समाचारं

यिवु इत्यस्य पूर्व "सामानराज्ञी" पुनः लोकप्रियः भवति: जीवनं एकादशाधिकं गोलम् अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, यिवु, अगस्त १३ (Xi Jinyanlan Yini) "अन्तर्जालस्थले एषः भिडियो लोकप्रियः जातः ततः परं बहवः नेटिजनाः मां प्रोत्साहयन्ति स्म, भापयुक्तं बन्सं खादितुम् अपि आगतवन्तः, येन अहं बहु प्रेरितवान्। परिवर्तनस्य श्रृङ्खलायाः अनन्तरं शाओ बाओलिंग् इत्यस्य बन्-दुकानं उद्घाटनस्य कथा अन्तर्जालद्वारा ध्यानं आकर्षितवती अस्ति । शाओ बाओलिंग् इत्यनेन उक्तं यत् सा आश्चर्यचकिता, अतीव प्रसन्ना च यत् तस्याः कथा अधिकान् जनान् प्रेरयितुं शक्नोति।
शाओ बाओलिंग् ६३ वर्षीयः अस्ति यदा वयं प्रथमवारं तया सह मिलितवन्तः तदा सा सरलकार्यवस्त्रं एप्रोन् च धारयति स्म, पाकशालायां वाष्पयुक्तं बन्सं निर्मातुं व्यस्तः आसीत् इति कल्पयितुं कठिनम् आसीत् यत् सा एव धनिकः महिला आसीत् या एकदा व्यापारजगति आधिपत्यं कृतवती
शाओ बाओलिंगस्य जीवनं उतार-चढावः अभवत् । १९८४ तमे वर्षे सुधारस्य वसन्तवायुना सवारीं कृत्वा उद्घाटनं कृत्वा सा स्वस्य "लोहकार्यं" त्यक्त्वा "समुद्रं गता" भर्त्रा सह यिवु-नगरे प्रथमं विज्ञापन-सज्जा-कम्पनीं उद्घाटयितुं, "दशसहस्र-युआन्-गृहं" च अभवत् " हस्तद्वयेन परिश्रमं कृत्वा; २००२ तमे वर्षे सा जुलोङ्ग् सामान् कम्पनी लिमिटेड् इत्यस्य स्थापनां कृतवती यस्य वार्षिकविक्रयः चरमस्थाने लक्षशः युआन् आसीत् ।
यस्मिन् काले दृश्यानि अप्रतिमानि आसन्, तस्मिन् काले दैवेन शाओ बाओलिंग् इत्यस्य उपरि महती आघातः अभवत् । २०१८ तमे वर्षे आर्थिककठिनतायाः कारणात् कम्पनी बन्दं जातम्, तस्मात् तस्याः कृते केवलं महत् ऋणं एव अवशिष्टम् । तदनन्तरं वर्षेषु करियरस्य, शरीरस्य च गम्भीरहानिः अभवत् । परन्तु शाओ बाओलिंग् इत्यस्याः वेदनातः उत्तिष्ठित्वा तदानीन्तनः ६१ वर्षीयः स्वमातुः कृते शिक्षितस्य कौशलस्य उपरि अवलम्ब्य आद्यतः एव बन्-दुकानं आरभ्यत इति निश्चयं कृतवती ।
जुलैमासस्य आरम्भे संयोगवशं स्थानीयमाध्यमेन शाओ बाओलिंग् इत्यस्य एकं भिडियो गृहीतम् अप्रत्याशितरूपेण अल्पकाले एव अस्य 10 कोटिभ्यः अधिकाः दृश्याः प्राप्ताः, तथैव असंख्यानि पसन्दः, प्रोत्साहनं च प्राप्तम् नेटिजन। सा सकारात्मका आशावादी च आसीत्, यत् अनेकेषां नेटिजन्स् मध्ये प्रतिध्वनितम्। "जीवने उत्थान-अवस्थाः सन्ति, त्यक्तुं च सुलभम्, परन्तु उत्तिष्ठितुं तस्मादपि मूल्यवान् अस्ति।"
शाओ बाओलिंगस्य दृष्ट्या उद्यमशीलता जीवनस्य अनुभवः विकल्पः च अस्ति सफलतायाः कृते बहवः कारकाः सन्ति भवेत् तत् पुटं निर्मातुं वा वाष्पयुक्तं बन्सं निर्मातुं वा।
बाओ लिङ्ग-भगिन्याः वाष्पित-बन्-दुकाने प्रायः मुष्टि-प्रमाणं भवति, तत्र एकं सेवनं लघु-भूख-युक्तानां जनानां कृते पर्याप्तं भवति । शाओ बाओलिंग् इत्यनेन उक्तं यत् ये जनाः भोजनार्थम् आगच्छन्ति ते मुख्यतया समीपे एव कार्यं कुर्वन्तः जनाः सन्ति भापयुक्ताः बन्साः नूडल्स् च पूरकाः, किफायती, सुविधाजनकाः च सन्ति।
"सामानस्य" निर्माणं वा "पुटस्य" निर्माणं वा, शाओ बाओलिंग् इत्यस्य स्वकीयः "व्यापारमार्गः" अस्ति । पुटविक्रये सा प्रथमेषु ई-वाणिज्यपुटनिर्मातृषु अन्यतमा आसीत्, यदा सा भापयुक्तं बन्न् विक्रयति स्म तदा सा सक्रियरूपेण तत्कालीनप्रवृत्तिम् अपि अनुसृत्य वाष्पयुक्ते बन्न्-दुकाने "सजीव-प्रसारणम्" आरब्धवती अधुना सा प्रतिदिनं एकघण्टां यावत् लाइव प्रसारणकक्षे अपरिचितैः सह वार्तालापं करोति ।
शाओ बाओलिङ्ग् इत्यनेन तस्याः दर्शनार्थम् आगतानां झेजिआङ्ग-व्यापारिणां मनोरञ्जनं कृतम् । फोटो Lan Yini द्वारा
"यदि भवान् कस्मिन्चित् व्यवसाये कार्यं करोति तर्हि भवान् तत् प्रेम्णा अवश्यं करोति। विशालं उद्यमं चालयितुं लघुदुकानं उद्घाटयितुं समानम्। बाओजी-दुकाने शाओ बाओलिंग् प्रायः सर्वं दिवसं व्यस्तः भवति, सर्वं कृत्वा स्वयं, पाककलातः सेवापर्यन्तं व्यापारस्य संचालनपर्यन्तं।
जीवनस्य चरमस्थाने अस्ति वा गर्ते वा अस्ति वा इति न कृत्वा शाओ बाओलिंग् सर्वदा अन्येषां प्रति दयालुः अभवत्, स्वस्य निष्कपटतायाः, जीवनशक्तिः च स्वपरिसरस्य जनानां संक्रमणं कृतवती अद्यपर्यन्तं एतादृशः सद्भावनाविनिमयः अद्यापि वर्तते, यः गपशपपेटिकासु, बन्-दुकानेषु, लाइव-प्रसारणकक्षेषु च भवति ।
अधुना शाओ बाओलिंग् इत्यस्याः अनुभवं श्रुत्वा बहवः जनाः तस्याः दर्शनार्थम् आगताः, अपि च बहवः जनाः अन्तर्जालद्वारा अभिवादनं प्रेषितवन्तः । शाओ बाओलिंग् प्रायः स्वस्य मोबाईल-फोने गपशप-अभिलेखानां स्क्रीनशॉट् पश्यति, येषु पुरातनकर्मचारिणां, पूर्वसहभागिनां, ज्ञातिजनानाम्, मित्राणां च चिन्ता भवति सा अवदत् यत् एतानि एव प्रेरणानि तां स्थापयन्ति।
"केचन वृद्धाः कर्मचारीः २० वर्षाणाम् अधिकं कालात् मया सह सन्ति, ते च मया सह सन्ति पुटनिर्माणात् अधुना वाष्पयुक्तं बन्सं निर्मातुं यावत् सा अप्स् तथा... अतीतस्य अवरोहाः ।
"यावत् अन्येषां कृते किञ्चित् उपयोगी अस्ति, एतत् मम मूल्यम् अस्ति यत् सा पूर्वं "बलवती" आसीत्, अन्येभ्यः स्वस्य कष्टानि "दर्शयितुम्" अनिच्छुका आसीत्, परन्तु अधुना सा संक्रमणं प्रसारयितुं अधिकं इच्छुका अस्ति तस्याः स्वस्य अनुभवः भवतः परितः जनाः।
ये शुः बहुवर्षेभ्यः यिवु-नगरे व्यापारं कुर्वन् अस्ति, सः शाओ बाओलिंग् इत्यस्याः भिडियो-दृश्यं दृष्ट्वा एतावत् प्रेरितवान् यत् सः विशेषतया भण्डारे बन्स्-इत्यस्य आदेशं दत्तवान् .शाओ बाओलिंग् इत्यनेन तान् उष्णतया स्वागतं कृतम् ।
"यद्यपि सा गर्ते पतिता अस्ति तथापि भगिनी बाओलिंग् अद्यापि सकारात्मकशक्त्या परिपूर्णा अस्ति। एतादृशैः जनानां सह संवादं कर्तुं शक्नुवन् अहं अत्यन्तं प्रसन्नः अनुभवामि यत् ये शुः अवदत् यत् एकः व्यापारी इति नाम्ना सः "आरम्भात्" इति कठिनतां अनुभवितुं शक्नोति scratch." अतः अहं शाओ बाओलिंगस्य उपरितः पतित्वा अपि उत्तिष्ठितुं साहसं, भावनां च प्रशंसयामि।
"भवन्तः असफलतायाः भयं कर्तुं न शक्नुवन्ति, पुनः आरम्भस्य साहसं किमपि नष्टं कर्तुं शक्नुवन्ति।"शाओ बाओलिंग् इत्यस्य दृष्ट्या जीवने एकादशाधिकं चक्रं भवति, यावत् भवन्तः अद्यापि युद्धं कुर्वन्ति तावत् असफलता इति न मन्यते।
अन्तिमेषु वर्षेषु बाह्यवातावरणे परिवर्तनेन उद्यमानाम् विकासे गहनः प्रभावः अभवत् । एकशताब्द्यां अदृष्टानां प्रमुखपरिवर्तनानां सम्मुखे अवसराः, आव्हानानि च सह-अस्तित्वं प्राप्नुवन्ति, झेजियांग-व्यापारिणः कथं प्रतिक्रियां दातव्याः? प्रत्येकं वायुः प्रवहति नृत्यति, प्रत्येकं अवतरति समये बलं सञ्चयति, शाओ बाओलिंग् स्वकथायाः उत्तरं ददाति, यत् सहस्राणां उद्यमिनः संघर्षेषु केवलं एकं उदाहरणम् अस्ति।
झेजियाङ्ग-व्यापारिणां कृते "भवन्तः भूमौ निद्रां कृत्वा मालिकः भवितुम् अर्हन्ति" इति । ज़ोङ्ग किङ्ग्होउ इत्यनेन ४२ वर्षे एव वहाहा समूहस्य स्थापना कृता, शेन् ऐकिन् इत्यनेन स्वजीवने प्रायः उक्तं यत् "कठिनतानां अपेक्षया सदैव अधिकानि समाधानाः सन्ति" इति पुनः शक्तिं प्राप्तवान् सः अवदत्, "यावत् भवतः श्वासः अवशिष्टः अस्ति, तावत् भवतः संघर्षः करणीयः।" झेजियांग-व्यापारिणः ये कदापि न त्यजन्ति, मम विश्वासः अस्ति यत् एषा भावना तेषां उद्यमिनः मध्ये एव भविष्यति ये युद्धं कर्तुं साहसं कुर्वन्ति, भविष्ये अपि कदापि न त्यजन्ति। (उपरि)
प्रतिवेदन/प्रतिक्रिया