सूर्यास्तः WeChat Moments इत्यत्र पटलं प्रकाशयति, युवानः चेक-इन-स्थानेषु चेक-इनं कर्तुं समागच्छन्ति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विगतदिनेषु बीजिंग-नगरस्य आकाशे भव्य-सूर्यस्तम्भः निरन्तरं दृश्यते, "शीत-भंवर-नीलः" च सामाजिक-माध्यम-वृत्तं प्लावितवान्, येन बहूनां युवानः प्रमुख-लोकप्रिय-आकर्षणस्थानेषु गत्वा चेक-इन-करणाय आकर्षिताः नान्युआन्-वन-आर्द्रभूमि-उद्यानात् आरभ्य ग्रीष्मकालीन-महलम्, जिंगशान्, शिचाहाई-इत्यादीनां स्थानानि यावत्, एते दृश्यस्थानानि शीघ्रमेव छायाचित्र-उत्साहिनां केन्द्रबिन्दुः अभवन्, भव्य-सूर्यस्तम्भ-दृश्येन दृश्यस्य, छायाचित्रणस्य च उन्मादः उत्पन्नः अस्ति
अन्तिमेषु वर्षेषु बीजिंग-नगरेण वायुप्रदूषणनियन्त्रणस्य प्रचारः निरन्तरं कृतः अस्ति तथा च नीलगगनस्य श्वेतमेघानां च सामान्यीकरणं प्राप्तम् अस्ति यद्यपि वायुगुणवत्ता उत्तमं स्तरं निरन्तरं धारयति तथापि नागरिकेभ्यः अधिकसुन्दरगगनस्य आनन्दं लब्धुं अपि शक्नोति
अस्तं गतः सूर्यः युवानां कृते "प्रियः" भवति
"बीजिंग-राज्यस्य नान्चेङ्ग-नगरे एतादृशं मनोरमं स्थानं अस्ति। सुन्दरः सूर्यास्तः एतावत् सुन्दरः अस्ति!" सूर्यास्तः मित्रमण्डलं अभिभूतवान् अस्ति। प्रतिदिनं सायंकाले बहूनां युवानः उद्याने समागत्य फेयान्-चबूतरे आरुह्यन्ते । सर्वे सूर्यास्तसमये भव्यं दृश्यं प्रतीक्षमाणाः स्वत्रिपादं बन्दुकं च स्थापयन्ति स्म ।
यथा यथा क्रमेण आकाशः लघुनीलतः श्यामनीलं प्रति परिवर्तते तथा तथा मेघानां मध्ये रङ्गिणः प्रकाशकिरणाः दृश्यन्ते । नारङ्गस्य कीनू-रङ्गस्य च अन्तरालः सर्वान् उपरि पश्यन्तं विस्मययति । जनसमूहस्य जयजयकारस्य विस्फोटाः अभवन्, शटरस्य शब्दः च एतत् क्षणं कॅमेरे सदायै गृहीतवान् ।
न केवलं नान्युआन् वन आर्द्रभूमिनिकुञ्जं, अपितु ग्रीष्मकालीनभवनं, जिंगशान, शिचाहाई, ओलम्पिकवनपार्क इत्यादीनि मनोरमस्थानानि सूर्यास्तस्य अवलोकनार्थं लोकप्रियस्थानानि अभवन् ऑनलाइन-मञ्चेषु "बीजिंग-सूर्यस्तम्भकॅमेरास्थानमार्गदर्शिका" इति विषये अफवाः प्रसारयितुं आरब्धाः सन्ति तथा च "मोबाइल फोटोग्राफी सह सूर्यास्तस्य शूटिंगं कथं करणीयम्" इति।
बीजिंग-मौसम-सेवा-केन्द्रस्य मुख्य-मौसम-सेवा-अधिकारिणः यू हुआन्लिंग्-इत्यस्य मते सूर्यास्त-प्रकाशः सूर्यास्तस्य पूर्वं पश्चात् च क्षितिजस्य उपरि दृश्यमानाः रङ्गिणः मेघाः सन्ति अधुना सायंकाले बीजिंग-नगरस्य परितः समृद्धाः रङ्गिणः च मेघाः सन्ति, अपस्ट्रीम-दिशि प्रकाशः तुल्यकालिकरूपेण पर्याप्तः अस्ति, येन भव्य-सूर्यस्तम्भस्य कृते उत्तमाः परिस्थितयः प्राप्यन्ते
"सूर्यस्तम्भस्य कान्तिस्य निर्माणं प्रकाशस्य उपरि वायुमण्डलस्य अद्वितीयप्रकीर्णनप्रभावात् उद्भूतम् अस्ति।" दीर्घतमतरङ्गदैर्घ्यम् । सूर्यास्तात् पूर्वं पश्चात् च वायुमण्डले दृश्यमानं प्रकाशं दीर्घतरं गच्छति अस्मिन् समये अधिकांशः नीलवर्णीयः बैंगनीवर्णीयः प्रकाशः लघुतरङ्गदैर्घ्ययुक्तः प्रकीर्णः अभवत्, अतः केवलं दीर्घतरङ्गदैर्घ्ययुक्ताः रक्तवर्णीयप्रकाशपुञ्जाः एव अवशिष्टाः सन्ति । एते रक्तपुञ्जाः आकाशे प्रकाशन्ते, भिन्न-भिन्न-उच्चतासु मेघान् उज्ज्वल-वर्णैः रञ्जयन्ति, अन्ते भव्यं सूर्यास्त-कान्तिं निर्मान्ति
"शीतल भंवरनीलम्" मित्रमण्डले निरन्तरं प्रहारं करोति
सायंकाले मादकसूर्यस्तम्भस्य अतिरिक्तं बीजिंग-नगरं दिवसे अपि सुन्दरं भवति, आकाशं नीलं, श्वेतमेघाः प्रफुल्लिताः, "शरदस्य स्वादः" च प्रादुर्भूतः अस्ति भवन्तः हुआन्लिंग् उक्तवन्तः यत् स्पष्टनीलगगनस्य पृष्ठतः "शीतभंवर" इति मौसमव्यवस्थायाः सम्बन्धः अस्ति ।
अगस्तमासस्य ११ दिनाङ्कात् आरभ्य बीजिंग-नगरे त्रयः दिवसाः यावत् स्पष्टं नीलं आकाशं श्वेतमेघाः च दृष्टाः यतो हि बीजिंग-राज्यं शीतल-भंवर-व्यवस्थायाः नियन्त्रणे निरन्तरं वर्तते । "शीत-भंवरः सौन्दर्य-विशेषज्ञः अस्ति । शीत-भंवरस्य पृष्ठतः बहिः क्षिप्तः उत्तर-वायु-प्रवाहः आकाशं नीलं करिष्यति । अस्मिन् समये उच्च-उच्चस्थानेषु शीतलवायुः बहुधा भवति, भूमौ अद्यापि तुल्यकालिकरूपेण उष्णः भवति, वायुमण्डलं च भवति 'ऊर्ध्वभागे शीतं अधः च उष्णम्' इति अवस्थायां भवति launched. "भवन्तः हुआन्लिंग् उक्तवन्तः, "शीतल भंवरनीलम्" तत्क्षणमेव राजधानीनगरं आश्चर्यजनकं कर्तुं शक्नोति। ताजां भव्यं च कोटं परिधाय मित्रमण्डलं एतादृशैः सुन्दरैः दृश्यैः प्लावितं भवति इति आश्चर्यं नास्ति।
परन्तु शीतलभंवरव्यवस्था आकाशं "सुन्दरं" करोति चेदपि वर्षाम् अपि आनयिष्यति । समाचारानुसारं शीत-भंवर-व्यवस्थायाः उत्तर-पश्चिम-पार्श्वयोः अधः-वाहनानां निर्माणस्य सम्भावना वर्तते, अधिकांशक्षेत्रेषु नील-आकाशस्य परिदृश्यं प्रस्तुतं भवति, पूर्व-दक्षिण-पार्श्वयोः श्वेत-मेघानां निर्माणं सुलभं भवति अन्तिमेषु दिनेषु टोङ्गझौ, मियुन्, पिङ्गु इत्यादिषु मण्डलेषु स्पष्टं वज्रवृष्टिः अभवत् । "शरदस्य आरम्भात् परं वर्षायां माधुर्यशक्तिः भवति, प्रातः सायं च शरदऋतुः इव गन्धं प्रारभते।
अगस्तमासस्य १४ दिनाङ्कात् आरभ्य अस्याः शीत-भंवर-प्रणाल्याः प्रभावः न भविष्यति, आकाशे मेघः वर्धते, नील-आकाशः अपि दृश्यते, परन्तु पूर्व-कतिपयदिनानां अपेक्षया दृश्य-प्रभावः अधिकः भविष्यति परन्तु सुसमाचारः अस्ति यत् ग्रीष्मकालात् शरदऋतुपर्यन्तं संक्रमणकाले शीतलवायुः अधिकः भवति, यः नीलगगनस्य श्वेतमेघानां च अधिकं विशिष्टं परिदृश्यं सहजतया निर्मातुम् अर्हति आगामिसोमवासरे प्रायः बीजिंग-नगरे पुनः सुन्दरं नीलं आकाशं श्वेतमेघाः च भविष्यन्ति इति अपेक्षा अस्ति ।
दशवर्षेभ्यः प्रदूषणनियन्त्रणेन “बीजिंगचमत्कारः” निर्मितः ।
नीलगगनस्य, श्वेतमेघानां, भव्यस्य सूर्यास्तस्य च सुन्दरदृश्यानां विरुद्धं बीजिंग-नगरस्य वायुगुणवत्ता प्रथमश्रेणीयाः उत्तमस्तरं निरन्तरं निर्वाहयति बीजिंगपारिस्थितिकीपर्यावरणनिरीक्षणकेन्द्रस्य लाइव-आँकडानां अनुसारं कालस्य १९:०० वादने सर्वोत्तमसूर्यस्तम्भदर्शनकाले नगरस्य अधिकांशनिरीक्षणस्थानकेषु पीएम२.५-सान्द्रता केवलं एकाङ्का एव आसीत्
बेइकिंग् दैनिकस्य एकः संवाददाता ज्ञातवान् यत् नगरस्य पीएम२.५ सान्द्रता त्रयः वर्षाणि यावत् क्रमशः मानकानां स्थिरं अनुपालनं प्राप्तवती अस्ति अस्मिन् वर्षे प्रथमार्धे पीएम२.५ इत्यस्य सञ्चितसान्द्रता अपि ३४ माइक्रोग्राम/घनमीटर्, प्रतिवर्षं यावत् न्यूनीभूता -वर्षे ८.१% न्यूनता। पूर्वं प्रतिदिनं नीलगगनस्य प्रतीक्षातः अधुना प्रायः नीलगगनस्य आनन्दं प्राप्तुं यावत् बीजिंग-नगरस्य निवासिनः नीलगगनस्य भावः बहु वर्धितः अस्ति
विकसितदेशान् दशकद्वयं यावत् यावत् यावत् यावत् शासनप्रक्रियायाः पूर्णतायै बीजिंग-नगरे दशवर्षं यावत् समयः अभवत्, तस्य उच्चस्तरीयं ध्यानं, द्रुत-सुधारः, उल्लेखनीय-शासन-परिणामाः च अपूर्वाः आसन्, संयुक्त-सङ्घटनेन च "बीजिंग-चमत्कारः" इति प्रशंसितम् राष्ट्र पर्यावरण कार्यक्रम।
फोटोग्राफी/रिपोर्टर युआन यी
Longtan Zhonghu पार्क
फेरिस् चक्रं पश्चात्प्रकाशेन सह नृत्यति
कालः (१३ तमे) १८:३० वादने लोङ्गटन् झोन्घु-उद्याने गच्छन्तः जनाः एकस्य पश्चात् अन्यस्य स्थगितवन्तः, अनिवार्यतया च स्वस्य मोबाईल-फोनान् बहिः निष्कास्य आकाशं प्रति इशारान् कृतवन्तः लेन्सद्वारा पश्यन् सर्वं आकाशं अस्तं गच्छन् मसिस्फुटवत् नारङ्गनीलवर्णीयं भवति, मेघाः अपि गुलाबी-बैंगनी-प्रकाशैः आच्छादिताः सन्ति, यथा रङ्गिणः तैलचित्रम् तत्र फेरिस् चक्रं तिष्ठति, अस्तं गच्छन् सूर्यस्य अधः अधिकं परिकथारूपं भवति ।
विशेषतया यत् ध्यानं आकर्षितवान् तत् आसीत् हुआङ्गमहोदया, या स्वस्य एसएलआर-स्थापनं कृत्वा अस्तं सूर्यं दृश्यदर्शके पश्यति स्म । अस्मिन् वर्षे सुश्री हुआङ्ग इत्यस्याः छायाचित्रणस्य पञ्चमवर्षम् अस्ति, सा निवृत्तेः अनन्तरं छायाचित्रणस्य प्रेम्णि पतिता अस्ति, दुर्लभानि दृश्यानि, उत्तमभवनानि च अभिलेखयितुम् अतीव रोचते । "छायाचित्रकाराः इति नाम्ना सर्वाधिकं महत्त्वपूर्णं दृश्यं सूर्यास्तं भवति।" , so this 'शरदस्य आरम्भस्य' द्वयोः दिवसयोः अनन्तरं वर्षा न्यूना भवति, मौसमः तत्क्षणमेव स्फूर्तिदायकः भवति, आकाशस्य वर्णाः च उज्ज्वलाः भवन्ति, येन जनाः केवलं तत् पश्यन्तः एव प्रसन्नाः भवन्ति। समीपस्थः एकः वृद्धः यः स्वस्य मोबाईल-फोनेन आकाशस्य चित्राणि गृह्णाति स्म, तदा सः पूर्वदिने गृहीतं सूर्यास्तं मेघान् च दर्शयितुं स्वस्य मोबाईल-फोने फोटो-एल्बम् अपि उद्घाटितवान् मेघानां स्तराः सुवर्णप्रकाशं प्रतिबिम्बयन्ति स्म सूर्यास्तस्य, वृद्धस्य च मुखस्य गर्वितः दृष्टिः आसीत् । तस्याः पार्श्वे चित्राणि ग्रहीतुं स्वस्य मोबाईल-फोनम् उत्थाप्य याङ्गः आसीत्, यः अस्मिन् वर्षे महाविद्यालयस्य प्रवेशपरीक्षां समाप्तं कृत्वा दर्शनार्थं बीजिंग-नगरम् आगता, सा अपि सूर्यास्तं दृष्ट्वा निःश्वसति स्म, "टिकटस्य मूल्यम् अस्ति" इति। " " .
कर्मचारिणः अवदन् यत् यद्यपि लोङ्गटान् झोङ्गु पार्क् इत्यस्मिन् फेरिस् चक्रं सेवातः बहिः अभवत् तथापि पश्चात्प्रकाशस्य प्रतिध्वनिं कर्तुं पृष्ठभूमिरूपेण अद्यापि छायाचित्रं ग्रहीतुं दृश्यं सुन्दरं वर्तते, सौभाग्येन च बीजिंगनगरे सूर्यास्तं द्रष्टुं अन्यत् महान् स्थानं जातम् , उद्यानं तुल्यकालिकरूपेण जीवन-अनुकूलम् अस्ति , तत्र महती जनसमूहः नासीत् । आशासे सर्वे उद्यानस्य सुन्दरदृश्यानि आनन्दयितुं शक्नुवन्ति, सुखदभावं च धारयितुं शक्नुवन्ति।
ओलम्पिक गोपुर
वृत्ताकारनिरीक्षणस्थानकं लोकप्रियम् अस्ति
कालः सायं ओलम्पिक-वन-उद्यानस्य दक्षिण-उद्याने ओलम्पिक-गोपुरस्य प्रथमः गोपुरः एव पर्यटकानां भ्रमणार्थं उद्घाटितः आसीत् । आगन्तुकाः लिफ्टेन गोपुरस्य ७६ तमे तलपर्यन्तं गच्छन्ति, ततः ८२ तमे तलस्य ३६०° कुण्डलाकारं दृश्यमञ्चं प्रति गच्छन्ति ।
१८:३० वादनस्य समीपे सूर्यः क्रमेण पश्चिमदिशि अस्तं गच्छति, उष्णः नारङ्गपीतवर्णीयः पश्चात्प्रकाशः नगरस्य आकाशे प्रकाशते । यथा यथा पश्चात्प्रकाशः प्रबलः भवति तथा तथा दृश्यमञ्चे पर्यटकानां संख्या क्रमेण वर्धते । पर्यटकाः सुन्दरं सूर्यास्तं द्रष्टुं स्थगितवन्तः, सुन्दरं सूर्यास्तं "चेक् इन" कर्तुं स्वस्य मोबाईल-फोन-कैमराणि च बहिः निष्कास्य, परिवारेण मित्रैः च सह भ्रमणं कृत्वा अद्भुतं समयं आनन्दितवन्तः दम्पती आलिंगनं कृत्वा सेल्फी गृहीतवन्तः, मित्राणि परस्परं छायाचित्रं गृहीतवन्तः, मातापितरः च स्वबालानां छायाचित्रकाराः परिणमन्ति स्म, एकस्मिन् समये छायाचित्रं गृहीत्वा व्याख्यायन्ते स्म
एकः छायाचित्र-उत्साही अवदत् यत् सः विशेषतया ओलम्पिक-गोपुरम् आगत्य स्वस्य कॅमेरा-यंत्रस्य अन्तराल-शूटिंग्-कार्यस्य उपयोगेन सम्पूर्णं सूर्यास्त-प्रक्रियायाः सम्पूर्णं अभिलेखनं कृतवान् ततः सः सामाजिकमाध्यमेषु साझां कर्तुं वृद्धिचार्टं वा एनिमेटेड् विडियो वा निर्मास्यति।
वृत्तदृश्यमञ्चस्य बहिः धारायाम् अपि अनेकाः त्रिकोणीयदृश्यमञ्चाः परिकल्पिताः सन्ति ये बहिः वायुतले विस्तारिताः सन्ति आगन्तुकाः पश्चिमदिशि मञ्चे समागन्तुं रोचन्ते १९:०० वादनस्य समीपं गच्छन् अस्तं गतः सूर्यः क्रमेण मेघेषु अन्तर्धानं भवति, ततः परप्रकाशः मेघयोः अन्तरालेषु प्रकाशते, सुन्दराणि प्रकाशपुञ्जानि निर्मान्ति, सूर्यः च न पुनः चकाचौंधं जनयति
अद्वितीय-उच्चतायाः, विस्तृत-दृश्यस्य च कारणेन ओलम्पिक-गोपुरं बीजिंग-नगरस्य सूर्यास्तं द्रष्टुं आदर्शस्थानं जातम् अस्ति । यदा मौसमः स्वच्छः भवति तदा आगन्तुकाः अत्र सर्वदिशः सूर्यास्तस्य आनन्दं लब्धुं शक्नुवन्ति । अतः ओलम्पिक-गोपुरस्य अत्यन्तं प्रार्थितं, लोकप्रियं चेक-इन-स्थलं च अभवत् ।
ग्रीष्मप्रासादः
छायाचित्र-उत्साहिणः कॅमेरा-आसनानि गृह्णन्ति
कालः सायं ग्रीष्मकालीनप्रासादस्य कुन्मिंग्-सरोवरस्य समीपे एव छायाचित्रकाराः उत्तमं शूटिंग्-स्थानं धारयन्ति स्म, ते स्वस्य लेन्सं डुबन्तं सूर्यं प्रति लक्ष्यं कृतवन्तः, अत्यन्तं भव्यं क्षणं गृहीतुं प्रतीक्षन्ते स्म पर्यटकाः क्रमेण स्थगितवन्तः, केचन स्वस्य मोबाईल-फोनान् बहिः निष्कासितवन्तः, केचन च एतत् सुन्दरं क्षणं स्वस्य कॅमेरा-माध्यमेन रिकार्ड् कृतवन्तः ।
छायाचित्र-उत्साहिणः परस्परं स्वस्य शूटिंग्-परिणामस्य आदान-प्रदानं कृतवन्तः यत् - "मम चलच्चित्र-कॅमेरा-इत्यनेन छायाचित्रणं रोचते स्म । छायाचित्रणं मम सुखं दातुं शक्नोति । मम कृते ग्रीष्मकालीन-महलस्य सूर्यास्तस्य छायाचित्रणं रोचते इति the best.The best place is the Kunming Lake.शीतकाले सरोवरस्य पार्श्वे सेतुच्छिद्रैः प्रकाशमानस्य सूर्यस्य सुवर्णप्रकाशस्य छायाचित्रणं अपि विशेषतया आश्चर्यजनकम्
छायाचित्रकाराणां नेत्राणि दृश्यदर्शके निहिताः भवन्ति, तेषां अङ्गुलयोः प्रकाशस्य छायायाः च क्षणिकपरिवर्तनानि गृहीतुं शटरं निपीडयितुं सर्वदा सज्जाः भवन्ति अत्र बहवः उत्साहीजनाः अपि सन्ति ये त्रिपादं स्थापयन्ति, सूर्यास्तसमये प्रकाशस्य छायायाः च परिवर्तनस्य अभिलेखनार्थं समय-अन्तर-चित्रणस्य उपयोगं कुर्वन्ति
उच्चविद्यालयस्य वरिष्ठौ द्वौ सरोवरस्य पार्श्वे उपविष्टौ आस्ताम्, तेषां पुरतः त्रिपादः आसीत्, यः सूर्यास्तस्य काल-अन्तर-चित्रणेन अभिलेखयति स्म । ते कनिष्ठ उच्चविद्यालये सहपाठिनः आसन् ते सूर्यास्तस्य चित्रं ग्रहीतुं बहुषु स्थानेषु गच्छन्ति स्म, भारी उपकरणानि वहन्ति स्म, चित्राणि ग्रहीतुं च क्षियाङ्गशान् पर्वतम् आरोहन्ति स्म । "यदा कदापि भव्यः सूर्यास्तः भवति तदा अहं तं वयस्कं चित्रं ग्रहीतुं बहिः नेष्यामि, ततः तत् सुन्दरं एनिमेशनं करिष्यामि।"
बेइकिङ्ग् दैनिकस्य एकः संवाददाता अवलोकितवान् यत् यथा यथा अधिकाधिकाः जनाः सरोवरस्य समीपे समागच्छन्ति स्म तथा तथा ग्रीष्मकालीनप्रासादः जलगस्त्यस्य संख्यां वर्धयति स्म यत् सरोवरस्य समीपे सूर्यास्तं शूटिंग् कुर्वतां पर्यटकानां सुरक्षां सुनिश्चितं भवति स्म
नान्युआन वन आर्द्रभूमि उद्यान
सूर्यास्त दर्शन मार्गदर्शिका प्रकाशित करें
अन्तिमेषु दिनेषु नान्युआन्-वन-आर्द्रभूमि-उद्याने सुन्दरः सूर्यास्तः अन्तर्जाल-माध्यमेन शीघ्रमेव लोकप्रियः जातः, येन बहुसंख्याकाः नागरिकाः पर्यटकाः च तत् द्रष्टुं आकर्षयन्ति, नूतनं लोकप्रियं चेक-इन-स्थानं च अभवत् कालः सायं नान्युआन्-वन-आर्द्रभूमि-उद्यानं जनानां सङ्कीर्णम् आसीत्, पर्यटकाः क्रमेण अवलोकन-स्थलं प्रति गतवन्तः, केवलं स्वनेत्रैः एतत् दुर्लभं प्राकृतिकं आश्चर्यं द्रष्टुं यथा यथा सूर्यः अस्तं गच्छति तथा तथा आकाशः तेजस्वीवर्णैः प्रफुल्लितः भवति, सम्पूर्णं उद्यानं परीभूमिवत् अलङ्कृत्य, बहुसंख्याकाः छायाचित्र-उत्साहिणः पर्यटकाः च स्थगयित्वा द्रष्टुं आकर्षयन्ति
उद्यानस्य अवलोकनक्षेत्रे छायाचित्र-उत्साहिनां समूहः पूर्वमेव स्वस्य कॅमेरा-यंत्रं स्थापयति, सूर्यास्तस्य चित्रं ग्रहीतुं सर्वोत्तम-अवसरं प्रतीक्षते वरिष्ठः छायाचित्र-उत्साही ली मिङ्ग् (छद्मनाम) स्वस्य शूटिंग्-अनुभवं साझां कृतवान् यत् "अहं पङ्क्तिबद्धरूपेण कतिपयान् दिनानि सूर्यास्तस्य शूटिंग् कर्तुं अत्र अस्मि, प्रतिवारं च मम भिन्ना भावना भवति । अस्मिन् समये सूर्यास्तः विशेषतया सुन्दरः अस्ति, समृद्धैः वर्णैः सह च clear layers. People can’t help but want to take more photos” इति ली मिङ्ग् इत्यनेन उक्तं यत् सः अद्यतनसूर्यस्तम्भदृश्यानि दृष्ट्वा अत्यन्तं स्तब्धः अभवत्, प्रकृत्या नगराय दत्तं बहुमूल्यं उपहारम् इति च मन्यते
पर्यटकानाम् उदयस्य सम्मुखे नान्युआन् वन आर्द्रभूमिनिकुञ्जस्य प्रबन्धनविभागेन स्वस्य प्रबन्धनस्य मार्गदर्शनस्य च कार्यं सुदृढं कृतम् अस्ति । उद्यानस्य कर्मचारिणां सदस्या वाङ्गमहोदया अवदत् यत् - "पर्यटकानाम् सुरक्षा-व्यवस्थायाः विषये ध्यानं दातुं स्मारयितुं वयं चेतावनी-चिह्नानि, मार्गदर्शक-फलकानि च योजितवन्तः। तत्सहकालं पर्यटकाः शक्नुवन्ति इति सुनिश्चित्य सुरक्षाकर्मचारिणां संख्या अपि वर्धितवन्तः सूर्यास्तं पश्यन् सुरक्षितं आरामदायकं च भ्रमणवातावरणं आनन्दयन्तु "तदतिरिक्तं, उद्यानेन सामाजिकमाध्यमेन अन्येषां च माध्यमानां माध्यमेन सूर्यास्तं द्रष्टुं सावधानताः, उत्तमदर्शनस्थानानि च प्रकाशितानि, येन पर्यटकानाम् अधिकसुविधाजनकसूचनासेवाः प्रदत्ताः सन्ति।
यथा यथा रात्रौ पतति तथा तथा सूर्यास्तः क्रमेण क्षीणः भवति, परन्तु नान्युआन् वन आर्द्रभूमिनिकुञ्जस्य सौन्दर्यं न न्यूनीभवति । क्रमेण दीपाः प्रज्वलन्ति, आकाशे ताराणां पूरकं च भवन्ति, येन पर्यटकानां कृते अन्यः दृश्यः आनन्दः भवति ।
जिंगशान उद्याने वानचुन मण्डप
निषिद्धनगरस्य उपरि सूर्यास्तं पश्यन्तु
कालस्य सायं सूर्यास्तात् एकघण्टा अवशिष्टा आसीत्, जिंगशान-उद्यानस्य सर्वोच्चबिन्दुः वान्चुन्-मण्डपः पूर्वमेव जनानां सङ्कीर्णः आसीत् । बीजिंग-नगरस्य नागरिकाः पर्यटकाः च भव्यस्य सूर्यास्तस्य निषिद्धनगरस्य च सम्यक् एकीकरणस्य साक्षिणः भवितुं एकत्र एकत्रिताः आसन् ।
१८:३० वादने आकाशः क्रमेण मृदुनारङ्ग-रक्तवर्णे परिणतः, मेघाः च सूर्यास्तस्य ब्रश-प्रहारैः मन्दं रेखांकिताः इव आसन्, सुवर्णप्रकाशेन प्रफुल्लिताः आसन् घटनास्थले शटर-ध्वनिः क्रमेण श्रूयते स्म, जनाः च क्रमेण स्वस्य मोबाईल-फोन-कैमरा-इत्येतत् उत्थाप्य एतां क्षणिकं सौन्दर्यं सदायै स्थगयितुं प्रयतन्ते स्म "इदम् एतावत् सुन्दरम्!"
छायाचित्रकाराः एतत् अवसरं न त्यजन्ति । झाङ्गमहोदयः छायाचित्र-उत्साही विशेषतया उत्तरषष्ठ-रिंग-मार्गात् आगतः, अत्र द्वौ दिवसौ यावत् क्रमशः प्रतीक्षते । "जिंगशान-उद्यानं विस्तृतं निर्बाधं च दृश्यं युक्तं अद्वितीयं भौगोलिकं स्थानं वर्तते। तस्मात् अपि दुर्लभं यत् सूर्यास्तस्य सौन्दर्यं त्रिषु दिक्षु गृहीतुं शक्नोति: पश्चिमे, दक्षिणे, पूर्वे च एकस्मिन् समये सः उत्साहेन स्वस्य शूटिंग्-अनुभवं साझां कृतवान्। अन्यः ली सुश्री, या टाइम्-लैप्स-फोटोग्राफी-विषये केन्द्रितः अस्ति, सा अवदत् यत् - "अद्यकाले मेघाः विशेषतया सुन्दराः अभवन् । मया विशेषतया जिंग्शान्-उद्यानं शूटिंग्-स्थानरूपेण चयनं कृतम् । अहं कालः शौगाङ्ग-नगरे अपि आश्चर्यजनक-चित्रं गृहीतवान्
दर्शनार्थं एतादृशस्य उच्चस्य उत्साहस्य सम्मुखे जिंगशान् पार्कस्य प्रबन्धनविभागेन अपि सक्रियमार्गदर्शनपरिहाराः कृताः सन्ति । उद्यानस्य कर्मचारी वाङ्गमहोदयः अवदत् यत् "वयं जनानां प्रवाहस्य अनुसारं उपरि अधः च मार्गस्य सक्रियरूपेण मार्गदर्शनं कुर्मः, अवरुद्धस्य सिद्धान्तस्य आधारेण च पर्यटकानाम् मार्गदर्शनं निरन्तरं कुर्मः, तेषां तृप्त्यर्थं च यथाशक्ति प्रयत्नशीलाः स्मः। वयं पर्यटकानाम् सुरक्षां व्यवस्थापनं च सुनिश्चित्य सघनजनसंख्यायुक्तेषु क्षेत्रेषु अधिकान् जनशक्तिः अपि प्रेषयिष्यति” इति वाङ्गमहोदयस्य धैर्यपूर्णमार्गदर्शने पर्यटकाः व्यवस्थितरूपेण वानचुन् मण्डपे प्रविष्टाः निर्गताः च।
शिचाहाई
"नारङ्गसागरे" सूर्यास्तस्य सम्मुखीभवन्तु।
कालः १८:३० वादने शिचाहाई-नगरस्य यिन्डिंग्-सेतुः पार्श्वे जनानां विशालः समूहः आसीत्, सर्वे "नारङ्गसागरस्य" सूर्यास्तस्य प्रतीक्षां कुर्वन्ति स्म । शरदस्य आरम्भात् परं शिचहाई-सरोवरस्य पृष्ठभागः शान्तः भवति, अस्तं गच्छन् सूर्यः अल्पैः रजतकिरणैः प्रकाशते । क्रूज-जहाजे जनाः शान्तिं सौन्दर्यं च आनन्दयन्ति । सायंकालस्य वायुः किञ्चित् शीतलः भवति, कान्तिः स्थूलः भवति, शिचाहाई च प्रबलेन नारङ्गवर्णेन रञ्जितः भवति ।
शिचाहाई सूर्यास्तस्य शूटिंग् कर्तुं सर्वोत्तमः समयः सूर्यास्तस्य प्रायः अर्धघण्टापूर्वं भवति, सर्वोत्तमः शूटिंग् बिन्दुः यिन्डिंग् सेतुः अस्ति । "किमपि कोणात् भवतु, नग्ननेत्रेण दृश्यमानं सौन्दर्यं कॅमेरा न गृहीतुं शक्नोति। प्रत्येकं निमेषं प्रति सेकण्डं च परिदृश्यं भिन्नं भवति इति एकः महिला छायाचित्रकारः शोचति स्म यत् "शिचाहाई इत्यत्र सूर्यास्तं अनुसृत्य यथार्थं सौन्दर्यं दर्शयति विश्वस्य बीजिंगस्य अद्वितीयचिकित्सा सौन्दर्यस्य।”
यिण्डिङ्ग-सेतुः तुल्यकालिकरूपेण संकीर्णः अस्ति, तथा च यथा यथा फोटोग्राफं गृहीत्वा दृश्यानि पश्यन्तः जनाः वर्धन्ते तथा तथा शिचाहाई-दृश्यक्षेत्रे विशेषतया सुरक्षा-सफाई-कर्मचारिणः योजिताः येन दृश्यक्षेत्रं स्वच्छं सुरक्षितं च भवति जनसङ्ख्यां, भगदड़ं च निवारयितुं सुरक्षाकर्मचारिणः सेतुषु "नो स्टेयिंग् एण्ड् शूटिंग्" इति वादयितुं लाउडस्पीकरं स्थापयित्वा, पर्यटकानाम् असुरक्षितचित्रग्रहणं शीघ्रमेव निवारितवन्तः, पर्यटकानाम् स्मरणं च कृतवन्तः यत् सेतुषु दीर्घकालं यावत् न तिष्ठन्तु, तत् च सुरक्षां सुनिश्चित्य यथाशीघ्रं सेतुतः त्यजन्तु।
सुरक्षाकर्मचारिणां क्रमेण परिपालनेन सेतुदर्शकानां जनानां प्रवाहः व्यवस्थितरूपेण आसीत् केचन दृश्यानां चित्राणि गृह्णन्ति स्म, ये जनाः सूर्यास्तस्य चित्राणि गृहीतवन्तः ते अतीव उत्साहिताः इव दृश्यन्ते स्म, तेषां बहुमूल्यं च त्यक्तवन्तः पृष्ठतः प्रतीक्षमाणानां कृते "कॅमेरा आसनानि" अधिकान् जनान्। तदतिरिक्तं केचन पर्यटकाः यिन्डिंग् सेतुसमीपे तटे चित्राणि ग्रहीतुं चयनं कुर्वन्ति ते सूर्यास्तस्य, क्रूज-जहाजस्य च सुन्दरं दृश्यं अभिलेखयितुं त्रिपादं स्थापयन्ति ।