समाचारं

सः बिङ्गजियाओ आधिकारिकतया स्वस्य निवृत्ति-आवेदनं बैडमिण्टन-विश्वसङ्घस्य समक्षं प्रदत्तवान्, एकेन विवरणेन च सम्पूर्णं अन्तर्जालं चालितम्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Nine Pai News] इत्यस्मात् पुनरुत्पादितः अस्ति;

अगस्तमासस्य १३ दिनाङ्के बैडमिण्टन् विश्वसङ्घः नवीनतमं विश्वक्रमाङ्कनं प्रकाशितवान् यत् महिलानां एकलविश्वक्रमाङ्कनसूचिकातः हे बिङ्गजियाओ इत्यस्याः नाम अन्तर्धानं जातम्, येन नेटिजनानाम् ध्यानं आकर्षितम्

तदनन्तरं बीडब्ल्यूएफ विश्वबैडमिण्टनसङ्घस्य आधिकारिकवेइबो इत्यनेन घोषितं यत् चीनीयः बैडमिण्टनक्रीडकः हे बिङ्गजियाओ आधिकारिकतया बैडमिण्टनविश्वसङ्घस्य समक्षं सेवानिवृत्ति-आवेदनं प्रदत्तवान्, अन्तर्राष्ट्रीयस्तरस्य आयोजनेषु भागं न गृह्णीयात् इति

बीजिंग-युवा-दैनिक-पत्रिकायाः ​​अनुसारं चीनीय-बैडमिण्टन-दलात् संवाददातारः ज्ञातवन्तः यत् हे बिङ्गजियाओ राष्ट्रिय-दलात् निवृत्तः अस्ति ।

फोटो स्रोतः @BWF विश्व बैडमिण्टन महासंघः

सः बिंगजियाओ इत्यस्य जन्म १९९७ तमे वर्षे मार्चमासे अभवत्, सा च जियांग्सू-प्रान्तस्य सुझोउ-नगरस्य निवासी अस्ति, सा २००९ तमे वर्षे फरवरीमासे जियाङ्गसु-प्रान्तीय-बैडमिण्टन-दले, २०११ तमे वर्षे च राष्ट्रिय-युवा-दले सम्मिलितवती .

सा पेरिस्-ओलम्पिक-क्रीडायां महिलानां एकल-क्रीडायां रजतपदकं प्राप्तवती, पूर्वं च विश्वे सप्तमस्थानं प्राप्तवती ।

अगस्तमासस्य ५ दिनाङ्के बैडमिण्टन-महिला-एकल-पुरस्कार-समारोहे हे बिङ्गजियाओ स्पेन्-देशस्य ओलम्पिक-समितेः बिल्लां धारयन् मञ्चे पदानि स्थापयित्वा स्पेन्-देशस्य खिलाडी मरिन् इत्यस्याः श्रद्धांजलिम् अयच्छत्, या चोटकारणात् निवृत्ता अभवत्

साक्षात्कारे हे बिङ्गजियाओ इत्यनेन एतत् कदमः व्याख्यातः यत् "मया प्राप्तः बिल्ला स्पेन्-दलेन मम कृते दत्तः । सेमीफाइनल्-क्रीडायां मम प्रतिद्वन्द्वी मरिन् चोटकारणात् निवृत्तः भवितुम् अभवत् । अहं तस्याः प्रति सहानुभूतिम् अनुभवामि यतोहि मरिन् एकः उत्कृष्टः क्रीडकः अस्ति तथा प्रतिद्वन्द्वी, अहं तस्याः आत्मानं अन्तिमपर्यन्तं नेतुम् आशासे तथा च तस्याः शीघ्रं स्वस्थतां कामयामि।"

चित्रस्य स्रोतः : @Olympic Games

स्पेनदेशस्य ओलम्पिकसमितेः बिल्लां धारयन् पुरस्कारं प्राप्तुं मञ्चे सः बिङ्गजियाओ इत्यस्य कदमः आन्तरिकविदेशीयमाध्यमानां ध्यानं प्रशंसा च आकर्षितवान्

६ दिनाङ्के मा लिन् सामाजिकमाध्यमेषु सर्वेभ्यः धन्यवादं दातुं पोस्ट् कृतवती ये स्वसमर्थनं दत्तवन्तः, विशेषतया च हे बिङ्गजियाओ इत्यस्य धन्यवादं कृतवती यत् "सा मञ्चे यत् कृतवती तत् मया प्राप्तेषु समर्थनस्य मनोहरतमेषु इशारेषु अन्यतमम् आसीत्। अहं सदा कृतज्ञः भविष्यामि तस्याः।"

अगस्तमासस्य ७ दिनाङ्के हे बिङ्गजियाओ इत्यनेन पेरिस् ओलम्पिकस्य विदां कर्तुं सन्देशः प्रकाशितः । सा व्यक्तवती यत् सा राष्ट्रिय बैडमिण्टन-महिला-एकल-क्रीडायाः कृते ओलम्पिक-उपाधिं निरन्तरं प्राप्तुं न शक्नोति इति कारणतः सा अपि अवदत् यत् दक्षिणकोरिया-देशस्य खिलाडी अहं से-यंगः सर्वेषां क्रीडकानां कृते योग्या आदर्शः अस्ति यदि सा तादृशेन प्रतिद्वन्द्विना हानिम् अनुभवति।

सा अपि सर्वेषां प्रशंसकानां धन्यवादं दत्तवती ये तस्याः समर्थनं कृतवन्तः यत्, "भविष्यत्काले वयं पार्श्वे पार्श्वे गमिष्यामः, अपि च वयं उत्तमं कर्तुं शक्नुमः" इति ।

स्रोतः - पार्टी खाता

अधुना हे बिङ्गजियाओ आधिकारिकतया स्वस्य निवृत्ति-आवेदनं प्रदत्तवती अस्ति यत्, "मार्गे मया दृष्टाः क्रीडकाः निवृत्ताः भवन्ति इति दृष्ट्वा वास्तवमेव दुःखदं भवति" इति ।

परन्तु नेटिजनाः अपि तस्याः कृते स्वाशीर्वादं प्रेषितवन्तः यत् "अहं भवतः सर्वदा समर्थनं करिष्यामि यद्यपि भविष्ये" "भविष्यत्काले भवतः शुभकामना, व्यापकजीवनं च आलिंगयतु" इति ।

स्रोतः : Jiupai News Comprehensive @BWF विश्वबैडमिण्टनसङ्घः, बीजिंगयुवादैनिकः, @中国体育, पूर्वप्रतिवेदनानि, नेटिजनटिप्पण्याः

प्रतिवेदन/प्रतिक्रिया