कृत्वा अस्मिन् आयोजने ऐतिहासिकसाधनानां कृते सर्वेषां क्रीडकानां हार्दिकं अभिनन्दनं कृतवान्, तथा च क्रीडकानां कृते दृढसमर्थनार्थं समाजस्य सर्वेषां क्षेत्राणां धन्यवादं कृतवान्।
प्रेसविज्ञप्त्यानुसारं ली जियाचाओ इत्यनेन उक्तं यत् २०२४ तमे वर्षे पेरिस-ओलम्पिक-क्रीडायां हाङ्गकाङ्ग-क्रीडकाः असाधारणं शक्तिं प्रदर्शितवन्तः, ४ क्रीडासु कुलम् २ स्वर्णपदकानि २ कांस्यपदकानि च प्राप्तवन्तः तस्मिन् एव ओलम्पिकक्रीडायां पदकं प्राप्तवान् । प्रत्येकं हाङ्गकाङ्ग-क्रीडकः स्वप्रतिभां प्रदर्शयति, ओलम्पिक-मञ्चे च सर्वं गच्छति । "परिणामः किमपि न भवतु, ते स्वस्य दृढनिश्चयं, धैर्यं, इच्छाशक्तिं च पूर्णतया प्रदर्शितवन्तः, स्वस्य व्यावसायिकं मनोवृत्तिं, क्रीडकौशलं च प्रदर्शितवन्तः। हाङ्गकाङ्ग-नागरिकाः अहं च गभीरं प्रेरितौ, भावुकौ च अभवताम्। हाङ्गकाङ्ग-क्रीडकानां उच्चस्तरीय-प्रदर्शनेन सर्वं हाङ्ग-काङ्गं कृतम् अस्ति काङ्ग-नागरिकाः गर्विताः।तेषु प्रत्येकं हाङ्गकाङ्ग-नागरिकाणां हृदयेषु नायकः अस्ति।"
"अस्मिन् ओलम्पिकक्रीडायां हाङ्गकाङ्ग-क्रीडकाः उत्कृष्टं प्रदर्शनं कृतवन्तः । स्वस्य प्रयत्नानाम् अतिरिक्तं प्रशिक्षकाणां समर्थनदलानां च समर्पणं सावधानीपूर्वकं प्रशिक्षणं च अस्ति, हाङ्गकाङ्ग-क्रीडासंस्थायाः (HKSI), हाङ्गकाङ्ग-क्रीडासङ्घस्य, ओलम्पिकस्य च समितिः तथा विभिन्नाः क्रीडासङ्घाः वैज्ञानिकसंशोधनपरिणामैः सह क्रीडकानां प्रदर्शनं सुधारयितुम् अहं स्थानीयविश्वविद्यालयानाम् वैज्ञानिकसंशोधनदलानां च धन्यवादं करोमि।
ली जियाचाओ इत्यनेन उक्तं यत् विगतसप्ताहद्वये विभिन्नाः कार्यक्रमाः नागरिकान् एकीकृत्य गृहे, "वाइब्रेण्ट् ओलम्पिक व्यूइंग स्टेशन" इत्यत्र अपि च शॉपिङ्ग् मॉल इत्यादिषु स्थानेषु अपि क्रीडकानां कृते उत्साहवर्धनार्थं समर्पिताः, एकीकृताः च। २०२४ तमे वर्षे पेरिस-ओलम्पिक-क्रीडायां क्रीडकानां उत्तमं प्रदर्शनं हाङ्गकाङ्ग-क्रीडायाः विकासे नूतनं गतिं प्रविष्टवान्, येन अधिकाः व्यवसायाः नागरिकाः च हाङ्गकाङ्ग-क्रीडकानां समर्थनं कुर्वन्ति, तथैव सामाजिकवातावरणं उत्तेजयन्ति, नागरिकान् अधिकं व्यायामं कर्तुं प्रोत्साहयन्ति च एसएआर-सर्वकारः नीतीनां, सुविधानां, संसाधनानाम् च दृष्ट्या हाङ्गकाङ्ग-क्रीडायाः विकासाय निरन्तरं समर्थनं करिष्यति ।
ली जियाचाओ इत्यनेन अपि उक्तं यत् अल्पकालीनरूपेण महत्त्वपूर्णाः क्रीडाकार्यक्रमाः भविष्यन्ति, यथा अस्मिन् मासस्य अन्ते भवितुं शक्नुवन्तः २०२४ तमस्य वर्षस्य पेरिस् पैरालिम्पिकक्रीडा, १५ तमे राष्ट्रियक्रीडा, गुआङ्गडोङ्ग-नगरेण सह-आयोजकत्वेन १२ तमे राष्ट्रिय-विकलाङ्ग-क्रीडा च , हाङ्गकाङ्ग-मकाओ-देशयोः आगामिवर्षस्य अन्ते नवम-विशेष-ओलम्पिक-क्रीडायाः च "मम विश्वासः अस्ति यत् समाजस्य सर्वे क्षेत्राः हाङ्गकाङ्ग-क्रीडकानां क्रीडासु प्रकाशं कर्तुं समर्थनं निरन्तरं करिष्यन्ति तथा च हाङ्गकाङ्ग-भावनाम् दर्शयिष्यन्ति यत् न करिष्यति।" त्यजति।"
हाङ्गकाङ्ग वेन्हुई डॉट कॉम इत्यस्य अनुसारं ३३ तमे ओलम्पिकक्रीडायां चीनदेशस्य हाङ्गकाङ्गप्रतिनिधिमण्डलेन इतिहासे सर्वोत्तमानि परिणामानि प्राप्तानि, येन हाङ्गकाङ्गसमाजस्य सकारात्मकशक्तिः प्रसारिता, हाङ्गकाङ्गस्य सर्वेषां वर्गानां भावनां च महती प्रेरणा प्राप्ता। हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रे केन्द्रजनसर्वकारस्य सम्पर्ककार्यालयेन हाङ्गकाङ्गप्रतिनिधिमण्डलाय अभिनन्दनसन्देशः प्रेषितः।
राज्यपरिषदः हाङ्गकाङ्ग-मकाओ-कार्यालयेन अपि हाङ्गकाङ्ग-चीन-प्रतिनिधिमण्डलाय अभिनन्दनसन्देशः प्रेषितः, तत्र उक्तं यत् ३३ तमे ओलम्पिकक्रीडायां हाङ्गकाङ्ग-चीन-प्रतिनिधिमण्डलस्य क्रीडकाः प्रथमं मैत्री-प्रतियोगितायाः क्रीडा-भावनायाः समर्थनं कृतवन्तः | द्वितीयं, तथा च कष्टेभ्यः न बिभेति स्म, प्रथमं स्पर्धां कर्तुं साहसं कृतवन्तः, २ स्वर्णपदकानि २ कांस्यपदकानि च प्राप्तवन्तः, इतिहासस्य सर्वोत्तमः परिणामः । भवान् निरन्तरं आत्मसुधाराय, परिश्रमं, अग्रणीभावना च प्रयतते, लायन रॉक् इत्यस्य भावनायाः सजीवरूपेण व्याख्यां करोति, परिश्रमस्य नूतनयुगे हाङ्गकाङ्ग-युवानां भावनां दर्शयति, तेषां स्वप्नानां अनुसरणं च करोति, युवानां नूतनं अध्यायं च लिखति | हाङ्गकाङ्गस्य आख्यायिकायाः ​​कृते मातृभूमिः भवतः विषये गर्वितः अस्ति।
प्रतिवेदन/प्रतिक्रिया