2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रोबोटिक्स-उद्योगे बृहत्तमः, उच्चतम-स्तरीयः, गहनतमः च उद्योग-कार्यक्रमः इति नाम्ना २०२४ तमस्य वर्षस्य विश्वरोबोट्-सम्मेलनं २१ अगस्त-दिनाङ्के बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रे बेइरेन् यिचुआङ्ग-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शन-केन्द्रे भविष्यति
अगस्तमासस्य १३ दिनाङ्के बीजिंग-व्यापार-दिनाङ्कस्य एकः संवाददाता सम्मेलनस्य पत्रकारसम्मेलनेन ज्ञातवान् यत् अस्मिन् सम्मेलने त्रिदिवसीयं मुख्यमञ्चं भविष्यति तथा च २५ विशेषमञ्चाः ४१६ घरेलुविदेशीयाः अतिथयः क्षेत्रे अत्याधुनिकविकासप्रवृत्तीनां विषये चर्चां करिष्यन्ति रोबोटिक्स। सम्मेलनस्य समये एव रोबोट् एक्स्पो अपि भविष्यति, यत्र १६९ कम्पनयः प्रथमवारं ५० तः अधिकाः नवीनाः उत्पादाः समाविष्टाः ६०० तः अधिकाः नवीनाः उत्पादाः प्रदर्शयिष्यन्ति तदतिरिक्तं एजेन्सी-पूर्वसूचनानुसारं मानवरूपी रोबोट्-विपण्यं २०३५ तमे वर्षे १५४ अरब-अमेरिकीय-डॉलर्-पर्यन्तं भवितुं शक्नोति, यत् प्रायः १,१०३.७३ अरब-युआन्-रूप्यकाणां बराबरम् अस्ति
२० तः अधिकाः मानवरूपिणः रोबोट्, अद्यपर्यन्तं सर्वाधिकं
२०१५ तमे वर्षे प्रथमवारं आयोजितस्य विश्वरोबोट् सम्मेलनस्य दशमवर्षं प्रविष्टम् अस्ति । विगतदशवर्षेषु विश्वरोबोट् सम्मेलनेन रोबोट् प्रौद्योगिक्याः अनुसन्धानं विकासं औद्योगिकीकरणं च प्रभावीरूपेण प्रवर्धयितुं विभिन्नदेशानां वैज्ञानिकप्रौद्योगिकीवृत्तैः औद्योगिकवृत्तैः सह सहकार्यं सुदृढं कृतम् अस्ति।
"नवीनगुणवत्तायुक्तस्य उत्पादकतायां संवर्धनं नूतनं स्मार्टभविष्यं च साझां कर्तुं" इति विषयेण अस्मिन् सम्मेलने एबीबी, कुका, एसएमसी, टेस्ला इत्यादीनां सहितं १६९ घरेलुविदेशीयरोबोट्-शिरःनिर्मातृणां, सुप्रसिद्धानां कम्पनीनां, उद्योगनवागतानां च प्रदर्शने भागं ग्रहीतुं आमन्त्रणं कृतम् .तेषु ६० ५० तः अधिकाः कम्पनयः पदार्पणं करिष्यन्ति, ५० तः अधिकाः नूतनाः उत्पादाः च पदार्पणं करिष्यन्ति ।
पूर्वस्मिन् रोबोट् सम्मेलनेषु रोबोट् एक्स्पो प्रेक्षकाणां सर्वाधिकं लोकप्रियः भागः अस्ति अवगम्यते यत् अस्मिन् एक्स्पो प्रथमवारं अत्याधुनिकं नवीनताप्रदर्शनक्षेत्रं स्थापयिष्यति विश्वविद्यालयाः वैज्ञानिकसंशोधनसंस्थाः च प्रयोगात्मकसंशोधनविकासपदे अत्याधुनिकनवाचारपरिणामानां सङ्ख्यां प्रदर्शयितुं आमन्त्रिताः भविष्यन्ति, यथा षट् -पदयुक्ताः मार्गदर्शक रोबोट्, उड्डयन रोबोट् इत्यादयः, रोबोट् इत्यस्य भविष्यस्य अनुप्रयोगनवीनीकरणदिशानां विचारान् प्रदातुं .
तदतिरिक्तं, मानवरूपिणः रोबोट्-इत्येतत् अन्तिमेषु वर्षेषु रोबोटिक्स-क्षेत्रे एकः उष्णः विषयः अस्ति तेषु केचन बाधाः उपरि धावितुं कूर्दितुं च शक्नुवन्ति, केचन सुकुमाराणि शल्यक्रियाः कर्तुं शक्नुवन्ति, केचन अधिकानि "गुप्तकौशलानि" एक्स्पो-समारोहे प्रकाशितानि भविष्यन्ति, येन प्रेक्षकाणां कृते भविष्यस्य मानव-कम्प्यूटर-अन्तर्क्रियाः आनयन्ति
अन्तर्राष्ट्रीयप्रतिभागिनां संख्यायां वर्षे वर्षे ९.७% वृद्धिः अभवत्
भविष्यजीवनस्य अनुभवाय प्रौद्योगिक्याः समृद्धे एक्स्पो-समारोहे आगमनस्य अतिरिक्तं आगन्तुकाः मञ्च-क्रियाकलापयोः बृहत्-नामानां उद्योग-प्रवृत्तीनां विषये नवीनतम-विचारं अपि श्रोतुं शक्नुवन्ति
२०२४ तमे वर्षे विश्वरोबोट् सम्मेलने २६ अन्तर्राष्ट्रीयसंस्थानां समर्थनं आमन्त्रितम्, येन गतवर्षस्य तुलने अन्तर्राष्ट्रीयप्रतिभागिनां संख्या ९.७% अधिका अभवत् । रोबोटिक्सक्षेत्रे ४१६ विशेषज्ञाः, अन्तर्राष्ट्रीयसङ्गठनानां प्रतिनिधिः, सुप्रसिद्धाः वैज्ञानिकाः, विश्वस्य उद्यमिनः च एकत्र मिलित्वा अत्याधुनिकविचारैः सह टकरावं करिष्यन्ति।
आयोजकस्य मते सम्मेलनस्य मुख्यमञ्चे "औद्योगिकविकासः", "सहयोगी नवीनता" तथा "प्रौद्योगिकीनवाचारः" इति त्रयः प्रमुखाः अध्यायाः सन्ति, येषु रोबोट् उद्योगस्य प्रौद्योगिक्याः च भविष्यस्य प्रवृत्तीनां गहनदृष्टिः प्राप्यते विषयगतमञ्चाः चतुर्षु भागेषु केन्द्रीभवन्ति: अन्तर्राष्ट्रीयसहकारः, प्रौद्योगिकीनवाचारः, औद्योगिकविकासः, सहकारिनवाचारः च, तथा च मुख्यमञ्चेन सह निकटतया सम्बद्धाः सन्ति, यत्र "चीनरोबोटिक्स उद्यमपुञ्जशिखरसम्मेलमञ्चः" तथा "मूर्तगुप्तचर-उद्योगप्रवृत्तयः भविष्यविकासमञ्चः" च सन्ति " तथा २० तः अधिकाः मञ्चाः। एषा मञ्चक्रियाकलापः सम्मेलनस्य समृद्धतरविषयकवरेजस्य विस्तारं करिष्यति तथा च व्यापकं औद्योगिकस्थानं अन्वेषयिष्यति। सहायकक्रियाकलापाः परियोजनायाः कार्यान्वयनम्, प्रतिभापरिचयः, तकनीकीसंशोधनं, आपूर्ति-माङ्ग-डॉकिंग् इत्यादिषु विषयेषु केन्द्रीभवन्ति । विश्वरोबोट्-सहकार-सङ्गठनम् अपि सम्मेलनस्य अस्मिन् एव काले "स्थायि-विकास-मञ्चः" "चीन-कोरिया-मञ्चः" इत्यादीनां अन्तर्राष्ट्रीय-कार्यक्रमानाम् अपि आयोजनं करिष्यति
अस्य सम्मेलनस्य समये एव २०२४ तमे वर्षे विश्वरोबोट् प्रतियोगितायाः बीजिंग-प्रतियोगितायाः आरम्भः भविष्यति इति अवगम्यते । रोबोटिक्स-उद्योगस्य "ओलम्पिक" इति नाम्ना विश्वरोबोट-प्रतियोगिता व्यावसायिकतां, अन्तरक्रियाशीलतां, प्रशंसाञ्च एकीकृत्य, रोबोटिक्स-उद्योगस्य वैज्ञानिक-प्रौद्योगिकी-अनुसन्धान-विकास-क्षमतां निरन्तरं उत्तेजितुं च अभिनवस्य, प्रयुक्ताः, विश्वे च कुशलप्रतिभाः .
अस्मिन् बीजिंग-चैम्पियनशिपे विश्वस्य १० तः अधिकेभ्यः देशेभ्यः ७,००० तः अधिकेभ्यः दलेभ्यः १३,००० तः अधिकाः अभिजात-क्रीडकाः लाइव्-स्पर्धां करिष्यन्ति |. तदतिरिक्तं सम्मेलने "२०२४ विश्वरोबोट् प्रतियोगितायाः शीर्षदशप्रतियोगिता नवीनतापरिणामाः" अपि प्रकाशिताः भविष्यन्ति येन अभिनवप्रतिभानां विकासं विकासं च पूर्णतया उत्तेजितं भविष्यति
विश्वरोबोट् सम्मेलनस्य स्थायीस्थलत्वेन आर्थिकविकासक्षेत्रे रोबोट्-उद्योगस्य विकासेन अपि अन्तिमेषु वर्षेषु फलप्रदं परिणामः प्राप्तः पत्रकारसम्मेलने बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य प्रबन्धन-समितेः उपनिदेशकः वाङ्ग-लेइ इत्यनेन उक्तं यत् आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रे सम्मेलनस्य आतिथ्यं कृत्वा दशवर्षेषु अस्मिन् पूर्वमेव १०० तः अधिकाः रोबोट्-पारिस्थितिकी-उद्यमाः सन्ति , येषां आर्धं विशेषं नवीनं च उद्यमं भवति, तथा च Youbi इत्यादीनां प्रारम्भं कृतवन्तः मानवरूपी रोबोट् प्रमुखकम्पनीनां तथा प्रमुखरोबोटघटककम्पनीनां उत्पादनमूल्यं प्रायः १० अरब युआन् अस्ति, यत् नगरस्य रोबोट् उद्योगस्य आर्धं भागं भवति चिप्स्, ऑपरेटिंग् सिस्टम्स्, कोर घटकाः, सम्पूर्णयन्त्राणि, अनुप्रयोगपरिदृश्यानि च आच्छादयन् रोबोट् कृते पूर्णा औद्योगिकशृङ्खलाप्रणाली ।
मानवरूपिणः रोबोट्-इत्यनेन कोटिशः डॉलर-रूप्यकाणां नूतनं विपण्यं उद्घाटितम्
भविष्यस्य उद्योगानां महत्त्वपूर्णक्षेत्रत्वेन रोबोट्-उद्योगस्य विकासस्य व्यापकसंभावनाः सन्ति, विपण्यस्य ध्यानं च आकर्षितवान् । उद्योगस्य अन्तःस्थजनाः दर्शयन्ति यत् मानवरूपिणः रोबोट् विश्वस्य अनुकूलतां प्राप्तुं सुलभतमाः रोबोट् भवितुम् अर्हन्ति, २०२४ तमे वर्षे मानवरूपी रोबोट् इत्यस्य व्यावसायिकीकरणस्य प्रथमं वर्षं भविष्यति इति अपेक्षा अस्ति अन्तर्राष्ट्रीयनिवेशबैङ्कः गोल्डमैन् सैच्स् इत्यस्य भविष्यवाणी अस्ति यत् २०३५ तमे वर्षे मानवरूपी रोबोट्-विपण्यं १५४ अरब अमेरिकी-डॉलर् यावत् भविष्यति, यत् प्रायः १,१०३.७३ अरब युआन्-रूप्यकाणां बराबरम् अस्ति
मानवरूपस्य रोबोट् इत्यस्य निर्माणं सुलभं कार्यं नास्ति । रोबोट् न केवलं “मनुष्यसदृशाः” दृश्यन्ते, अपितु मनुष्यवत् भौतिकजगत् सह इन्द्रियसम्बन्धं द्रष्टुं, श्रोतुं, निरन्तरं गन्तुं, समीचीनतया स्पर्शं कर्तुं, साक्षात्कर्तुं च समर्थाः भवेयुः इति कथं करणीयम्? सर्वोमोटरतः रिड्यूसरपर्यन्तं, सामग्रीतः सॉफ्टवेयरपर्यन्तं, चिप्स् तः एल्गोरिदम्पर्यन्तं... एतत् वक्तुं शक्यते यत् मानवरूपी रोबोट् उद्योगशृङ्खलायां प्रत्येकं कडिः प्रौद्योगिकीशक्तिप्रतियोगितायाः अखाडः अस्ति।
अस्माकं देशे सम्बन्धित-उद्योगानाम् विन्यासः त्वरितः अस्ति । गतवर्षस्य अक्टोबर्-मासे उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन जारीकृताः "मानवरूप-रोबोट्-इत्यस्य अभिनव-विकासस्य मार्गदर्शक-मताः" (अतः परं "मताः" इति उच्यन्ते) इत्यनेन सूचितं यत् मम देशस्य मानवरूप-रोबोट्-उद्योगस्य नवीनता, विकासः च भवितुमर्हति | एकं विनिर्माणशक्तिं, एकं जालशक्तिं, डिजिटलचीनं च निर्मातुं समर्थनं प्रदातुं त्वरितम्। "मताः" मम देशे मानवरूपी रोबोट्-विकासाय "समय-सूची" अपि ददाति: २०२५ तमे वर्षे मानवरूपी रोबोट्-नवीनीकरण-व्यवस्था प्रारम्भे स्थापिता भविष्यति, "मस्तिष्कं, मस्तिष्कं, अङ्गं च" इत्यादीनां प्रमुखप्रौद्योगिकीनां संख्या अपि स्थापिता भविष्यति मूलघटकानाम् सुरक्षितं प्रभावी च आपूर्तिं सुनिश्चित्य सफलतां प्राप्तुं 2027 तमे वर्षे मानवरूपी रोबोट्-प्रौद्योगिक्याः नवीनता-क्षमतायां महत्त्वपूर्णं सुधारं भविष्यति, सुरक्षितं विश्वसनीयं च औद्योगिकशृङ्खला-आपूर्ति-शृङ्खला-प्रणाली निर्मितं भविष्यति, अन्तर्राष्ट्रीय-प्रतिस्पर्धी-औद्योगिक-पारिस्थितिकीतन्त्रस्य निर्माणं भविष्यति; तथा व्यापकं बलं विश्वस्य उन्नतस्तरं प्राप्स्यति।
गतवर्षस्य नवम्बरमासे देशस्य प्रथमं प्रान्तीयस्तरीयं मानवरूपं रोबोट् नवीनताकेन्द्रं स्थापितं, अस्मिन् वर्षे एप्रिलमासस्य २७ दिनाङ्के स्वविकसितं सार्वभौमिकं मानवरूपं रोबोट् मातृमञ्चं "तिआङ्गोङ्ग" इति विमोचितम्, यत् ६कि.मी./घण्टायाः स्थिरं धावनं प्राप्तुं शक्नोति तथा च उल्टानि, उल्टानि च सम्भालितुं शक्नोति । अस्मिन् वर्षे मेमासे मम देशस्य प्रथमं राष्ट्रिय-स्थानीयं मानवरूपं रोबोट् नवीनताकेन्द्रं शङ्घाई-राज्यस्य पुडोङ्ग-नगरे अनावरणं कृतम् अस्य स्वतन्त्रतया विकसितः मानवरूपी रोबोट् "किङ्ग्लोङ्ग" १८५ सेन्टिमीटर् ऊर्ध्वः अस्ति, तस्य भारः च ८० किलोग्रामः अस्ति शरीरं तथा साधनानां उपयोगं कर्तुं शक्नोति।
सीपीसी केन्द्रीयसमित्याः राजनैतिकब्यूरो ३० जुलै दिनाङ्के बैठकं कृत्वा उदयमानानाम् उद्योगानां भविष्यस्य उद्योगानां च संवर्धनं सुदृढीकरणं च करणीयम् इति सूचितम्। अस्माभिः उच्चस्तरीयविज्ञानप्रौद्योगिक्यां आत्मनिर्भरतां आत्मनिर्भरतां च प्रबलतया प्रवर्तनीयं, प्रमुखकोरप्रौद्योगिकीषु शोधं सुदृढं कर्तव्यं, पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च प्रवर्धनीयम् |. जियांग्सु, गुआंगडोङ्ग, शाडोङ्ग, अनहुई इत्यादिषु स्थानेषु अस्मिन् वर्षे मानवरूपी रोबोट्-विकासाय "रोडमैप्स्" प्रारब्धाः, येन प्रमुख-कोर-प्रौद्योगिकी-अनुसन्धानं, उत्पाद-अनुसन्धानं विकासं च, उच्च-स्तरीय-प्रतिभा-प्रशिक्षणं, अन्त्य-उत्पादानाम् सुदृढीकरणं च परितः प्रासंगिक-उपायान् स्पष्टीकृतम् अस्ति
अग्रिमे चरणे अस्माभिः परिणामान् प्राप्तुं अधिकनीतीनां कार्यान्वयनस्य प्रवर्धनं करणीयम्, अभिनवविकासाय सामाजिकवातावरणं अधिकं निर्मातव्यं, उद्योग-विश्वविद्यालय-संशोधनसहकार्यं वर्धयितव्यं, मानवरूपी रोबोट्-उद्योगशृङ्खलायाः क्रमिक-सुधारं, अनुप्रयोगस्य क्रमिक-विस्तारं च प्रवर्धनीयम् | व्याप्तिम्, अन्तर्राष्ट्रीयप्रतिस्पर्धां औद्योगिकपारिस्थितिकीनिर्माणं, तथा च मम देशस्य Go fast, steady and well on the new track of humanoid robots इत्यस्य प्रचारः।
बीजिंग बिजनेस डेली संवाददाता जिन् चाओली तथा प्रशिक्षु संवाददाता वाङ्ग मानलेई