चेन्टाङ्ग ग्राम विश्वविद्यालयस्य वाङ्गलु टाउन, युताई काउण्टी इत्यस्य नवीनाः छात्राः हृदयस्पर्शी "उद्घाटन उपहार" प्राप्तवन्तः।
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चेन्टाङ्गकुन् विश्वविद्यालयस्य नवीनशिक्षकाणां कृते पुरस्कारप्रदानसमारोहः, वाङ्गलुनगरस्य
Dazhong.com इति संवाददाता वाङ्ग युएहाओ, संवाददाता झाङ्ग मिन्, यान् वेनिन्, जिनिंग् च इति वृत्तान्तं दत्तवन्तः
अगस्त १३ दिनाङ्के चेन्टाङ्गग्रामे, वाङ्गलुनगरे, युताई-मण्डले विश्वविद्यालयपरिसरं प्रविष्टुं प्रवृत्तानां छात्राणां कृते न्यू एरा सभ्यता-अभ्यास-स्थानके उष्ण-विदाई-पार्टी आयोजिता, पञ्चानां महाविद्यालय-छात्राणां कृते उत्तम-सूटकेस-विद्यालय-पुटं च क्रीतवन् नूतनं शैक्षिकयात्राम् आरभत।
आयोजनस्य कालखण्डे "द्वयोः समितियोः" कार्यकर्तारः चेन्ताङ्गग्रामस्य पुरातनपक्षस्य सदस्याः च नवीनशिक्षकाणां कृते आशीर्वादं प्रेषितवन्तः, तेभ्यः च सूटकेसाः, विद्यालयस्य पुटं च इत्यादीनि "उद्घाटन-उपहाराः" वितरितवन्तः ये छात्राः उपहारं प्राप्तवन्तः ते अतीव उत्साहिताः आसन्। ग्रामपक्षशाखायाः सचिवः लियू बाओकी इत्यनेन उक्तं यत् एते उत्कृष्टाः छात्राः चेन्टाङ्गग्रामस्य अपेक्षाः गौरवञ्च सन्ति सः आशास्ति यत् ते नूतने विद्यालये स्वसमयं निरन्तरं पोषयितुं शक्नुवन्ति, पृथिव्यां स्थातुं शक्नुवन्ति, स्वकौशलं वर्धयितुं शक्नुवन्ति। यथाशीघ्रं अध्ययनात् प्रत्यागत्य व्यावहारिककर्मभिः स्वगृहनगरं समाजं च प्रतिददाति। महाविद्यालयस्य छात्राः सर्वे अवदन् यत् ते अपेक्षाणां युवावस्थायाः च अनुरूपं जीविष्यन्ति, कठिनतया अध्ययनं करिष्यन्ति, समाजस्य ज्ञानेन प्रतिभायाः च प्रतिदानं करिष्यन्ति, स्वगृहनगरस्य विकासे योगदानं दास्यन्ति, युवावस्थायाः भव्यं अध्यायं च लिखिष्यन्ति इति।
"एषः आयोजनः न केवलं छात्राणां कृते भौतिकपरिचर्याम् अयच्छति, अपितु वाङ्गलु-नगरस्य चेन्टाङ्ग-ग्रामः शिक्षायाः, छात्राणां कृते तस्य परिचर्यायाः च महत्त्वं पूर्णतया प्रतिबिम्बयति, येन छात्राः चेन्टाङ्ग-सचिवस्य लियू बाओकी-महोदयस्य उष्णतां अनुभवन्ति | ग्रामपक्षस्य शाखा इति उक्तम्।