समाचारं

हुआइरो-नगरस्य क्षियाङ्गशुई-सरोवरस्य महाप्राचीरस्य पादे स्थिताः क्षियाङ्गशुई-क्रिस्प्-नाशपातीः उत्तमं फलानां कटनीं कृत्वा उद्यानं उद्घाटयितुं प्रवृत्ताः सन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज इत्यस्य अनुसारं "हुआइरो फ्यूजन मीडिया" इत्यस्य वीचैट् सार्वजनिकलेखानुसारं अगस्तमासस्य मध्यभागे हुआइरो इत्यस्य क्षियाङ्गशुई-सरोवरस्य महाप्राचीरस्य पादे वर्धमानाः क्षियाङ्गशुई-कुरकुरा नाशपातीः तस्य वार्षिक-फसल-ऋतुस्य आरम्भं कृतवन्तः तावत्पर्यन्तं २६ तमे क्षियाङ्गशुई-सरोवरस्य "रङ्गिणी-महान-भित्ति-उत्पादन-महोत्सवः" अपि अतिथि-स्वागतार्थं अगस्त-मासस्य १७ दिनाङ्के उद्घाटितः भविष्यति ।
क्षियाङ्गशुई कुरकुरा नाशपाती २० वर्षपूर्वं क्षियाङ्गशुई-सरोवरस्य दर्शनीयक्षेत्रेण सावधानीपूर्वकं प्रवर्तिता, संवर्धिता च, एतेषु अधिकांशः क्षियाङ्गशुई-कुरकुरा नाशपाती ५०० तः ६०० मीटर्-पर्यन्तं ऊर्ध्वतायां महाप्राचीरस्य पादे वर्धते । न्यूनघनत्वं, तथा वायुप्रवाहयुक्तं उत्तमं, वसन्तजलं नास्ति, अतः क्षियांगशुई कुरकुरा नाशपाती उत्तमगुणवत्ता, ये विशालाः गोलाः च सन्ति, श्वेतमांसयुक्ताः, नाजुकस्वादयुक्ताः च। यदा भवन्तः दंशं गृह्णन्ति तदा मधुरः नाशपातीरसः भवतः कण्ठं पूरयिष्यति, ततः भवतः कण्ठात् अधः भवतः फुफ्फुसेषु प्रवहति, अतः भवतः स्फूर्तिः भवति अतः पर्यटकैः सर्वोत्तमः शरदस्य फलः इति प्रशंसितः अस्ति, सर्वेषां प्रियः च अस्ति
अगस्तमासस्य अन्ते अक्टोबरमासस्य आरम्भपर्यन्तं कुरकुरा नाशपातीषु ध्यानं दत्तस्य अतिरिक्तं ऋतुपरिवर्तनानुसारं हिमखण्डनाशपाती, विलम्बेन मधु आड़ू, अखरोटः, चेस्टनट्, रक्तफलं च इत्यादीनि शुष्कानि ताजानि च फलानि अपि चिन्वितुं शक्नुवन्ति
पिकिंग् क्रियाकलापानाम् विकासे सहकार्यं कर्तुं पिकिंग् उत्सवस्य समये दर्शनीयस्थलं "Xiangshui Golden Autumn Parent-child Tour" तथा "I am a Little Picking Expert" इत्यादीनां मातापितृ-बाल-अन्तर्क्रियाशील-क्रियाकलापानाम् एकां श्रृङ्खलां अपि करिष्यति " १० वर्षाणाम् अधः बालकानां मध्ये, बालानाम् हस्तगत-मस्तिष्क-उपयोग-क्रियाणां संवर्धनार्थम्। क्षमता, बालकानां कृते स्वचिन्तनस्य विकासं कर्तुं, फलानि चिन्वितुं, कार्ये फलं जितुम् मजां अनुभवितुं च अनुमतिं ददाति।
सम्पादक झांग शुजिंग
प्रतिवेदन/प्रतिक्रिया